Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

Chapter 1

manumekāgramāsīnamabhigamya maharṣayaḥ |
pratipūjya yathānyāyamidaṃ vacanamabruvan || 1 ||
[Analyze grammar]

bhagavan sarvavarṇānāṃ yathāvadanupūrvaśaḥ |
antaraprabhavānāṃ ca dharmānno vaktumarhasi || 2 ||
[Analyze grammar]

tvameko hyasya sarvasya vidhānasya svayambhuvaḥ |
acintyasyāprameyasya kāryatattvārthavitprabho || 3 ||
[Analyze grammar]

sa taiḥ pṛṣṭastathā samyagamitojā mahātmabhiḥ |
pratyuvācārcya tān sarvānmaharṣīṃśrūyatāmiti || 4 ||
[Analyze grammar]

āsīdidaṃ tamobhūtamaprajñātamalakṣaṇam |
apratarkyamavijñeyaṃ prasuptamiva sarvataḥ || 5 ||
[Analyze grammar]

tataḥ svayambhūrbhagavānavyakto vyañjayannidam |
mahābhūtādi vṛttojāḥ prādurāsīttamonudaḥ || 6 ||
[Analyze grammar]

yo'sāvatīndriyagrāhyaḥ sūkṣmo'vyaktaḥ sanātanaḥ |
sarvabhūtamayo'cintyaḥ sa eva svayamudbabhau || 7 ||
[Analyze grammar]

so'bhidhyāya śarīrātsvātsisṛkṣurvividhāḥ prajāḥ |
apa eva sasarjādau tāsu vīryamavāsṛjat || 8 ||
[Analyze grammar]

tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham |
tasmiñjajñe svayaṃ brahmā sarvalokapitāmahaḥ || 9 ||
[Analyze grammar]

āpo nārā iti proktā āpo vai narasūnavaḥ |
tā yadasyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 10 ||
[Analyze grammar]

yattatkāraṇamavyaktaṃ nityaṃ sadasadātmakam |
tadvisṛṣṭaḥ sa puruṣo loke brahmaiti kīrtyate || 11 ||
[Analyze grammar]

tasminnaṇḍe sa bhagavānuṣitvā parivatsaram |
svayamevātmano dhyānāttadaṇḍamakaroddvidhā || 12 ||
[Analyze grammar]

tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame |
madhye vyoma diśaścāṣṭāvapāṃ sthānaṃ ca śāśvatam || 13 ||
[Analyze grammar]

udbabarhātmanaścaiva manaḥ sadasadātmakam |
manasaścāpyahaṅkāramabhimantāramīśvaram || 14 ||
[Analyze grammar]

mahāntameva cātmānaṃ sarvāṇi triguṇāni ca |
viṣayāṇāṃ grahītṝṇi śanaiḥ pañcaindriyāṇi ca || 15 ||
[Analyze grammar]

teṣāṃ tvavayavān sūkṣmān ṣaṇṇāmapyamitaujasām |
saṃniveśyātmamātrāsu sarvabhūtāni nirmame || 16 ||
[Analyze grammar]

yanmūrtyavayavāḥ sūkṣmāstānīmānyāśrayanti ṣaṭ |
tasmāccharīramityāhustasya mūrtiṃ manīṣiṇaḥ || 17 ||
[Analyze grammar]

tadāviśanti bhūtāni mahānti saha karmabhiḥ |
manaścāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛdavyayam || 18 ||
[Analyze grammar]

teṣāmidaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām |
sūkṣmābhyo mūrtimātrābhyaḥ sambhavatyavyayādvyayam || 19 ||
[Analyze grammar]

ādyādyasya guṇaṃ tveṣāmavāpnoti paraḥ paraḥ |
yo yo yāvatithaścaiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ || 20 ||
[Analyze grammar]

sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak |
vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame || 21 ||
[Analyze grammar]

karmātmanāṃ ca devānāṃ so'sṛjatprāṇināṃ prabhuḥ |
sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam || 22 ||
[Analyze grammar]

agnivāyuravibhyastu trayaṃ brahma sanātanam |
dudoha yajñasiddhyarthaṃ ṛc|yajus|sāmalakṣaṇam || 23 ||
[Analyze grammar]

kālaṃ kālavibhaktīśca nakṣatrāṇi grahāṃstathā |
saritaḥ sāgarān śailān samāni viṣamāni ca || 24 ||
[Analyze grammar]

tapo vācaṃ ratiṃ caiva kāmaṃ ca krodhameva ca |
sṛṣṭiṃ sasarja caivaimāṃ sraṣṭumicchannimāḥ prajāḥ || 25 ||
[Analyze grammar]

karmaṇāṃ ca vivekārthaṃ dharmādharmau vyavecayat |
dvandvairayojayaccaimāḥ sukhaduḥkhādibhiḥ prajāḥ || 26 ||
[Analyze grammar]

aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ |
tābhiḥ sārdhamidaṃ sarvaṃ sambhavatyanupūrvaśaḥ || 26 ||
[Analyze grammar]

yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ |
sa tadeva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ || 28 ||
[Analyze grammar]

hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte |
yadyasya so'dadhātsarge tattasya svayamāviśat || 29 ||
[Analyze grammar]

yathartuliṅgānyartavaḥ svayamevartuparyaye |
svāni svānyabhipadyante tathā karmāṇi dehinaḥ || 30 ||
[Analyze grammar]

lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ |
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat || 31 ||
[Analyze grammar]

dvidhā kṛtvā'tmano dehamardhena puruṣo'bhavat |
ardhena nārī tasyāṃ sa virājamasṛjatprabhuḥ || 33 ||
[Analyze grammar]

tapastaptvā'sṛjadyaṃ tu sa svayaṃ puruṣo virāṭ |
taṃ māṃ vittāsya sarvasya sraṣṭāraṃ dvijasattamāḥ || 33 ||
[Analyze grammar]

ahaṃ prajāḥ sisṛkṣustu tapastaptvā suduścaram |
patīnprajānāmasṛjaṃ maharṣīnādito daśa || 34 ||
[Analyze grammar]

marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum |
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca || 35 ||
[Analyze grammar]

ete manūṃstu saptānyānasṛjanbhūritejasaḥ |
devāndevanikāyāṃśca maharṣīṃścāmitojasaḥ || 36 ||
[Analyze grammar]

yakṣarakṣaḥ piśācāṃśca gandharvāpsaraso'surān |
nāgān sarpān suparṇāṃśca pitṝṇāṃśca pṛthaggaṇam || 37 ||
[Analyze grammar]

vidyuto'śanimeghāṃśca rohitaindradhanūṃṣi ca |
ulkānirghātaketūṃśca jyotīṃṣyuccāvacāni ca || 38 ||
[Analyze grammar]

kinnarānvānarānmatsyānvividhāṃśca vihaṅgamān |
paśūnmṛgānmanuṣyāṃśca vyālāṃścobhayatodataḥ || 39 ||
[Analyze grammar]

kṛmikīṭapataṅgāṃśca yūkāmakṣikamatkuṇam |
sarvaṃ ca daṃśamaśakaṃ sthāvaraṃ ca pṛthagvidham || 40 ||
[Analyze grammar]

evametairidaṃ sarvaṃ manniyogānmahātmabhiḥ |
yathākarma tapoyogātsṛṣṭaṃ sthāvarajaṅgamam || 41 ||
[Analyze grammar]

yeṣāṃ tu yādṛśaṃ karma bhūtānāmiha kīrtitam |
tattathā vo'bhidhāsyāmi kramayogaṃ ca janmani || 42 ||
[Analyze grammar]

paśavaśca mṛgāścaiva vyālāścobhayatodataḥ |
rakṣāṃsi ca piśācāśca manuṣyāśca jarāyujāḥ || 43 ||
[Analyze grammar]

aṇḍajāḥ pakṣiṇaḥ sarpā nakrā matsyāśca kacchapāḥ |
yāni caivaṃ|prakārāṇi sthalajānyaudakāni ca || 44 ||
[Analyze grammar]

svedajaṃ daṃśamaśakaṃ yūkāmakṣikamatkuṇam |
ūṣmaṇaścopajāyante yaccānyatkiṃ cidīdṛśam || 45 ||
[Analyze grammar]

udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ |
oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ || 46 ||
[Analyze grammar]

apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ |
puṣpiṇaḥ phalinaścaiva vṛkṣāstūbhayataḥ smṛtāḥ || 47 ||
[Analyze grammar]

gucchagulmaṃ tu vividhaṃ tathaiva tṛṇajātayaḥ |
bījakāṇḍaruhāṇyeva pratānā vallya eva ca || 48 ||
[Analyze grammar]

tamasā bahurūpeṇa veṣṭitāḥ karmahetunā |
antassañjñā bhavantyete sukhaduḥkhasamanvitāḥ || 49 ||
[Analyze grammar]

etadantāstu gatayo brahmādyāḥ samudāhṛtāḥ |
ghore'sminbhūtasaṃsāre nityaṃ satatayāyini || 50 ||
[Analyze grammar]

evaṃ sarvaṃ sa sṛṣṭvaidaṃ māṃ cācintyaparākramaḥ |
ātmanyantardadhe bhūyaḥ kālaṃ kālena pīḍayan || 51 ||
[Analyze grammar]

yadā sa devo jāgarti tadevaṃ ceṣṭate jagat |
yadā svapiti śāntātmā tadā sarvaṃ nimīlati || 52 ||
[Analyze grammar]

tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ |
svakarmabhyo nivartante manaśca glānimṛcchati || 53 ||
[Analyze grammar]

yugapattu pralīyante yadā tasminmahātmani |
tadā'yaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ || 54 ||
[Analyze grammar]

tamo'yaṃ tu samāśritya ciraṃ tiṣṭhati saindriyaḥ |
na ca svaṃ kurute karma tadotkrāmati mūrtitaḥ || 55 ||
[Analyze grammar]

yadā'ṇumātriko bhūtvā bījaṃ sthāṇu cariṣṇu ca |
samāviśati saṃsṛṣṭastadā mūrtiṃ vimuñcati || 56 ||
[Analyze grammar]

evaṃ sa jāgratsvapnābhyāmidaṃ sarvaṃ carācaram |
sañjīvayati cājasraṃ pramāpayati cāvyayaḥ || 57 ||
[Analyze grammar]

idaṃ śāstraṃ tu kṛtvā'sau māmeva svayamāditaḥ |
vidhivadgrāhayāmāsa marīcyādīṃstvahaṃ munīn || 58 ||
[Analyze grammar]

etadvo'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyatyaśeṣataḥ |
etad hi matto'dhijage sarvameṣo'khilaṃ muniḥ || 59 ||
[Analyze grammar]

tatastathā sa tenokto maharṣimanunā bhṛguḥ |
tānabravīdṛṣīn sarvānprītātmā śrūyatāmiti || 60 ||
[Analyze grammar]

svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo'pare |
sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ || 61 ||
[Analyze grammar]

svārociṣaścottamaśca tāmaso raivatastathā |
cākṣuṣaśca mahātejā vivasvatsuta eva ca || 62 ||
[Analyze grammar]

svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ |
sve sve'ntare sarvamidamutpādyāpuścarācaram || 63 ||
[Analyze grammar]

nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśattu tāḥ kalā |
triṃśatkalā muhūrtaḥ syādahorātraṃ tu tāvataḥ || 64 ||
[Analyze grammar]

ahorātre vibhajate sūryo mānuṣadaivike |
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ || 65 ||
[Analyze grammar]

pitrye rātryahanī māsaḥ pravibhāgastu pakṣayoḥ |
karmaceṣṭāsvahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī || 66 ||
[Analyze grammar]

daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ |
ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam || 67 ||
[Analyze grammar]

brāhmasya tu kṣapāhasya yatpramāṇaṃ samāsataḥ |
ekaikaśo yugānāṃ tu kramaśastannibodhata || 68 ||
[Analyze grammar]

catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam |
tasya tāvatśatī sandhyā sandhyāṃśaśca tathāvidhaḥ || 69 ||
[Analyze grammar]

itareṣu sasandhyeṣu sasandhyāṃśeṣu ca triṣu |
ekāpāyena vartante sahasrāṇi śatāni ca || 70 ||
[Analyze grammar]

yadetatparisaṅkhyātamādāveva caturyugam |
etaddvādaśasāhasraṃ devānāṃ yugamucyate || 71 ||
[Analyze grammar]

daivikānāṃ yugānāṃ tu sahasraṃ parisaṅkhyayā |
brāhmamekamaharjñeyaṃ tāvatīṃ rātrimeva ca || 72 ||
[Analyze grammar]

tadvai yugasahasrāntaṃ brāhmaṃ puṇyamaharviduḥ |
rātriṃ ca tāvatīmeva te'horātravido janāḥ || 73 ||
[Analyze grammar]

tasya so'harniśasyānte prasuptaḥ pratibudhyate |
pratibuddhaśca sṛjati manaḥ sadasadātmakam || 74 ||
[Analyze grammar]

manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā |
ākāśaṃ jāyate tasmāttasya śabdaṃ guṇaṃ viduḥ || 75 ||
[Analyze grammar]

ākāśāttu vikurvāṇātsarvagandhavahaḥ śuciḥ |
balavāñjāyate vāyuḥ sa vai sparśaguṇo mataḥ || 76 ||
[Analyze grammar]

vāyorapi vikurvāṇādvirociṣṇu tamonudam |
jyotirutpadyate bhāsvattad rūpaguṇamucyate || 77 ||
[Analyze grammar]

jyotiṣaśca vikurvāṇādāpo rasaguṇāḥ smṛtāḥ |
adbhyo gandhaguṇā bhūmirityeṣā sṛṣṭirāditaḥ || 78 ||
[Analyze grammar]

yadprāgdvādaśasāhasramuditaṃ daivikaṃ yugam |
tadekasaptatiguṇaṃ manvantaramihocyate || 79 ||
[Analyze grammar]

manvantarāṇyasaṅkhyāni sargaḥ saṃhāra eva ca |
krīḍannivaitatkurute parameṣṭhī punaḥ punaḥ || 80 ||
[Analyze grammar]

catuṣpātsakalo dharmaḥ satyaṃ caiva kṛte yuge |
nādharmeṇāgamaḥ kaścinmanuṣyānprati vartate || 81 ||
[Analyze grammar]

itareṣvāgamāddharmaḥ pādaśastvavaropitaḥ |
caurikānṛtamāyābhirdharmaścāpaiti pādaśaḥ || 82 ||
[Analyze grammar]

arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ |
kṛte tretādiṣu hyeṣāmāyurhrasati pādaśaḥ || 83 ||
[Analyze grammar]

vedoktamāyurmartyānāmāśiṣaścaiva karmaṇām |
phalantyanuyugaṃ loke prabhāvaśca śarīriṇām || 84 ||
[Analyze grammar]

anye kṛtayuge dharmāstretāyāṃ dvāpare'pare |
anye kaliyuge nṝṇāṃ yugahrāsānurūpataḥ || 85 ||
[Analyze grammar]

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate |
dvāpare yajñamevāhurdānamekaṃ kalau yuge || 86 ||
[Analyze grammar]

sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ |
mukhabāhūrupajjānāṃ pṛthakkarmāṇyakalpayat || 87 ||
[Analyze grammar]

adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā |
dānaṃ pratigrahaṃ caiva brāhmaṇānāmakalpayat || 88 ||
[Analyze grammar]

prajānāṃ rakṣaṇaṃ dānamijyā'dhyayanameva ca |
viṣayeṣvaprasaktiśca kṣatriyasya samāsataḥ || 89 ||
[Analyze grammar]

paśūnāṃ rakṣaṇaṃ dānamijyā'dhyayanameva ca |
vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣimeva ca || 90 ||
[Analyze grammar]

ekameva tu śūdrasya prabhuḥ karma samādiśat |
eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā || 91 ||
[Analyze grammar]

ūrdhvaṃ nābhermedhyataraḥ puruṣaḥ parikīrtitaḥ |
tasmānmedhyatamaṃ tvasya mukhamuktaṃ svayambhuvā || 92 ||
[Analyze grammar]

uttamāṅgodbhavājjyeṣṭhyādbrahmaṇaścaiva dhāraṇāt |
sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ || 93 ||
[Analyze grammar]

taṃ hi svayambhūḥ svādāsyāttapastaptvā'dito'sṛjat |
havyakavyābhivāhyāya sarvasyāsya ca guptaye || 94 ||
[Analyze grammar]

yasyāsyena sadā'śnanti havyāni tridivaukasaḥ |
kavyāni caiva pitaraḥ kiṃ bhūtamadhikaṃ tataḥ || 95 ||
[Analyze grammar]

bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ |
buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ || 96 ||
[Analyze grammar]

brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ |
kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ || 97 ||
[Analyze grammar]

utpattireva viprasya mūrtirdharmasya śāśvatī |
sa hi dharmārthamutpanno brahmabhūyāya kalpate || 98 ||
[Analyze grammar]

brāhmaṇo jāyamāno hi pṛthivyāmadhijāyate |
īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye || 99 ||
[Analyze grammar]

sarvaṃ svaṃ brāhmaṇasyedaṃ yatkiṃ citjagatīgatam |
śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo'rhati || 100 ||
[Analyze grammar]

svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca |
ānṛśaṃsyādbrāhmaṇasya bhuñjate hītare janāḥ || 101 ||
[Analyze grammar]

tasya karmavivekārthaṃ śeṣāṇāmanupūrvaśaḥ |
svāyambhuvo manurdhīmānidaṃ śāstramakalpayat || 102 ||
[Analyze grammar]

viduṣā brāhmaṇenaidamadhyetavyaṃ prayatnataḥ |
śiśyebhyaśca pravaktavyaṃ samyaṅnānyena kena cit || 103 ||
[Analyze grammar]

idaṃ śāstramadhīyāno brāhmaṇaḥ śaṃsitavrataḥ |
manovākdehajairnityaṃ karmadoṣairna lipyate || 104 ||
[Analyze grammar]

punāti paṅktiṃ vaṃśyāṃśca saptasapta parāvarān |
pṛthivīmapi caivemāṃ kṛtsnāmeko'pi so'rhati || 105 ||
[Analyze grammar]

idaṃ svastyayanaṃ śreṣṭhamidaṃ buddhivivardhanam |
idaṃ yaśasyamāyuṣyaṃ idaṃ niḥśreyasaṃ param || 106 ||
[Analyze grammar]

asmindharme'khilenoktau guṇadoṣau ca karmaṇām |
caturṇāmapi varṇānāmācāraścaiva śāśvataḥ || 107 ||
[Analyze grammar]

ācāraḥ paramo dharmaḥ śrutyoktaḥ smārta eva ca |
tasmādasmin sadā yukto nityaṃ syādātmavāndvijaḥ || 108 ||
[Analyze grammar]

ācārādvicyuto vipro na vedaphalamaśnute |
ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāgbhavet || 109 ||
[Analyze grammar]

evamācārato dṛṣṭvā dharmasya munayo gatim |
sarvasya tapaso mūlamācāraṃ jagṛhuḥ param || 110 ||
[Analyze grammar]

jagataśca samutpattiṃ saṃskāravidhimeva ca |
vratacaryaupacāraṃ ca snānasya ca paraṃ vidhim || 111 ||
[Analyze grammar]

dārādhigamanaṃ caiva vivāhānāṃ ca lakṣaṇam |
mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam || 112 ||
[Analyze grammar]

vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca |
bhakṣyābhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhimeva ca || 113 ||
[Analyze grammar]

strīdharmayogaṃ tāpasyaṃ mokṣaṃ saṃnyāsameva ca |
rājñaśca dharmamakhilaṃ kāryāṇāṃ ca vinirṇayam || 114 ||
[Analyze grammar]

sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayorapi |
vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam || 115 ||
[Analyze grammar]

vaiśyaśūdropacāraṃ ca saṅkīrṇānāṃ ca sambhavam |
āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā || 116 ||
[Analyze grammar]

saṃsāragamanaṃ caiva trividhaṃ karmasambhavam |
niḥśreyasaṃ karmaṇāṃ ca guṇadoṣaparīkṣaṇam || 117 ||
[Analyze grammar]

deśadharmānjātidharmān kuladharmāṃśca śāśvatān |
pāṣaṇḍagaṇadharmāṃśca śāstre'sminnuktavānmanuḥ || 118 ||
[Analyze grammar]

yathaidamuktavāṃśāstraṃ purā pṛṣṭo manurmayā |
tathaidaṃ yūyamapyadya matsakāśānnibodhata || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: