Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

pulastya uvāca |
atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrthamuttamam |
upaspṛśya naro vidvānbhavennāstyatra saṃśayaḥ || 1 ||
[Analyze grammar]

rāmasya ca prasādena tīrthaṃ rājankṛtaṃ purā |
tallohityaṃ samāsādya vindyādbahu suvarṇakam || 2 ||
[Analyze grammar]

karatoyāṃ samāsādya trirātropoṣito naraḥ |
aśvamedhamavāpnoti kṛte paitāmahe vidhau || 3 ||
[Analyze grammar]

gaṅgāyāstvatha rājendra sāgarasya ca saṃgame |
aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ || 4 ||
[Analyze grammar]

gaṅgāyāstvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata |
trirātropoṣito rājansarvakāmānavāpnuyāt || 5 ||
[Analyze grammar]

tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm |
virajaṃ tīrthamāsādya virājati yathā śaśī || 6 ||
[Analyze grammar]

prabhavecca kule puṇye sarvapāpaṃ vyapohati |
gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ || 7 ||
[Analyze grammar]

śoṇasya jyotirathyāśca saṃgame nivasañśuciḥ |
tarpayitvā pitṝndevānagniṣṭomaphalaṃ labhet || 8 ||
[Analyze grammar]

śoṇasya narmadāyāśca prabhave kurunandana |
vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet || 9 ||
[Analyze grammar]

ṛṣabhaṃ tīrthamāsādya kośalāyāṃ narādhipa |
vājapeyamavāpnoti trirātropoṣito naraḥ || 10 ||
[Analyze grammar]

kośalāyāṃ samāsādya kālatīrtha upaspṛśet |
vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

puṣpavatyāmupaspṛśya trirātropoṣito naraḥ |
gosahasraphalaṃ vindyātkulaṃ caiva samuddharet || 12 ||
[Analyze grammar]

tato badarikātīrthe snātvā prayatamānasaḥ |
dīrghamāyuravāpnoti svargalokaṃ ca gacchati || 13 ||
[Analyze grammar]

tato mahendramāsādya jāmadagnyaniṣevitam |
rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet || 14 ||
[Analyze grammar]

mataṅgasya tu kedārastatraiva kurunandana |
tatra snātvā naro rājangosahasraphalaṃ labhet || 15 ||
[Analyze grammar]

śrīparvataṃ samāsādya nadītīra upaspṛśet |
aśvamedhamavāpnoti svargalokaṃ ca gacchati || 16 ||
[Analyze grammar]

śrīparvate mahādevo devyā saha mahādyutiḥ |
nyavasatparamaprīto brahmā ca tridaśairvṛtaḥ || 17 ||
[Analyze grammar]

tatra devahrade snātvā śuciḥ prayatamānasaḥ |
aśvamedhamavāpnoti parāṃ siddhiṃ ca gacchati || 18 ||
[Analyze grammar]

ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam |
vājapeyamavāpnoti nākapṛṣṭhe ca modate || 19 ||
[Analyze grammar]

tato gaccheta kāverīṃ vṛtāmapsarasāṃ gaṇaiḥ |
tatra snātvā naro rājangosahasraphalaṃ labhet || 20 ||
[Analyze grammar]

tatastīre samudrasya kanyātīrtha upaspṛśet |
tatropaspṛśya rājendra sarvapāpaiḥ pramucyate || 21 ||
[Analyze grammar]

atha gokarṇamāsādya triṣu lokeṣu viśrutam |
samudramadhye rājendra sarvalokanamaskṛtam || 22 ||
[Analyze grammar]

yatra brahmādayo devā ṛṣayaśca tapodhanāḥ |
bhūtayakṣapiśācāśca kiṃnarāḥ samahoragāḥ || 23 ||
[Analyze grammar]

siddhacāraṇagandharvā mānuṣāḥ pannagāstathā |
saritaḥ sāgarāḥ śailā upāsanta umāpatim || 24 ||
[Analyze grammar]

tatreśānaṃ samabhyarcya trirātropoṣito naraḥ |
daśāśvamedhamāpnoti gāṇapatyaṃ ca vindati |
uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ || 25 ||
[Analyze grammar]

tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam |
trirātramuṣitastatra gosahasraphalaṃ labhet || 26 ||
[Analyze grammar]

nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa |
gāyatrīṃ paṭhate yastu yonisaṃkarajastathā |
gāthā vā gītikā vāpi tasya saṃpadyate nṛpa || 27 ||
[Analyze grammar]

saṃvartasya tu viprarṣervāpīmāsādya durlabhām |
rūpasya bhāgī bhavati subhagaścaiva jāyate || 28 ||
[Analyze grammar]

tato veṇṇāṃ samāsādya tarpayetpitṛdevatāḥ |
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ || 29 ||
[Analyze grammar]

tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām |
gavāmayamavāpnoti vāsukerlokamāpnuyāt || 30 ||
[Analyze grammar]

veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet |
varadāsaṃgame snātvā gosahasraphalaṃ labhet || 31 ||
[Analyze grammar]

brahmasthānaṃ samāsādya trirātramuṣito naraḥ |
gosahasraphalaṃ vindetsvargalokaṃ ca gacchati || 32 ||
[Analyze grammar]

kuśaplavanamāsādya brahmacārī samāhitaḥ |
trirātramuṣitaḥ snātvā aśvamedhaphalaṃ labhet || 33 ||
[Analyze grammar]

tato devahrade ramye kṛṣṇaveṇṇājalodbhave |
jātimātrahrade caiva tathā kanyāśrame nṛpa || 34 ||
[Analyze grammar]

yatra kratuśatairiṣṭvā devarājo divaṃ gataḥ |
agniṣṭomaśataṃ vindedgamanādeva bhārata || 35 ||
[Analyze grammar]

sarvadevahrade snātvā gosahasraphalaṃ labhet |
jātimātrahrade snātvā bhavejjātismaro naraḥ || 36 ||
[Analyze grammar]

tato'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām |
pitṛdevārcanarato gosahasraphalaṃ labhet || 37 ||
[Analyze grammar]

daṇḍakāraṇyamāsādya mahārāja upaspṛśet |
gosahasraphalaṃ tatra snātamātrasya bhārata || 38 ||
[Analyze grammar]

śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ |
na durgatimavāpnoti punāti ca kulaṃ naraḥ || 39 ||
[Analyze grammar]

tataḥ śūrpārakaṃ gacchejjāmadagnyaniṣevitam |
rāmatīrthe naraḥ snātvā vindyādbahu suvarṇakam || 40 ||
[Analyze grammar]

saptagodāvare snātvā niyato niyatāśanaḥ |
mahatpuṇyamavāpnoti devalokaṃ ca gacchati || 41 ||
[Analyze grammar]

tato devapathaṃ gacchenniyato niyatāśanaḥ |
devasatrasya yatpuṇyaṃ tadavāpnoti mānavaḥ || 42 ||
[Analyze grammar]

tuṅgakāraṇyamāsādya brahmacārī jitendriyaḥ |
vedānadhyāpayattatra ṛṣiḥ sārasvataḥ purā || 43 ||
[Analyze grammar]

tatra vedānpranaṣṭāṃstu muneraṅgirasaḥ sutaḥ |
upaviṣṭo maharṣīṇāmuttarīyeṣu bhārata || 44 ||
[Analyze grammar]

oṃkāreṇa yathānyāyaṃ samyaguccāritena ca |
yena yatpūrvamabhyastaṃ tattasya samupasthitam || 45 ||
[Analyze grammar]

ṛṣayastatra devāśca varuṇo'gniḥ prajāpatiḥ |
harirnārāyaṇo devo mahādevastathaiva ca || 46 ||
[Analyze grammar]

pitāmahaśca bhagavāndevaiḥ saha mahādyutiḥ |
bhṛguṃ niyojayāmāsa yājanārthe mahādyutim || 47 ||
[Analyze grammar]

tataḥ sa cakre bhagavānṛṣīṇāṃ vidhivattadā |
sarveṣāṃ punarādhānaṃ vidhidṛṣṭena karmaṇā || 48 ||
[Analyze grammar]

ājyabhāgena vai tatra tarpitāstu yathāvidhi |
devāstribhuvaṇaṃ yātā ṛṣayaśca yathāsukham || 49 ||
[Analyze grammar]

tadaraṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama |
pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā || 50 ||
[Analyze grammar]

tatra māsaṃ vaseddhīro niyato niyatāśanaḥ |
brahmalokaṃ vrajedrājanpunīte ca kulaṃ naraḥ || 51 ||
[Analyze grammar]

medhāvikaṃ samāsādya pitṝndevāṃśca tarpayet |
agniṣṭomamavāpnoti smṛtiṃ medhāṃ ca vindati || 52 ||
[Analyze grammar]

tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam |
tatra devahrade snātvā gosahasraphalaṃ labhet || 53 ||
[Analyze grammar]

ātmānaṃ sādhayettatra girau kālaṃjare nṛpa |
svargaloke mahīyeta naro nāstyatra saṃśayaḥ || 54 ||
[Analyze grammar]

tato girivaraśreṣṭhe citrakūṭe viśāṃ pate |
mandākinīṃ samāsādya nadīṃ pāpapramocanīm || 55 ||
[Analyze grammar]

tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ |
aśvamedhamavāpnoti gatiṃ ca paramāṃ vrajet || 56 ||
[Analyze grammar]

tato gaccheta rājendra bhartṛsthānamanuttamam |
yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ || 57 ||
[Analyze grammar]

pumāṃstatra naraśreṣṭha gamanādeva sidhyati |
koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet || 58 ||
[Analyze grammar]

pradakṣiṇamupāvṛtya jyeṣṭhasthānaṃ vrajennaraḥ |
abhigamya mahādevaṃ virājati yathā śaśī || 59 ||
[Analyze grammar]

tatra kūpo mahārāja viśruto bharatarṣabha |
samudrāstatra catvāro nivasanti yudhiṣṭhira || 60 ||
[Analyze grammar]

tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam |
niyatātmā naraḥ pūto gaccheta paramāṃ gatim || 61 ||
[Analyze grammar]

tato gacchetkuruśreṣṭha śṛṅgaverapuraṃ mahat |
yatra tīrṇo mahārāja rāmo dāśarathiḥ purā || 62 ||
[Analyze grammar]

gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ |
vidhūtapāpmā bhavati vājapeyaṃ ca vindati || 63 ||
[Analyze grammar]

abhigamya mahādevamabhyarcya ca narādhipa |
pradakṣiṇamupāvṛtya gāṇapatyamavāpnuyāt || 64 ||
[Analyze grammar]

tato gaccheta rājendra prayāgamṛṣisaṃstutam |
yatra brahmādayo devā diśaśca sadigīśvarāḥ || 65 ||
[Analyze grammar]

lokapālāśca sādhyāśca nairṛtāḥ pitarastathā |
sanatkumārapramukhāstathaiva paramarṣayaḥ || 66 ||
[Analyze grammar]

aṅgiraḥpramukhāścaiva tathā brahmarṣayo'pare |
tathā nāgāḥ suparṇāśca siddhāścakracarāstathā || 67 ||
[Analyze grammar]

saritaḥ sāgarāścaiva gandharvāpsarasastathā |
hariśca bhagavānāste prajāpatipuraskṛtaḥ || 68 ||
[Analyze grammar]

tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī |
prayāgādabhiniṣkrāntā sarvatīrthapuraskṛtā || 69 ||
[Analyze grammar]

tapanasya sutā tatra triṣu lokeṣu viśrutā |
yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī || 70 ||
[Analyze grammar]

gaṅgāyamunayormadhyaṃ pṛthivyā jaghanaṃ smṛtam |
prayāgaṃ jaghanasyāntamupasthamṛṣayo viduḥ || 71 ||
[Analyze grammar]

prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā |
tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ || 72 ||
[Analyze grammar]

tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira |
prajāpatimupāsante ṛṣayaśca mahāvratāḥ |
yajante kratubhirdevāstathā cakracarā nṛpa || 73 ||
[Analyze grammar]

tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata |
prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho || 74 ||
[Analyze grammar]

śravaṇāttasya tīrthasya nāmasaṃkīrtanādapi |
mṛttikālambhanādvāpi naraḥ pāpātpramucyate || 75 ||
[Analyze grammar]

tatrābhiṣekaṃ yaḥ kuryātsaṃgame saṃśitavrataḥ |
puṇyaṃ sa phalamāpnoti rājasūyāśvamedhayoḥ || 76 ||
[Analyze grammar]

eṣā yajanabhūmirhi devānāmapi satkṛtā |
tatra dattaṃ sūkṣmamapi mahadbhavati bhārata || 77 ||
[Analyze grammar]

na vedavacanāttāta na lokavacanādapi |
matirutkramaṇīyā te prayāgamaraṇaṃ prati || 78 ||
[Analyze grammar]

daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāparāḥ |
yeṣāṃ sāṃnidhyamatraiva kīrtitaṃ kurunandana || 79 ||
[Analyze grammar]

cāturvede ca yatpuṇyaṃ satyavādiṣu caiva yat |
snāta eva tadāpnoti gaṅgāyamunasaṃgame || 80 ||
[Analyze grammar]

tatra bhogavatī nāma vāsukestīrthamuttamam |
tatrābhiṣekaṃ yaḥ kuryātso'śvamedhamavāpnuyāt || 81 ||
[Analyze grammar]

tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam |
daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana || 82 ||
[Analyze grammar]

yatra gaṅgā mahārāja sa deśastattapovanam |
siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam || 83 ||
[Analyze grammar]

idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca |
suhṛdāṃ ca japetkarṇe śiṣyasyānugatasya ca || 84 ||
[Analyze grammar]

idaṃ dharmyamidaṃ puṇyamidaṃ medhyamidaṃ sukham |
idaṃ svargyamidaṃ ramyamidaṃ pāvanamuttamam || 85 ||
[Analyze grammar]

maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam |
adhītya dvijamadhye ca nirmalatvamavāpnuyāt || 86 ||
[Analyze grammar]

yaścedaṃ śṛṇuyānnityaṃ tīrthapuṇyaṃ sadā śuciḥ |
jātīḥ sa smarate bahvīrnākapṛṣṭhe ca modate || 87 ||
[Analyze grammar]

gamyānyapi ca tīrthāni kīrtitānyagamāni ca |
manasā tāni gaccheta sarvatīrthasamīkṣayā || 88 ||
[Analyze grammar]

etāni vasubhiḥ sādhyairādityairmarudaśvibhiḥ |
ṛṣibhirdevakalpaiśca śritāni sukṛtaiṣibhiḥ || 89 ||
[Analyze grammar]

evaṃ tvamapi kauravya vidhinānena suvrata |
vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate || 90 ||
[Analyze grammar]

bhāvitaiḥ kāraṇaiḥ pūrvamāstikyācchrutidarśanāt |
prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ || 91 ||
[Analyze grammar]

nāvrato nākṛtātmā ca nāśucirna ca taskaraḥ |
snāti tīrtheṣu kauravya na ca vakramatirnaraḥ || 92 ||
[Analyze grammar]

tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā |
pitarastāritāstāta sarve ca prapitāmahāḥ || 93 ||
[Analyze grammar]

pitāmahapurogāśca devāḥ sarṣigaṇā nṛpa |
tava dharmeṇa dharmajña nityamevābhitoṣitāḥ || 94 ||
[Analyze grammar]

avāpsyasi ca lokānvai vasūnāṃ vāsavopama |
kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm || 95 ||
[Analyze grammar]

nārada uvāca |
evamuktvābhyanujñāpya pulastyo bhagavānṛṣiḥ |
prītaḥ prītena manasā tatraivāntaradhīyata || 96 ||
[Analyze grammar]

bhīṣmaśca kuruśārdūla śāstratattvārthadarśivān |
pulastyavacanāccaiva pṛthivīmanucakrame || 97 ||
[Analyze grammar]

anena vidhinā yastu pṛthivīṃ saṃcariṣyati |
aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate || 98 ||
[Analyze grammar]

ataścāṣṭaguṇaṃ pārtha prāpsyase dharmamuttamam |
netā ca tvamṛṣīnyasmāttena te'ṣṭaguṇaṃ phalam || 99 ||
[Analyze grammar]

rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata |
na gatirvidyate'nyasya tvāmṛte kurunandana || 100 ||
[Analyze grammar]

idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam |
yaḥ paṭhetkalyamutthāya sarvapāpaiḥ pramucyate || 101 ||
[Analyze grammar]

ṛṣimukhyāḥ sadā yatra vālmīkistvatha kāśyapaḥ |
ātreyastvatha kauṇḍinyo viśvāmitro'tha gautamaḥ || 102 ||
[Analyze grammar]

asito devalaścaiva mārkaṇḍeyo'tha gālavaḥ |
bharadvājo vasiṣṭhaśca muniruddālakastathā || 103 ||
[Analyze grammar]

śaunakaḥ saha putreṇa vyāsaśca japatāṃ varaḥ |
durvāsāśca muniśreṣṭho gālavaśca mahātapāḥ || 104 ||
[Analyze grammar]

ete ṛṣivarāḥ sarve tvatpratīkṣāstapodhanāḥ |
ebhiḥ saha mahārāja tīrthānyetānyanuvraja || 105 ||
[Analyze grammar]

eṣa vai lomaśo nāma devarṣiramitadyutiḥ |
sameṣyati tvayā caiva tena sārdhamanuvraja || 106 ||
[Analyze grammar]

mayā ca saha dharmajña tīrthānyetānyanuvraja |
prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ || 107 ||
[Analyze grammar]

yathā yayātirdharmātmā yathā rājā purūravāḥ |
tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase || 108 ||
[Analyze grammar]

yathā bhagīratho rājā yathā rāmaśca viśrutaḥ |
tathā tvaṃ sarvarājabhyo bhrājase raśmivāniva || 109 ||
[Analyze grammar]

yathā manuryathekṣvākuryathā pūrurmahāyaśāḥ |
yathā vainyo mahātejāstathā tvamapi viśrutaḥ || 110 ||
[Analyze grammar]

yathā ca vṛtrahā sarvānsapatnānnirdahatpurā |
tathā śatrukṣayaṃ kṛtvā prajāstvaṃ pālayiṣyasi || 111 ||
[Analyze grammar]

svadharmavijitāmurvīṃ prāpya rājīvalocana |
khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā || 112 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamāśvāsya rājānaṃ nārado bhagavānṛṣiḥ |
anujñāpya mahātmānaṃ tatraivāntaradhīyata || 113 ||
[Analyze grammar]

yudhiṣṭhiro'pi dharmātmā tamevārthaṃ vicintayan |
tīrthayātrāśrayaṃ puṇyamṛṣīṇāṃ pratyavedayat || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 83

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: