Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.18

yasmātkṣaramatīto'hamakṣarādapi cottamaḥ |
ato'smi loke vede ca prathitaḥ puruṣottamaḥ ||18||

The Subodhinī commentary by Śrīdhara

evamuktaṃ puruṣottamatvamātmano nāmanirvacanena darśayati yasmādi it | yasmātkṣaraṃ jaḍavargamatikrānto'haṃ nityamuktatvāt | akṣarāccetanavargādapyuttamaśca niyantṛtvāt | ato loke vede ca puruṣottama iti prathitaḥ prakhyāto'smi | tathā ca śrutiḥ sa eva sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāstītyādi ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ yathāvyākhyāteśvarasya kṣarākṣaravilakṣaṇasya puruṣottama ityetatprasiddhanāmanirvacanenedṛśaḥ parameśvaro'hamevetyātmānaṃ darśayati bhagavān brahmaṇo hi pratiṣṭhāhaṃ [Gītā 14.27] taddhāma paramaṃ mama [Gītā 15.6] ityādi prāguktanijamahimanirdhāraṇāya yasmāditi | yasmātkṣaraṃ kāryatvena vināśinaṃ māyāmayaṃ saṃsāravṛklṣamaśvatthākhyamatīto'tikrānto'haṃ parameśvaro'kṣarādapi māyākhyādavyākṛtādakṣarātparataḥ para iti pañcamyantākṣarapadena pratipāditātsaṃsāravṛkṣabījabhūtātsarvakāraṇād
api cottama utkṛṣṭatamaḥ | ataḥ kṣarākṣarābhyāṃ puruṣotpādhibhyāmadhyāsena puruṣapadavyapadśyābhyāmuttamatvādasmi bhavāmi loke vede ca prathitaḥ prakhyātaḥ puruṣottama iti sa uttamaḥ puruṣa iti veda udāhṛta eva loke ca kavikāvyādau hariryathaikaḥ puruṣottamaḥ smṛtaḥ ityādi prasiddham |

kāruṇyato naravadācarataḥ parārthān
pārthāya bodhitavato nijamīśvaratvam |
saccitukhaikavapuṣaḥ puruṣottamasya
nārāyaṇasya mahimā na hi mānameti ||

kecinnigṛhya karaṇāni visṛjya bhogam
āsthāya yogamamalātmadhiyo yatante |
nārāyaṇasya mahimānamanantapāram
āsvādayannamṛtasāramahaṃ tu muktaḥ ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogibhirupāsyaṃ paramātmānamuktvā bhaktairupāsyaṃ bhagavantaṃ vadan bhagavattve'pi svasya kṛṣṇasvarūpasya puruṣottama iti nāma vyācakṣāṇaḥ sarvotkarṣamāha yasmāditi | kṣaraṃ puruṣaṃ jīvātmānamatītaḥ akṣarātpuruṣātbrahmata uttamādavikārātparamātmanaḥ puruṣādapyuttamaḥ |

yogināmapi sarveṣāṃ
madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ
sa me yuktatamo mataḥ || [Gītā 6.47] iti |

upāsakavaiśiṣṭyādevopāsyavaiśiṣṭyalābhāt | cakārādbhagavato vaikuṇṭhanāthādeḥ sakāśādapi ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayamiti sūtokterahamuttamaḥ |

atra yadyapyekameva saccidānandasvarūpaṃ vastu brahmaparamātmabhagavatśabdairucyate na tu vastutaḥ svarūpataḥ ko'pi bhedo'sti svarūpadvayābhāvāt(BhP 6.9.35) iti ṣaṣṭhaskandhokteḥ | tadapi tattadupāsakānāṃ sādhanataḥ phalataśca bhedadarśanātbheda iva vyavahriyate | tathā hi brahmaparamātmabhagavadupāsakānāṃ krameṇa tattatprāptisādhanaṃ jñānaṃ yogo bhaktiśca | phalaṃ ca jñānayogayorvastuto mokṣa eva, bhaktestu premavatpārṣadatvaṃ ca | tatra bhaktyā vinā jñānayogābhyāṃ naiṣkarmyamapyacyutabhāvavarjitaṃ na śobhate [BhP 1.5.12] iti | pureha bhūman bahavo'pi yoginaḥ [BhP 10.14.5] ityādidarśanāt
na mokṣa iti |

brahmopāsakaiḥ paramātmopāsakaiḥ svasādhyaphalasiddhyarthaṃ bhagavato bhaktiravaśyaṃ kartavyaiva | bhagavadupāsakastu svasādhyaphalasiddhyarthaṃ na brahmopāsanāpi paramātmopāsanā kriyate | na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha [BhP 11.20.31] iti, yatkarmabhiryattapasā jñānavairāgyataśca yat[BhP 11.20.32] ityādau

sarvaṃ madbhaktiyogena
madbhakto labhate'ñjasā |
svargāpavargaṃ maddhāma
kathañcidyadi vāñchati || iti [BhP 11.20.33] |

vai sādhanasampattiḥ
puruṣārthacatuṣṭaye |
tayā vinā tadāpnoti
naro nārāyaṇāśrayaḥ || ityādi vacanebhyaḥ ||

ataeva bhagavadupāsanayā svargāpavargapremādīni sarvaphalānyeva labdhuṃ śakyante | brahmaparamātmopāsanayā tu na premādīnītyata eva brahmaparamātmābhyāṃ bhagavadutkarṣaḥ khalu abhede'pyucyate | yathā tejastvenābhede'pi jyotirdīpāgnipuñjeṣu madhye śītādyārtikṣayāddhetoragnipuñja eva śreṣṭha ucyate | tatrāpi bhagavataḥ śrīkṛṣṇasya tu parama evotkarṣaḥ | yathā agnipuñjādapi sūryasya, yena brahmopāsanāparipākato labhyo nirvāṇamokṣaḥ svadveṣṭṛbhyo'pyaghabakjarāsandhādibhyo mahāpāpibhyo datta iti | ataeva brahmaṇo hi pratiṣṭhāhamityatra yathāvadeva vyākhyātaṃ śrīsvāmicaraṇaiḥ |

śrīmadhusūdanasarasvatīpādairapi

cidānandākāraṃ jaladarucisāraṃ śrutigirāṃ
vrajastrīṇāṃ hāraṃ bhavajaladhipāraṃ kṛtadhiyām |
vihantuṃ bhūbhāraṃ vidadhadavatāraṃ muhuraho
tato vāraṃ vāraṃ bhajata kuśalārambhakṛtinaḥ || iti |

vaṃśīvvibhūṣitakarānnavanīradābhāt
pītāmbarādaruṇabimbaphalādharauṣṭhāt |
pūrṇendusundaramukhādaravindanetrāt
kṛṣṇātparaṃ kimapi tattvamahaṃ na jāne || iti |

pramāṇato'pi nirṇīyaṃ
kṛṣṇamāhātmyamadbhutam |
na śaknuvanti ye soḍhuṃ
te mūḍhā nirayaṃ gatāḥ ||

ityuktavadbhiḥ kṛṣṇe sarvotkarṣa eva vyavasthāpita ityataḥ dvāvimau ityādi ślokatrayasyāsya vyākhyāyāmasyāmabhyasūyā nāviṣkartavyā | namo'stu kevalavidbhyaḥ ||18||

The Gītābhūṣaṇa commentary by Baladeva

atha puruṣottamanāmanirvacanaṃ svasya tattvamāha yasmāditi uttama utkṛṣṭatamaḥ | loke pauruṣeyāgame lokyate vedārtho'nena iti nirukteḥ | vede tāvadeṣa samprasādo'smāccharīrātsamutthāya paraṃ jyotīrūpaṃ sampadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ ityādau prathitaḥ yatparaṃ jyotiḥ samprasādenopasampannaṃ sa uttamaḥ puruṣaḥ paramātmetiyarthaḥ | loke ca

tairvijñāpitakāryastu
bhagavān puruṣottamaḥ |
avatīrṇo mahāyogī
satyavatyāṃ parāśarāt || [SkandaP] ityādau prathitaḥ ||18||

__________________________________________________________

Like what you read? Consider supporting this website: