Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca || 1 ||
[Analyze grammar]

himavantaṃ samāsādya mahānāsīdvanaspatiḥ |
varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān || 2 ||
[Analyze grammar]

tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ |
viśramanti mahābāho tathānyā mṛgajātayaḥ || 3 ||
[Analyze grammar]

nalvamātraparīṇāho ghanacchāyo vanaspatiḥ |
śukaśārikasaṃghuṣṭaḥ phalavānpuṣpavānapi || 4 ||
[Analyze grammar]

sārthikā vaṇijaścāpi tāpasāśca vanaukasaḥ |
vasanti vāsānmārgasthāḥ suramye tarusattame || 5 ||
[Analyze grammar]

tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃśca sarvataḥ |
abhigamyābravīdenaṃ nārado bharatarṣabha || 6 ||
[Analyze grammar]

aho nu ramaṇīyastvamaho cāsi manoramaḥ |
prīyāmahe tvayā nityaṃ tarupravara śalmale || 7 ||
[Analyze grammar]

sadaiva śakunāstāta mṛgāścādhastathā gajāḥ |
vasanti tava saṃhṛṣṭā manoharatarāstathā || 8 ||
[Analyze grammar]

tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā |
na vai prabhagnānpaśyāmi mārutena kathaṃcana || 9 ||
[Analyze grammar]

kiṃ nu te mārutastāta prītimānatha vā suhṛt |
tvāṃ rakṣati sadā yena vane'sminpavano dhruvam || 10 ||
[Analyze grammar]

vivānhi pavanaḥ sthānādvṛkṣānuccāvacānapi |
parvatānāṃ ca śikharāṇyācālayati vegavān || 11 ||
[Analyze grammar]

śoṣayatyeva pātālaṃ vivāngandhavahaḥ śuciḥ |
hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha || 12 ||
[Analyze grammar]

tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ |
tasmādbahalaśākho'si parṇavānpuṣpavānapi || 13 ||
[Analyze grammar]

idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate |
yadime vihagāstāta ramante muditāstvayi || 14 ||
[Analyze grammar]

eṣāṃ pṛthaksamastānāṃ śrūyate madhuraḥ svaraḥ |
puṣpasaṃmodane kāle vāśatāṃ sumanoharam || 15 ||
[Analyze grammar]

tatheme muditā nāgāḥ svayūthakulaśobhinaḥ |
gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale || 16 ||
[Analyze grammar]

tathaiva mṛgajātībhiranyābhirupaśobhase |
tathā sārthādhivāsaiśca śobhase meruvaddruma || 17 ||
[Analyze grammar]

brāhmaṇaiśca tapaḥsiddhaistāpasaiḥ śramaṇairapi |
triviṣṭapasamaṃ manye tavāyatanameva ha || 18 ||
[Analyze grammar]

bandhutvādatha vā sakhyācchalmale nātra saṃśayaḥ |
pālayatyeva satataṃ bhīmaḥ sarvatrago'nilaḥ || 19 ||
[Analyze grammar]

nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvamupāgataḥ |
tavāhamasmīti sadā yena rakṣati mārutaḥ || 20 ||
[Analyze grammar]

na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham |
yo na vāyubalādbhagnaḥ pṛthivyāmiti me matiḥ || 21 ||
[Analyze grammar]

tvaṃ punaḥ kāraṇairnūnaṃ śalmale rakṣyase sadā |
vāyunā saparīvārastena tiṣṭhasyasaṃśayam || 22 ||
[Analyze grammar]

śalmaliruvāca |
na me vāyuḥ sakhā brahmanna bandhurna ca me suhṛt |
parameṣṭhī tathā naiva yena rakṣati mānilaḥ || 23 ||
[Analyze grammar]

mama tejobalaṃ vāyorbhīmamapi hi nārada |
kalāmaṣṭādaśīṃ prāṇairna me prāpnoti mārutaḥ || 24 ||
[Analyze grammar]

āgacchanparamo vāyurmayā viṣṭambhito balāt |
rujandrumānparvatāṃśca yaccānyadapi kiṃcana || 25 ||
[Analyze grammar]

sa mayā bahuśo bhagnaḥ prabhañjanvai prabhañjanaḥ |
tasmānna bibhye devarṣe kruddhādapi samīraṇāt || 26 ||
[Analyze grammar]

nārada uvāca |
śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ |
na hi vāyorbalenāsti bhūtaṃ tulyabalaṃ kvacit || 27 ||
[Analyze grammar]

indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ |
na te'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate || 28 ||
[Analyze grammar]

yaddhi kiṃcidiha prāṇi śalmale ceṣṭate bhuvi |
sarvatra bhagavānvāyuśceṣṭāprāṇakaraḥ prabhuḥ || 29 ||
[Analyze grammar]

eṣa ceṣṭayate samyakprāṇinaḥ samyagāyataḥ |
asamyagāyato bhūyaśceṣṭate vikṛto nṛṣu || 30 ||
[Analyze grammar]

sa tvamevaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam |
na pūjayasi pūjyaṃ taṃ kimanyadbuddhilāghavāt || 31 ||
[Analyze grammar]

asāraścāsi durbuddhe kevalaṃ bahu bhāṣase |
krodhādibhiravacchanno mithyā vadasi śalmale || 32 ||
[Analyze grammar]

mama roṣaḥ samutpannastvayyevaṃ saṃprabhāṣati |
bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu || 33 ||
[Analyze grammar]

candanaiḥ spandanaiḥ śālaiḥ saralairdevadārubhiḥ |
vetasairbandhanaiścāpi ye cānye balavattarāḥ || 34 ||
[Analyze grammar]

taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ |
te hi jānanti vāyośca balamātmana eva ca || 35 ||
[Analyze grammar]

tasmātte vai namasyanti śvasanaṃ drumasattamāḥ |
tvaṃ tu mohānna jānīṣe vāyorbalamanantakam || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 150

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: