Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 3.14

[English text for this chapter is available]

gṛhītvā vetanaṃ karmākurvato bhṛtakasya dvādaśapaṇo daṇḍaḥ saṃrodhaścākaraṇāt || KAZ_03.14.01 ||

aśaktaḥ kutsite karmaṇi vyādhau vyasane vānuśayaṃ labheta pareṇa kārayitum || KAZ_03.14.02 ||

tasyavyayakarmaṇā labheta bhartā kārayitum || KAZ_03.14.03 ||

nānyastvayā kārayitavyo mayā nānyasya kartavyamityavarodhe bharturakārayato bhṛtakasyākurvato dvādaśapaṇo daṇḍaḥ || KAZ_03.14.04 ||

karmaniṣṭhāpane bharturanyatra gṛhītavetano nāsakāmaḥ kuryāt || KAZ_03.14.05 ||

upasthitamakārayataḥ kṛtameva vidyādityācāryāḥ || KAZ_03.14.06 ||

neti kauṭilyaḥ || KAZ_03.14.07 ||

kṛtasya vetanaṃ nākṛtasyāsti || KAZ_03.14.08 ||

sa cedalpamapi kārayitvā na kārayetkṛtamevāsya vidyāt || KAZ_03.14.09 ||

deśakālātipātanena karmaṇāmanyathākaraṇe nāsakāmaḥ kṛtamanumanyeta || KAZ_03.14.10 ||

sambhāṣitādadhikakriyāyāṃ prayāsaṃ na moghaṃ kuryāt || KAZ_03.14.11 ||

tena saṃghabhṛtā vyākhyātāḥ || KAZ_03.14.12 ||

teṣāmādhiḥ saptarātramāsīta || KAZ_03.14.13 ||

tato'nyamupasthāpayetkarmaniṣpākaṃ ca || KAZ_03.14.14 ||

na cānivedya bhartuḥ saṃghaḥ kaṃcitpariharedupanayedvā || KAZ_03.14.15 ||

tasyātikrame caturviṃśatipaṇo daṇḍaḥ || KAZ_03.14.16 ||

saṃghena parihṛtasyārdhadaṇḍaḥ | iti bhṛtakādhikāraḥ || KAZ_03.14.17 ||

saṃghabhṛtāḥ sambhūyasamutthātāro yathāsambhāṣitaṃ vetanaṃ samaṃ vibhajeran || KAZ_03.14.18 ||

karṣaṇavaidehakā sasyapaṇyārambhaparyavasānāntare sannasya yathākṛtasya karmaṇaḥ pratyaṃśaṃ dadyuḥ || KAZ_03.14.19 ||

puruṣopasthāne samagramaṃśaṃ dadyuḥ || KAZ_03.14.20 ||

saṃsiddhe tūddhṛtapaṇye sannasya tadānīmeva pratyaṃśaṃ dadyuḥ || KAZ_03.14.21 ||

sāmānyā hi pathisiddhiścāsiddhiśca || KAZ_03.14.22 ||

prakrānte tu karmaṇi svasthasyāpakrāmato dvādaśapaṇo daṇḍaḥ || KAZ_03.14.23 ||

na ca prākāmyamapakramaṇe || KAZ_03.14.24 ||

coraṃ tvabhayapūrvaṃ karmaṇaḥ pratyaṃśena grāhayeddadyātpratyaṃśamabhayaṃ ca || KAZ_03.14.25 ||

punaḥsteye pravāsanamanyatragamane ca || KAZ_03.14.26 ||

mahāparādhe tu dūṣyavadācaret || KAZ_03.14.27 ||

yājakāḥ svāpracāradravyavarjaṃ yathāsambhāṣitaṃ vetanaṃ samaṃ vibhajeran || KAZ_03.14.28 ||

agniṣṭomādiṣu ca kratuṣu dīkṣaṇādūrdhvaṃ tṛtīyamaṃśaṃ madhyamopasada ūrdhvamardhamaṃśaṃ sutye prātaḥsavanādūrdhvaṃ pādonamaṃśam || KAZ_03.14.29 ||

mādhyandinātsavanādūrdhvaṃ samagramaṃśaṃ labheta || KAZ_03.14.30 ||

nītā hi dakṣiṇā bhavanti || KAZ_03.14.31 ||

bṛhaspatisavavarjaṃ pratisavanaṃ hi dakṣiṇā dīyante || KAZ_03.14.32 ||

tenāhargaṇadakṣiṇā vyākhyātāḥ || KAZ_03.14.33 ||

sanānāmādaśāhorātrāccheṣabhṛtāḥ karma kuryuḥ anye svapratyayāḥ || KAZ_03.14.34 ||

karmaṇyasamāpte tu yajamānaḥ sīdedṛtvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ || KAZ_03.14.35 ||

asamāpte tu karmaṇi yājyaṃ yājakaṃ tyajataḥ pūrvaḥ sāhasadaṇḍaḥ || KAZ_03.14.36 ||

anāhitāgniḥ śataguruyajvā ca sahasraguḥ || KAZ_03.14.37ab ||

surāpo vṛṣalībhartā brahmahā gurutalpagaḥ || KAZ_03.14.37cd ||

asatpratigrahe yuktaḥ stenaḥ kutsitayājakaḥ || KAZ_03.14.38ab ||

adoṣastyaktumanyonyaṃ karmasaṃkaraniścayāt || KAZ_03.14.38cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.14

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: