Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 84
vaiśaṃpāyana uvāca |
bhrātṝṇāṃ matamājñāya nāradasya ca dhīmataḥ |
pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]
mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ |
astrahetormahābāhuramitātmā vivāsitaḥ || 2 ||
[Analyze grammar]
sa hi vīro'nuraktaśca samarthaśca tapodhana |
kṛtī ca bhṛśamapyastre vāsudeva iva prabhuḥ || 3 ||
[Analyze grammar]
ahaṃ hyetāvubhau brahmankṛṣṇāvarinighātinau |
abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān |
triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau || 4 ||
[Analyze grammar]
nārado'pi tathā veda so'pyaśaṃsatsadā mama |
tathāhamapi jānāmi naranārāyaṇāvṛṣī || 5 ||
[Analyze grammar]
śakto'yamityato matvā mayā saṃpreṣito'rjunaḥ |
indrādanavaraḥ śaktaḥ surasūnuḥ surādhipam |
draṣṭumastrāṇi cādātumindrāditi vivāsitaḥ || 6 ||
[Analyze grammar]
bhīṣmadroṇāvatirathau kṛpo drauṇiśca durjayaḥ |
dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ |
sarve vedavidaḥ śūrāḥ sarve'strakuśalāstathā || 7 ||
[Analyze grammar]
yoddhukāmaśca pārthena satataṃ yo mahābalaḥ |
sa ca divyāstravitkarṇaḥ sūtaputro mahārathaḥ || 8 ||
[Analyze grammar]
so'śvavegānilabalaḥ śarārcistalanisvanaḥ |
rajodhūmo'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ || 9 ||
[Analyze grammar]
nisṛṣṭa iva kālena yugāntajvalano yathā |
mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ || 10 ||
[Analyze grammar]
taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān |
śvetavājibalākābhṛdgāṇḍīvendrāyudhojjvalaḥ || 11 ||
[Analyze grammar]
satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam |
udīrṇo'rjunamegho'yaṃ śamayiṣyati saṃyuge || 12 ||
[Analyze grammar]
sa sākṣādeva sarvāṇi śakrātparapuraṃjayaḥ |
divyānyastrāṇi bībhatsustattvataḥ pratipatsyate || 13 ||
[Analyze grammar]
alaṃ sa teṣāṃ sarveṣāmiti me dhīyate matiḥ |
nāsti tvatikriyā tasya raṇe'rīṇāṃ pratikriyā || 14 ||
[Analyze grammar]
taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam |
draṣṭāro na hi bībhatsurbhāramudyamya sīdati || 15 ||
[Analyze grammar]
vayaṃ tu tamṛte vīraṃ vane'smindvipadāṃ vara |
avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā || 16 ||
[Analyze grammar]
bhavānanyadvanaṃ sādhu bahvannaṃ phalavacchuci |
ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ || 17 ||
[Analyze grammar]
yatra kaṃcidvayaṃ kālaṃ vasantaḥ satyavikramam |
pratīkṣāmo'rjunaṃ vīraṃ varṣakāmā ivāmbudam || 18 ||
[Analyze grammar]
vividhānāśramānkāṃściddvijātibhyaḥ pariśrutān |
sarāṃsi saritaścaiva ramaṇīyāṃśca parvatān || 19 ||
[Analyze grammar]
ācakṣva na hi no brahmanrocate tamṛte'rjunam |
vane'sminkāmyake vāso gacchāmo'nyāṃ diśaṃ prati || 20 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 84
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!