Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
śṛṇu pārtha yathāvṛttamitihāsaṃ purātanam |
gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā || 1 ||
[Analyze grammar]

duḥkhitāḥ kecidādāya bālamaprāptayauvanam |
kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ || 2 ||
[Analyze grammar]

bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ |
aṅkenāṅkaṃ ca saṃkramya rurudurbhūtale tadā || 3 ||
[Analyze grammar]

teṣāṃ ruditaśabdena gṛdhro'bhyetya vaco'bravīt |
ekātmakamimaṃ loke tyaktvā gacchata māciram || 4 ||
[Analyze grammar]

iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi |
samānītāni kālena kiṃ te vai jātvabāndhavāḥ || 5 ||
[Analyze grammar]

saṃpaśyata jagatsarvaṃ sukhaduḥkhairadhiṣṭhitam |
saṃyogo viprayogaśca paryāyeṇopalabhyate || 6 ||
[Analyze grammar]

gṛhītvā ye ca gacchanti ye'nuyānti ca tānmṛtān |
te'pyāyuṣaḥ pramāṇena svena gacchanti jantavaḥ || 7 ||
[Analyze grammar]

alaṃ sthitvā śmaśāne'smingṛdhragomāyusaṃkule |
kaṅkālabahule ghore sarvaprāṇibhayaṃkare || 8 ||
[Analyze grammar]

na punarjīvitaḥ kaścitkāladharmamupāgataḥ |
priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī || 9 ||
[Analyze grammar]

sarveṇa khalu martavyaṃ martyaloke prasūyatā |
kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati || 10 ||
[Analyze grammar]

karmāntavihite loke cāstaṃ gacchati bhāskare |
gamyatāṃ svamadhiṣṭhānaṃ sutasnehaṃ visṛjya vai || 11 ||
[Analyze grammar]

tato gṛdhravacaḥ śrutvā vikrośantastadā nṛpa |
bāndhavāste'bhyagacchanta putramutsṛjya bhūtale || 12 ||
[Analyze grammar]

viniścityātha ca tataḥ saṃtyajantaḥ svamātmajam |
nirāśā jīvite tasya mārgamāruhya dhiṣṭhitāḥ || 13 ||
[Analyze grammar]

dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ |
gacchamānānsma tānāha nirghṛṇāḥ khalu mānavāḥ || 14 ||
[Analyze grammar]

ādityo'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam |
bahurūpo muhūrtaśca jīvetāpi kadācana || 15 ||
[Analyze grammar]

yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ |
śmaśāne putramutsṛjya kasmādgacchatha nirghṛṇāḥ || 16 ||
[Analyze grammar]

na vo'styasminsute sneho bāle madhurabhāṣiṇi |
yasya bhāṣitamātreṇa prasādamupagacchatha || 17 ||
[Analyze grammar]

na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām |
na yeṣāṃ dhārayitvā tānkaścidasti phalāgamaḥ || 18 ||
[Analyze grammar]

catuṣpātpakṣikīṭānāṃ prāṇināṃ snehasaṅginām |
paralokagatisthānāṃ muniyajñakriyā iva || 19 ||
[Analyze grammar]

teṣāṃ putrābhirāmāṇāmiha loke paratra ca |
na guṇo dṛśyate kaścitprajāḥ saṃdhārayanti ca || 20 ||
[Analyze grammar]

apaśyatāṃ priyānputrānnaiṣāṃ śoko'nutiṣṭhati |
na ca puṣṇanti saṃvṛddhāste mātāpitarau kvacit || 21 ||
[Analyze grammar]

mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati |
imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha || 22 ||
[Analyze grammar]

ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata |
evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ || 23 ||
[Analyze grammar]

kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca |
bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate || 24 ||
[Analyze grammar]

sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati |
tiryagyoniṣvapi satāṃ snehaṃ paśyata yādṛśam || 25 ||
[Analyze grammar]

tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam |
yathā navodvāhakṛtaṃ snānamālyavibhūṣitam || 26 ||
[Analyze grammar]

bhīṣma uvāca |
jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ |
nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ || 27 ||
[Analyze grammar]

gṛdhra uvāca |
aho dhiksunṛśaṃsena jambukenālpamedhasā |
kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha || 28 ||
[Analyze grammar]

pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvamāgatam |
kasmācchocatha niśceṣṭamātmānaṃ kiṃ na śocatha || 29 ||
[Analyze grammar]

tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt |
tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati || 30 ||
[Analyze grammar]

aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ |
yena gacchati loko'yaṃ dattvā śokamanantakam || 31 ||
[Analyze grammar]

dhanaṃ gāśca suvarṇaṃ ca maṇiratnamathāpi ca |
apatyaṃ ca tapomūlaṃ tapoyogācca labhyate || 32 ||
[Analyze grammar]

yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā |
gṛhītvā jāyate janturduḥkhāni ca sukhāni ca || 33 ||
[Analyze grammar]

na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā |
mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte || 34 ||
[Analyze grammar]

dharmaṃ carata yatnena tathādharmānnivartata |
vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca || 35 ||
[Analyze grammar]

śokaṃ tyajata dainyaṃ ca sutasnehānnivartata |
tyajyatāmayamākāśe tataḥ śīghraṃ nivartata || 36 ||
[Analyze grammar]

yatkaroti śubhaṃ karma tathādharmaṃ sudāruṇam |
tatkartaiva samaśnāti bāndhavānāṃ kimatra hi || 37 ||
[Analyze grammar]

iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam |
snehamutsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ || 38 ||
[Analyze grammar]

prājño vā yadi vā mūrkhaḥ sadhano nirdhano'pi vā |
sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ || 39 ||
[Analyze grammar]

kiṃ kariṣyatha śocitvā mṛtaṃ kimanuśocatha |
sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ || 40 ||
[Analyze grammar]

yauvanasthāṃśca bālāṃśca vṛddhāngarbhagatānapi |
sarvānāviśate mṛtyurevaṃbhūtamidaṃ jagat || 41 ||
[Analyze grammar]

jambuka uvāca |
aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā |
putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam || 42 ||
[Analyze grammar]

samaiḥ samyakprayuktaiśca vacanaiḥ praśrayottaraiḥ |
yadgacchatha jalasthāyaṃ snehamutsṛjya dustyajam || 43 ||
[Analyze grammar]

aho putraviyogena mṛtaśūnyopasevanāt |
krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavāmiva || 44 ||
[Analyze grammar]

adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale |
snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman || 45 ||
[Analyze grammar]

yatno hi satataṃ kāryaḥ kṛto daivena sidhyati |
daivaṃ puruṣakāraśca kṛtāntenopapadyate || 46 ||
[Analyze grammar]

anirvedaḥ sadā kāryo nirvedāddhi kutaḥ sukham |
prayatnātprāpyate hyarthaḥ kasmādgacchatha nirdayāḥ || 47 ||
[Analyze grammar]

ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum |
pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha || 48 ||
[Analyze grammar]

atha vāstaṃ gate sūrye saṃdhyākāla upasthite |
tato neṣyatha vā putramihasthā vā bhaviṣyatha || 49 ||
[Analyze grammar]

gṛdhra uvāca |
adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ |
na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam || 50 ||
[Analyze grammar]

mṛtā garbheṣu jāyante mriyante jātamātrakāḥ |
vikramanto mriyante ca yauvanasthāstathāpare || 51 ||
[Analyze grammar]

anityānīha bhāgyāni catuṣpātpakṣiṇāmapi |
jaṅgamājaṅgamānāṃ cāpyāyuragre'vatiṣṭhate || 52 ||
[Analyze grammar]

iṣṭadāraviyuktāśca putraśokānvitāstathā |
dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā || 53 ||
[Analyze grammar]

aniṣṭānāṃ sahasrāṇi tatheṣṭānāṃ śatāni ca |
utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ || 54 ||
[Analyze grammar]

tyajyatāmeṣa nistejāḥ śūnyaḥ kāṣṭhatvamāgataḥ |
anyadehaviṣakto hi śāvaṃ kāṣṭhamupāsate || 55 ||
[Analyze grammar]

bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha |
nirarthako hyayaṃ sneho nirarthaśca parigrahaḥ || 56 ||
[Analyze grammar]

na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate |
tasmādenaṃ samutsṛjya svagṛhāngacchatāśu vai || 57 ||
[Analyze grammar]

mokṣadharmāśritairvākyairhetumadbhiraniṣṭhuraiḥ |
mayoktā gacchata kṣipraṃ svaṃ svameva niveśanam || 58 ||
[Analyze grammar]

prajñāvijñānayuktena buddhisaṃjñāpradāyinā |
vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata || 59 ||
[Analyze grammar]

jambuka uvāca |
imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam |
gṛdhravākyātkathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam || 60 ||
[Analyze grammar]

na snehasya virodho'sti vilāparuditasya vai |
mṛtasyāsya parityāgāttāpo vai bhavitā dhruvam || 61 ||
[Analyze grammar]

śrūyate śambuke śūdre hate brāhmaṇadārakaḥ |
jīvito dharmamāsādya rāmātsatyaparākramāt || 62 ||
[Analyze grammar]

tathā śvetasya rājarṣerbālo diṣṭāntamāgataḥ |
śvo'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ || 63 ||
[Analyze grammar]

tathā kaścidbhavetsiddho munirvā devatāpi vā |
kṛpaṇānāmanukrośaṃ kuryādvo rudatāmiha || 64 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ |
aṅke śiraḥ samādhāya rurudurbahuvistaram || 65 ||
[Analyze grammar]

gṛdhra uvāca |
aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ |
dharmarājaprayogācca dīrghāṃ nidrāṃ praveśitaḥ || 66 ||
[Analyze grammar]

tapasāpi hi saṃyukto na kāle nopahanyate |
sarvasnehāvasānaṃ tadidaṃ tatpretapattanam || 67 ||
[Analyze grammar]

bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ |
dināni caiva rātrīśca duḥkhaṃ tiṣṭhanti bhūtale || 68 ||
[Analyze grammar]

alaṃ nirbandhamāgamya śokasya parivāraṇam |
apratyayaṃ kuto hyasya punaradyeha jīvitam || 69 ||
[Analyze grammar]

naiṣa jambukavākyena punaḥ prāpsyati jīvitam |
mṛtasyotsṛṣṭadehasya punardeho na vidyate || 70 ||
[Analyze grammar]

na vai mūrtipradānena na jambukaśatairapi |
śakyo jīvayituṃ hyeṣa bālo varṣaśatairapi || 71 ||
[Analyze grammar]

api rudraḥ kumāro vā brahmā vā viṣṇureva vā |
varamasmai prayaccheyustato jīvedayaṃ śiśuḥ || 72 ||
[Analyze grammar]

na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai |
na dīrgharuditeneha punarjīvo bhaviṣyati || 73 ||
[Analyze grammar]

ahaṃ ca kroṣṭukaścaiva yūyaṃ caivāsya bāndhavāḥ |
dharmādharmau gṛhītveha sarve vartāmahe'dhvani || 74 ||
[Analyze grammar]

apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam |
adharmamanṛtaṃ caiva dūrātprājño nivartayet || 75 ||
[Analyze grammar]

satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām |
ajihmatvamaśāṭhyaṃ ca yatnataḥ parimārgata || 76 ||
[Analyze grammar]

mātaraṃ pitaraṃ caiva bāndhavānsuhṛdastathā |
jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ || 77 ||
[Analyze grammar]

yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃcana |
tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha || 78 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ |
dahyamānāḥ sutasnehātprayayurbāndhavā gṛhān || 79 ||
[Analyze grammar]

jambuka uvāca |
dāruṇo martyaloko'yaṃ sarvaprāṇivināśanaḥ |
iṣṭabandhuviyogaśca tathaivālpaṃ ca jīvitam || 80 ||
[Analyze grammar]

bahvalīkamasatyaṃ ca prativādāpriyaṃvadam |
imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam || 81 ||
[Analyze grammar]

na me mānuṣaloko'yaṃ muhūrtamapi rocate |
aho dhiggṛdhravākyena saṃnivartatha mānuṣāḥ || 82 ||
[Analyze grammar]

pradīptāḥ putraśokena yathaivābuddhayastathā |
kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca |
śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ || 83 ||
[Analyze grammar]

sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham |
sukhaduḥkhānvite loke nehāstyekamanantakam || 84 ||
[Analyze grammar]

imaṃ kṣititale nyasya bālaṃ rūpasamanvitam |
kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha || 85 ||
[Analyze grammar]

rūpayauvanasaṃpannaṃ dyotamānamiva śriyā |
jīvantamenaṃ paśyāmi manasā nātra saṃśayaḥ || 86 ||
[Analyze grammar]

vināśaścāpyanarho'sya sukhaṃ prāpsyatha mānuṣāḥ |
putraśokāgnidagdhānāṃ mṛtamapyadya vaḥ kṣamam || 87 ||
[Analyze grammar]

duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham |
tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat || 88 ||
[Analyze grammar]

bhīṣma uvāca |
tathā dharmavirodhena priyamithyābhidhyāyinā |
śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā || 89 ||
[Analyze grammar]

tato madhyasthatāṃ nītā vacanairamṛtopamaiḥ |
jambukena svakāryārthaṃ bāndhavāstasya dhiṣṭhitāḥ || 90 ||
[Analyze grammar]

gṛdhra uvāca |
ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ |
dāruṇaḥ kānanoddeśaḥ kauśikairabhināditaḥ || 91 ||
[Analyze grammar]

bhīmaḥ sughoraśca tathā nīlameghasamaprabhaḥ |
asmiñśavaṃ parityajya pretakāryāṇyupāsata || 92 ||
[Analyze grammar]

bhānuryāvanna yātyastaṃ yāvacca vimalā diśaḥ |
tāvadenaṃ parityajya pretakāryāṇyupāsata || 93 ||
[Analyze grammar]

nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ |
mṛgendrāḥ pratinandanti ravirastaṃ ca gacchati || 94 ||
[Analyze grammar]

citādhūmena nīlena saṃrajyante ca pādapāḥ |
śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ || 95 ||
[Analyze grammar]

sarve vikrāntavīryāśca asmindeśe sudāruṇāḥ |
yuṣmānpradharṣayiṣyanti vikṛtā māṃsabhojanāḥ || 96 ||
[Analyze grammar]

dūrāccāyaṃ vanoddeśo bhayamatra bhaviṣyati |
tyajyatāṃ kāṣṭhabhūto'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ || 97 ||
[Analyze grammar]

yadi jambukavākyāni niṣphalānyanṛtāni ca |
śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha || 98 ||
[Analyze grammar]

jambuka uvāca |
sthīyatāṃ neha bhetavyaṃ yāvattapati bhāskaraḥ |
tāvadasminsutasnehādanirvedena vartata || 99 ||
[Analyze grammar]

svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata |
sthīyatāṃ yāvadādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ || 100 ||
[Analyze grammar]

yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca |
gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati || 101 ||
[Analyze grammar]

bhīṣma uvāca |
gṛdhro'nastamite tvāha gate'stamiti jambukaḥ |
mṛtasya taṃ parijanamūcatustau kṣudhānvitau || 102 ||
[Analyze grammar]

svakāryadakṣiṇau rājangṛdhro jambuka eva ca |
kṣutpipāsāpariśrāntau śāstramālambya jalpataḥ || 103 ||
[Analyze grammar]

tayorvijñānaviduṣordvayorjambukapatriṇoḥ |
vākyairamṛtakalpairhi prātiṣṭhanta vrajanti ca || 104 ||
[Analyze grammar]

śokadainyasamāviṣṭā rudantastasthire tadā |
svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt || 105 ||
[Analyze grammar]

tathā tayorvivadatorvijñānaviduṣordvayoḥ |
bāndhavānāṃ sthitānāṃ ca upātiṣṭhata śaṃkaraḥ || 106 ||
[Analyze grammar]

tatastānāha manujānvarado'smīti śūlabhṛt |
te pratyūcuridaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ || 107 ||
[Analyze grammar]

ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām |
putrasya no jīvadānājjīvitaṃ dātumarhasi || 108 ||
[Analyze grammar]

evamuktaḥ sa bhagavānvāripūrṇena pāṇinā |
jīvaṃ tasmai kumārāya prādādvarṣaśatāya vai || 109 ||
[Analyze grammar]

tathā gomāyugṛdhrābhyāmadadatkṣudvināśanam |
varaṃ pinākī bhagavānsarvabhūtahite rataḥ || 110 ||
[Analyze grammar]

tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ |
kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho || 111 ||
[Analyze grammar]

anirvedena dīrgheṇa niścayena dhruveṇa ca |
devadevaprasādācca kṣipraṃ phalamavāpyate || 112 ||
[Analyze grammar]

paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam |
kṛpaṇānāṃ hi rudatāṃ kṛtamaśrupramārjanam || 113 ||
[Analyze grammar]

paśya cālpena kālena niścayānveṣaṇena ca |
prasādaṃ śaṃkarātprāpya duḥkhitāḥ sukhamāpnuvan || 114 ||
[Analyze grammar]

te vismitāḥ prahṛṣṭāśca putrasaṃjīvanātpunaḥ |
babhūvurbharataśreṣṭha prasādācchaṃkarasya vai || 115 ||
[Analyze grammar]

tataste tvaritā rājañśrutvā śokamaghodbhavam |
viviśuḥ putramādāya nagaraṃ hṛṣṭamānasāḥ |
eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā || 116 ||
[Analyze grammar]

dharmārthamokṣasaṃyuktamitihāsamimaṃ śubham |
śrutvā manuṣyaḥ satatamiha pretya ca modate || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 149

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: