Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 4.1

[English text for this chapter is available]

pradeṣṭārastrayastrayo'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ || KAZ_04.1.01 ||

arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ || KAZ_04.1.02 ||

vipattau śreṇī nikṣepaṃ bhajeta || KAZ_04.1.03 ||

nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam || KAZ_04.1.04 ||

kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ || KAZ_04.1.05 ||

anyatra bhreṣopanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vābhyāvaheyuḥ || KAZ_04.1.06 ||

kāryasyānyathākaraṇe vetananāśastaddviguṇaśca daṇḍaḥ || KAZ_04.1.07 ||

tantuvāyā daśaikādaśikaṃ sūtraṃ vardhayeyuḥ || KAZ_04.1.08 ||

vṛddhicchede chedadviguṇo daṇḍaḥ || KAZ_04.1.09 ||

sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānāmadhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam || KAZ_04.1.10 ||

mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ || KAZ_04.1.11 ||

tena dvipaṭavānaṃ vyākhyātam || KAZ_04.1.12 ||

ūrṇātulāyāḥ pañcapaliko vihananacchedo romacchedaśca || KAZ_04.1.13 ||

rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ || KAZ_04.1.14 ||

anyatra nenijato vastropaghātaṃ ṣaṭpaṇaṃ ca daṇḍaṃ dadyuḥ || KAZ_04.1.15 ||

mudgarāṅkādanyadvāsaḥ paridadhānāstripaṇaṃ daṇḍaṃ dadyuḥ || KAZ_04.1.16 ||

paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca || KAZ_04.1.17 ||

mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ || KAZ_04.1.18 ||

pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam || KAZ_04.1.19 ||

tataḥ paraṃ vetanahāniṃ prāpnuyuḥ || KAZ_04.1.20 ||

śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ || KAZ_04.1.21 ||

parārdhyānāṃ paṇo vetanaṃ madhyamānāmardhapaṇaḥ pratyavarāṇāṃ pādaḥ sthūlakānāṃ māṣakadvimāṣakaṃ dviguṇaṃ raktakānām || KAZ_04.1.22 ||

prathamanejane caturbhāgaḥ kṣayaḥ dvitīye pañcabhāgaḥ || KAZ_04.1.23 ||

tenottaraṃ vyākhyātam || KAZ_04.1.24 ||

rajakaistunnavāyā vyākhyātāḥ || KAZ_04.1.25 ||

suvarṇakārāṇāmaśucihastād rūpyaṃ suvarṇamanākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ virūpaṃ caturviṃśatipaṇaḥ corahastādaṣṭacatvāriṃśatpaṇaḥ || KAZ_04.1.26 ||

pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca || KAZ_04.1.27 ||

suvarṇānmāṣakamapaharato dviśato daṇḍaḥ rūpyadharaṇānmāṣakamapaharato dvādaśapaṇaḥ || KAZ_04.1.28 ||

tenottaraṃ vyākhyātam || KAZ_04.1.29 ||

varṇotkarṣamapasāraṇaṃ yogaṃ sādhayataḥ pañcaśato daṇḍaḥ || KAZ_04.1.30 ||

tayorapacaraṇe rāgasyāpahāraṃ vidyāt || KAZ_04.1.31 ||

māṣako vetanaṃ rūpyadharaṇasya suvarṇasyāṣṭabhāgaḥ || KAZ_04.1.32 ||

śikṣāviśeṣeṇa dviguṇo vetanavṛddhiḥ || KAZ_04.1.33 ||

tenottaraṃ vyākhyātam || KAZ_04.1.34 ||

tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam || KAZ_04.1.35 ||

tāmrapiṇḍo daśabhāgakṣayaḥ || KAZ_04.1.36 ||

palahīne hīnadviguṇo daṇḍaḥ || KAZ_04.1.37 ||

tenottaraṃ vyākhyātam || KAZ_04.1.38 ||

sīsatrapupiṇḍo viṃśatibhāgakṣayaḥ || KAZ_04.1.39 ||

kākaṇī cāsya palavetanam || KAZ_04.1.40 ||

kālāyasapiṇḍaḥ pañcabhāgakṣayaḥ || KAZ_04.1.41 ||

kākaṇīdvayaṃ cāsya palavetanam || KAZ_04.1.42 ||

tenottaraṃ vyākhyātam || KAZ_04.1.43 ||

rūpadarśakasya sthitāṃ paṇayātrāmakopyāṃ kopayataḥ kopyāmakopayato dvādaśapaṇo daṇḍaḥ || KAZ_04.1.44 ||

vyājīpariśuddhau paṇayātrā || KAZ_04.1.45 ||

paṇānmāṣakamupajīvato dvādaśapaṇo daṇḍaḥ || KAZ_04.1.46 ||

tenottaraṃ vyākhyātam || KAZ_04.1.47 ||

kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ || KAZ_04.1.48 ||

carakapāṃsudhāvakāḥ sāratribhāgaṃ dvau rājā ratnaṃ ca || KAZ_04.1.49 ||

ratnāpahāra uttamo daṇḍaḥ || KAZ_04.1.50 ||

khaniratnanidhinivedaneṣu ṣaṣṭhamaṃśaṃ nivettā labheta dvādaśamaṃśaṃ bhṛtakaḥ || KAZ_04.1.51 ||

śatasahasrādūrdhvaṃ rājagāmī nidhiḥ || KAZ_04.1.52 ||

ūne ṣaṣṭhamaṃśaṃ dadyāt || KAZ_04.1.53 ||

paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labheta || KAZ_04.1.54 ||

svakaraṇābhāve pañcaśato daṇḍaḥ pracchannādāne sahasram || KAZ_04.1.55 ||

bhiṣajaḥ prāṇābādhikamanākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ || KAZ_04.1.56 ||

marmavadhavaiguṇyakaraṇe daṇḍapāruṣyaṃ vidyāt || KAZ_04.1.57 ||

kuśīlavā varṣārātramekasthā vaseyuḥ || KAZ_04.1.58 ||

kāmadānamatimātramekasyātivādaṃ ca varjayeyuḥ || KAZ_04.1.59 ||

tasyātikrame dvādaśapaṇo daṇḍaḥ || KAZ_04.1.60 ||

kāmaṃ deśajātigotracaraṇamaithunāvahāsena narmayeyuḥ || KAZ_04.1.61 ||

kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ || KAZ_04.1.62 ||

teṣāmayaḥśūlena yāvataḥ paṇānabhivadeyustāvantaḥ śiphāprahārā daṇḍāḥ || KAZ_04.1.63 ||

śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet || KAZ_04.1.64 ||

evaṃ corānacorākhyānvaṇikkārukuśīlavān || KAZ_04.1.65ab ||

bhikṣukān kuhakāṃścānyānvārayeddeśapīḍanāt || KAZ_04.1.66cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: