Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śaunaka uvāca |
tasmātte'haṃ pravakṣyāmi dharmamāvṛttacetase |
śrīmānmahābalastuṣṭo yastvaṃ dharmamavekṣase |
purastāddāruṇo bhūtvā sucitratarameva tat || 1 ||
[Analyze grammar]

anugṛhṇanti bhūtāni svena vṛttena pārthiva |
kṛtsne nūnaṃ sadasatī iti loko vyavasyati |
yatra tvaṃ tādṛśo bhūtvā dharmamadyānupaśyasi || 2 ||
[Analyze grammar]

hitvā suruciraṃ bhakṣyaṃ bhogāṃśca tapa āsthitaḥ |
ityetadapi bhūtānāmadbhutaṃ janamejaya || 3 ||
[Analyze grammar]

yo durbalo bhaveddātā kṛpaṇo vā tapodhanaḥ |
anāścaryaṃ tadityāhurnātidūre hi vartate || 4 ||
[Analyze grammar]

etadeva hi kārpaṇyaṃ samagramasamīkṣitam |
tasmātsamīkṣayaiva syādbhavettasmiṃstato guṇaḥ || 5 ||
[Analyze grammar]

yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate |
pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ || 6 ||
[Analyze grammar]

tadeva rājñāṃ paramaṃ pavitraṃ janamejaya |
tena samyaggṛhītena śreyāṃsaṃ dharmamāpsyasi || 7 ||
[Analyze grammar]

puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam |
api hyudāharantīmā gāthā gītā yayātinā || 8 ||
[Analyze grammar]

yo martyaḥ pratipadyeta āyurjīveta vā punaḥ |
yajñamekāntataḥ kṛtvā tatsaṃnyasya tapaścaret || 9 ||
[Analyze grammar]

puṇyamāhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam |
yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet || 10 ||
[Analyze grammar]

mahāsaraḥ puṣkarāṇi prabhāsottaramānase |
kālodaṃ tveva gantāsi labdhāyurjīvite punaḥ || 11 ||
[Analyze grammar]

sarasvatīdṛṣadvatyau sevamāno'nusaṃcareḥ |
svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ || 12 ||
[Analyze grammar]

tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ paramabravīt |
atrāpyudāharantīmā gāthāḥ satyavatā kṛtāḥ || 13 ||
[Analyze grammar]

yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt |
na hyasti sarvabhūteṣu duḥkhamasminkutaḥ sukham || 14 ||
[Analyze grammar]

evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām |
tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake || 15 ||
[Analyze grammar]

yattveva rājño jyāyo vai kāryāṇāṃ tadvadāmi te |
balena saṃvibhāgaiśca jaya svargaṃ punīṣva ca || 16 ||
[Analyze grammar]

yasyaivaṃ balamojaśca sa dharmasya prabhurnaraḥ |
brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīmimām || 17 ||
[Analyze grammar]

yathaivainānpurākṣaipsīstathaivainānprasādaya |
api dhikkriyamāṇo'pi tyajyamāno'pyanekadhā || 18 ||
[Analyze grammar]

ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ |
ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param || 19 ||
[Analyze grammar]

himāgnighorasadṛśo rājā bhavati kaścana |
lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa || 20 ||
[Analyze grammar]

na niḥśeṣeṇa mantavyamacikitsyena vā punaḥ |
na jātu nāhamasmīti prasaktavyamasādhuṣu || 21 ||
[Analyze grammar]

vikarmaṇā tapyamānaḥ pādātpāpasya mucyate |
naitatkāryaṃ punariti dvitīyātparimucyate |
cariṣye dharmameveti tṛtīyātparimucyate || 22 ||
[Analyze grammar]

kalyāṇamanumantavyaṃ puruṣeṇa bubhūṣatā |
ye sugandhīni sevante tathāgandhā bhavanti te |
ye durgandhīni sevante tathāgandhā bhavanti te || 23 ||
[Analyze grammar]

tapaścaryāparaḥ sadyaḥ pāpāddhi parimucyate |
saṃvatsaramupāsyāgnimabhiśastaḥ pramucyate |
trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate || 24 ||
[Analyze grammar]

yāvataḥ prāṇino hanyāttajjātīyānsvabhāvataḥ |
pramīyamāṇānunmocya bhrūṇahā vipramucyate || 25 ||
[Analyze grammar]

api vāpsu nimajjeta trirjapannaghamarṣaṇam |
yathāśvamedhāvabhṛthastathā tanmanurabravīt || 26 ||
[Analyze grammar]

kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā |
api cainaṃ prasīdanti bhūtāni jaḍamūkavat || 27 ||
[Analyze grammar]

bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate'nvayuñjan |
dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke || 28 ||
[Analyze grammar]

ubhe tu yasya sukṛte bhavetāṃ kiṃ svittayostatra jayottaraṃ syāt |
ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ || 29 ||
[Analyze grammar]

bṛhaspatiruvāca |
kṛtvā pāpaṃ pūrvamabuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam |
sa tatpāpaṃ nudate puṇyaśīlo vāso yathā malinaṃ kṣārayuktyā || 30 ||
[Analyze grammar]

pāpaṃ kṛtvā na manyeta nāhamasmīti pūruṣaḥ |
cikīrṣedeva kalyāṇaṃ śraddadhāno'nasūyakaḥ || 31 ||
[Analyze grammar]

chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ |
yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇamabhipadyate || 32 ||
[Analyze grammar]

yathādityaḥ punarudyaṃstamaḥ sarvaṃ vyapohati |
kalyāṇamācarannevaṃ sarvaṃ pāpaṃ vyapohati || 33 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā sa rājānamindroto janamejayam |
yājayāmāsa vidhivadvājimedhena śaunakaḥ || 34 ||
[Analyze grammar]

tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā |
viveśa rājyaṃ svamamitrakarśano divaṃ yathā pūrṇavapurniśākaraḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 148

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: