Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 1.1

[English text for this chapter is available]

pṛthivyā lābhe pālane ca yāvantyarthaśāstrāṇi pūrvācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtyaikamidamarthaśāstraṃ kṛtam || KAZ_01.1.01 ||

tasyāyaṃ prakaraṇādhikaraṇasamuddeśaḥ || KAZ_01.1.02 ||

vidyāsamuddeśaḥ vṛddhasamuddeśaḥ indriyajayaḥ amātyotpattiḥ mantripurohitotpattiḥ upadhābhiḥ śaucāśaucajñānamamātyānām || KAZ_01.1.03a ||

gūḍhapuruṣapraṇidhiḥ svaviṣaye kṛtyākṛtyapakṣarakṣaṇam paraviṣaye kṛtyākṛtyapakṣopagrahaḥ || KAZ_01.1.03b ||

mantrādhikāraḥ dūtapraṇidhiḥ rājaputrarakṣaṇamaparuddhavṛttamaparuddhe vṛttiḥ rājapraṇidhiḥ niśāntapraṇidhiḥ ātmarakṣitakamiti vinayādhikārikaṃ prathamamadhikaraṇam || KAZ_01.1.03c ||

janapadaniveśaḥ bhūmicchidrāpidhānam durgavidhānam durganiveśaḥ samnidhātṛnicayakarma samāhartṛsamudayaprasthāpanamakṣapaṭale gāṇanikyādhikāraḥ || KAZ_01.1.04a ||

samudayasya yuktāpahṛtasya pratyānayanamupayuktaparīkṣā śāsanādhikāraḥ kośapraveśyaratnaparīkṣā ākarakarmāntapravartanamakṣaśālāyāṃ suvarṇādhyakṣaḥ || KAZ_01.1.04b ||

viśikhāyāṃ sauvarṇikapracāraḥ koṣṭhāgārādhyakṣaḥ paṇyādhyakṣaḥ kupyādhyakṣaḥ āyudhādhyakṣaḥ tulāmānapautavam || KAZ_01.1.04c ||

deśakālamānaṃ śulkādhyakṣaḥ sūtrādhyakṣaḥ sītādhyakṣaḥ surādhyakṣaḥ sūnādhyakṣaḥ gaṇikādhyakṣaḥ || KAZ_01.1.04d ||

nāvadhyakṣaḥ go'dhyakṣaḥ aśvādhyakṣaḥ hastyadhyakṣaḥ rathādhyakṣaḥ pattyadhyakṣaḥ senāpatipracāraḥ mudrādhyakṣaḥ vivītādhyakṣaḥ samāhartṛpracāraḥ || KAZ_01.1.04e ||

gṛhapatikavaidehakatāpasavyañjanāḥ praṇidhayaḥ nāgarikapraṇidhiḥ ityadhyakṣapracāro dvitīyamadhikaraṇam || KAZ_01.1.04f ||

vyavahārasthāpanā vivādapadanibandhaḥ vivāhasamyuktam dāyavibhāgaḥ vāstukaṃ samayasya anapākarma ṛṇādānamaupanidhikam dāsakarmakarakalpaḥ || KAZ_01.1.05a ||

sambhūya samutthānam vikrītakrītānuśayaḥ dattasya anapākarma asvāmivikrayaḥ svasvāmisambandhaḥ sāhasam vākpāruṣyam daṇḍapāruṣyam dyūtasamāhvayam prakīrṇakaṃ iti dharmasthīyaṃ tṛtīyamadhikaraṇam || KAZ_01.1.05b ||

kārukarakṣaṇam vaidehakarakṣaṇamupanipātapratīkāraḥ gūḍhājīvināṃ rakṣā siddhavyañjanairmāṇavaprakāśanaṃ śaṅkārūpakarmābhigrahaḥ || KAZ_01.1.06a ||

āśumṛtakaparīkṣā vākyakarmānuyogaḥ sarvādhikaraṇarakṣaṇaṃ || KAZ_01.1.06b ||

ekāṅgavadhaniṣkrayaḥ śuddhaścitraśca daṇḍa kalpaḥ kanyāprakarma aticāradaṇḍāḥ iti kaṇṭakaśodhanaṃ caturthamadhikaraṇam || KAZ_01.1.06c ||

dāṇḍakarmikaṃ kośābhisaṃharaṇam bhṛtyabharaṇīyamanujīvivṛttaṃ samayācārikam rājyapratisaṃdhānamekāiśvaryaṃ iti yogavṛttaṃ pañcamamadhikaraṇam || KAZ_01.1.07 ||

prakṛtisampadaḥ śamavyāyāmikaṃ iti maṇḍalayoniḥ ṣaṣṭhamadhikaraṇam || KAZ_01.1.08 ||

ṣāḍguṇyasamuddeśaḥ kṣayasthānavṛddhiniścayaḥ saṃśrayavṛttiḥ samahīnajyāyasāṃ guṇābhiniveśaḥ hīnasaṃdhayaḥ vigṛhya āsanaṃ saṃdhāya āsanam vigṛhya yānaṃ saṃdhāya yānam || KAZ_01.1.09a ||

sambhūya prayāṇam yātavyāmitrayorabhigrahacintā kṣayalobhavirāgahetavaḥ prakṛtīnāṃ sāmavāyikaviparimarśaḥ || KAZ_01.1.09b ||

saṃhita prayāṇikam paripaṇitāparipaṇitāpasṛtāḥ saṃdhayaḥ dvaidhībhāvikāḥ saṃdhivikramāḥ yātavyavṛttiḥ anugrāhyamitraviśeṣāḥ || KAZ_01.1.09c ||

mitrahiraṇyabhūmikarmasaṃdhayaḥ pārṣṇigrāhacintā hīnaśaktipūraṇam balavatā vigṛhya uparodhahetavaḥ daṇḍopanatavṛttam || KAZ_01.1.09d ||

daṇḍopanāyivṛttaṃ saṃdhikarma samādhimokṣaḥ madhyamacaritamudāsīnacaritaṃ maṇḍalacaritaṃ iti ṣāḍguṇyaṃ saptamamadhikaraṇam || KAZ_01.1.09e ||

prakṛtivyasanavargaḥ rājarājyayorvyasanacintā puruṣavyasanavargaḥ pīḍanavargaḥ stambhavargaḥ kośasaṅgavargaḥ mitravyasanavargaḥ iti vyasanādhikārikamaṣṭamamadhikaraṇam || KAZ_01.1.10 ||

śaktideśakālabalābalajñānam yātrākālāḥ balopādānakālāḥ samnāhaguṇāḥ pratibalakarma paścātkopacintā bāhyābhyantaraprakṛtikopapratīkārāḥ || KAZ_01.1.11a ||

kṣayavyayalābhaviparimarśaḥ bāhyābhyantarāścāpadaḥ duṣyaśatrusamyuktāḥ arthānarthasaṃśayayuktāḥ tāsāmupāyavikalpajāḥ siddhayaḥ ityabhiyāsyatkarma navamamadhikaraṇam || KAZ_01.1.11b ||

skandhāvāraniveśaḥ skandhāvāraprayāṇam balavyasanāvaskandakālarakṣaṇaṃ kūṭayuddhavikalpāḥ svasainyotsāhanaṃ svabalānyabalavyāyogaḥ yuddhabhūmayaḥ pattyaśvarathahastikarmāṇi pakṣakakṣorasyānāṃ balāgrato vyūhavibhāgaḥ sāraphalgubalavibhāgaḥ pattyaśvarathahastiyuddhāni daṇḍabhogamaṇḍalāsaṃhatavyūhavyūhanam tasya prativyūhasthāpanaṃ iti sāṃgrāmikaṃ daśamamadhikaraṇam || KAZ_01.1.12 ||

bhedopādānāni upāṃśudaṇḍāḥ iti saṃghavṛttamekādaśamadhikaraṇam || KAZ_01.1.13 ||

dūtakarma mantrayuddhaṃ senāmukhyavadhaḥ maṇḍalaprotsāhanaṃ śastrāgnirasapraṇidhayaḥ vīvadhāsāraprasāravadhaḥ yogātisaṃdhānam daṇḍātisaṃdhānamekavijayaḥ ityābalīyasaṃ dvādaśamadhikaraṇam || KAZ_01.1.14 ||

upajāpaḥ yogavāmanamapasarpapraṇidhiḥ paryupāsanakarma avamardaḥ labdhapraśamanaṃ iti durgalambhopāyastrayodaśamadhikaraṇam || KAZ_01.1.15 ||

parabalaghātaprayogaḥ pralambhanaṃ svabalopaghātapratīkāraḥ ityaupaniṣadikaṃ caturdaśamadhikaraṇam || KAZ_01.1.16 ||

tantrayuktayaḥ iti tantrayuktiḥ pañcadaśamadhikaraṇam || KAZ_01.1.17 ||

śāstrasamuddeśaḥ pañcadaśādhikaraṇāni sāśītiprakaraṇaśataṃ sapañcāśadadhyāyaśataṃ ṣaṭślokasahasrāṇīti || KAZ_01.1.18 ||

sukhagrahaṇavijñeyaṃ tattvārthapadaniścitam || KAZ_01.1.19ab ||

kauṭilyena kṛtaṃ śāstraṃ vimuktagranthavistaram || KAZ_01.1.19cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 1.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: