Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.17

uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ |
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ||17||

The Subodhinī commentary by Śrīdhara

yadarthametau lakṣitau tamāha uttama iti | etābhyāṃ kṣarāksarābhyāmanyo vilakṣaṇastu uttamaḥ puruṣaḥ | vailakṣaṇyamevāha paramaścāsāvātmā cetyudāhṛtaḥ uktaḥ śrutibhiḥ | ātmatvena kṣarādacetanādvilakṣaṇaḥ | paramatvenākṣarāccetanādbhokturvilakṣaṇa ityarthaḥ | paramātmatvaṃ darśayati yo lokatrayamiti | ya īśvara īśanaśīlo'vyayaśca nirvikāra eva san lokatrayaṃ kṛsnamāviśya bibharti pālayati ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

ābhyāṃ kṣarākṣarābhyāṃ vilakṣaṇaḥ kṣarākṣaropādhidvayadoṣeṇāspṛṣṭo nityaśuddhabuddhamuktasvabhāvaḥ uttama iti | uttama utkṛṣṭatamaḥ puruṣastvanyonya evātyantavilakṣaṇa ābhyāṃ kṣarākṣarābhyāṃ jaḍarāśibhyāmubhayabhāsakastṛtīyaścetanarāśirityarthaḥ | paramātmetyudāhṛto'nnamayaprāṇamayamanomayajñānamayānandamayebhyaḥ pañcabhyo'vidyākalpitātmabhyaḥ paramaḥ prakṛṣṭo'kalpito brahma pucchaṃ pratiṣṭhetyukta ātmā ca sarvabhūtānāṃ pratyakcetana
ityataḥ paramātmetyuktao vedānteṣu | yaḥ paramātmā lokatrayaṃ bhūrbhuvaḥsvarākhyaṃ sarvaṃ jagaditi yāvat | āviśya svakīyayā māyāśaktyādhiṣṭhāya bibharti sattāsphūrtipradānena dhārayati poṣayati ca | kīdṛśaḥ ? avyayaḥ sarvavikāraśūnya īśvaraḥ sarvasya niyantā nārāyaṇaḥ sa uttamaḥ puruṣaḥ paramātmetyudāhṛta ityanvayaḥ | sa uttamaḥ puruṣa iti śruteḥ ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

jñānibhirupāsyaṃ brahmoktvā yogibhirupāsyaṃ paramātmānamāha uttama iti | tuśabdaḥ pūrvavaiśiṣṭhyāddyotakaḥ | jñānibhyaścādhiko yogītyupāsakavaiśiṣṭyādevopāsyavaiśiṣṭyaṃ ca labhyate | paramātmatattvameva darśayati ya īśvara īsanaśīlo'vyayo nirvikāra eva san lokatrayaṃ kṛtsnamāviśya bibharti dhārayati pālayati ca ||17||

The Gītābhūṣaṇa commentary by Baladeva

yadarthaṃ dvau puruṣau nirūpitau tamāha uttama iti | anyaḥ kṣarākṣarābhyāṃ na tu tayorevaikaḥ saṅkalpa iti bhāvaḥ | tatra śrutisammatimāha paramātmeti | uttamatāprayojakaṃ dharmamāha yo loketi | na caitajjagadvidhāraṇapālanarūpamīśanaṃ baddhasya jīvasya karmāsambhavāt | na ca muktasya jagadvyāpāravarjamiti pratiṣedhācca ||17||

__________________________________________________________

Like what you read? Consider supporting this website: