Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.15

sarvasya cāhaṃ hṛdi saṃniviṣṭo
mattaḥ smṛtirjñānamapohanaṃ ca |
vedaiśca sarvairahameva vedyo
vedāntakṛdvedavideva cāham ||15||

The Subodhinī commentary by Śrīdhara

kiṃ ca sarvasya prānijātasya hṛdi samyagantaryāmirūpeṇa praviṣṭo'ham | ataśca matta eva hetoḥ prāṇimātrasya pūrvānbhūtārthaviṣayā smṛtirbhavati | jñānaṃ ca viṣayendndriyasaṃyogajaṃ bhavati | āpohanaṃ ca tayoḥ pramoṣo bhavati | vedaiśca sarvaistattaddevatādirūpeṇāhameva vedyaḥ | vedāntakṛttatsampradāyapravartakaśca | jñānado gururahamityarthaḥ | vedavideva ca vedārthavidapyahameva ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca, sarvasya brahmādisthāvarāntasya prāṇijātasyāhamātmā san hṛdi buddhau saṃniviṣtaḥ sa eṣa iha praviṣṭaḥ [BAU 1.4.7] iti śruteḥ | anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi [ChāU 6.3.2] iti ca | ato matta ātmana eva hetoḥ prāṇijātasya yathānurūpaṃ smṛtiretajjanmani pūrvānubhūtārthaviṣayā vṛttiryogināṃ ca janmāntarānubhūtārthaviṣayāpi | tathā matta eva jñānaṃ viṣayendriyasaṃyogajaṃ bhavati | yogināṃ ca deśakālaviprakṛṣṭaviṣayamapi | evaṃ kāmakrodhaśokādivyākulacetasāmapohanaṃ ca smṛtijñānayorapāyaśca matta eva bhavati
|

evaṃ svasya jīvarūpatāmuktvā brahmarūpatāmāha vedaiśca sarvairindrādidevatāprakāśakairapi ahameva vedyaḥ sarvātmatvāt |

indraṃ mitraṃ varuṇamagnimāhur
atho divyaḥ sa suparṇo garutmān |
ekaṃ sadviprā bahudhā vadanti
agniṃ yamaṃ mātariśvānamāhuḥ || [Ṛk 2.3.22.6] iti mantravarṇāt |

eṣa u hyeva sarve devāḥ iti ca śruteḥ | vedāntakṛdvedāntārthasampradāyapravartako vedavyāsādirūpeṇa | na kevalametāvadeva vedavideva cāhaṃ karmakāṇḍopāsanākāṇḍajñānakāṇḍātmakamantrabrāhmaṇarūpasarvavedārthaviccāhameva | ataḥ sādhūktaṃ brahmaṇo hi pratiṣṭhāham [Gītā 14.27] ityādi ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

yathaiva jaṭhare jaṭharāgnirahaṃ tathaiva sarvasya carācarasya hṛdi sanniviṣṭo buddhitattvarūpo'hameva | yato matto buddhitattvādeva pūrvānubhūtārthaviṣayānusmṛtirbhavati | tathā viṣayendriyayogajaṃ jñānaṃ ca apohanaṃ smṛtijñānayorapagamaśca bhavatīti | jīvasya bandhāvasthāyāṃ svasyopakārakatvamuktvā mokṣāvasthāyāṃ yatprāpyaṃ tatrāpyupakāratvamāha vedairiti | vedavyāsadvārā vedāntakṛdahameva yato vedavidvedārthatattvajño'hameva matto'nyo vedārthaṃ na jānātītyarthaḥ ||15||

The Gītābhūṣaṇa commentary by Baladeva

prāṇināṃ jñānājñānahetuścāhamevetyāha sarvasya ceti | tayoḥ somavaiśvānarayoḥ sarvasya ca prāṇivṛndasya hṛdi nikhilapravṛttihetujñānodayadehe'hameva niyāmakatvena sanniviṣṭaḥ | antaḥpraviṣṭaḥ śāstā janānām [TaittA 3.11] | ityādiśravaṇāt | ato matta eva sarvasya smṛtiḥ pūṛvānubhūtavastuviṣayānusandhijñānaṃ ca viṣayendriyasannikarṣajanyaṃ jāyate | tayorapohanaṃ pramoṣaśca matto bhavati | evamuktaṃ uddhavena tvatto jñānaṃ hi jīvānāṃ pramoṣastatra śaktitaḥ iti |

evaṃ sāṃsārikabhogasādhanatāṃ svasyoktvā mokṣasādhanatāmāha vedaiśceti | sarvairnikhilairvedairahameva sarveśvaraḥ sarvaśaktimān kṛṣṇo vedyaḥ | yo'sau sarvairvedairgīyate iti śruteḥ | atra karmakāṇḍena paramparayā jñānakāṇḍena tu sākṣāditi bodhyam | kathamevaṃ pratyetavyamiti cettatrāha vedāntakṛdahameveti | vedānāmanto'rthanirṇayastatkṛdahameva bādarāyaṇātmanā | evamāha sūtrakāraḥ ta tu samanvayāt[Vs 1.1.4] ityādibhiḥ | nanvanye vedārthamanyathā vyācakṣyate | tatrāha vedavideva cāhamityahameva vedaviditi | bādarāyaṇaḥ san yamarthamahaṃ niraṇaiṣaṃ sa eva vedārthastato'nyathā tu bhrāntivijṛmbhita iti | tathā
ca mokṣapradasya sarveśvaratattvasya vedairabodhanādahameva mokṣasādhanam ||15||

dvāvimau puruṣau loke kṣaraścākṣara eva ca |
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ||16||

The Subodhinī commentary by Śrīdhara

idānīṃ taddhāma paramaṃ mameti yaduktaṃ svakīyaṃ sarvottamasvarūpaṃ taddarśayati dvāviti tribhiḥ | kṣaraścākṣaraśceti dvāvimau puruṣau loke prasiddhau | tāvevāha tatra kṣaraḥ puruṣo nāma sarvāṇi bhūtāni brahmādisthāvarāntāni śarīrāṇi | avivekilokasya śarīreṣveva puruṣatvaprasiddheḥ | kuṭo rāśiḥ śilārāśiḥ | parvata iva deheṣu naśyatsvapi nirvikāratayā tiṣṭhatīti kūṭashtaścetano bhoktā | sa tvakṣaraḥ puruṣa ityucyate vivekibhiḥ ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ sopādhikamātmānamuktvā kṣarākṣaraśabdavācyakāryakāraṇopādhidvayaviyogena nirupādhikaṃ śuddhamātmānaṃ pratipādayati kṛpayā bhagavānarjunāya dvāvimāviti tribhiḥ ślokaiḥ | dvāvimau pṛthagrāśīkṛtau puruṣau puruṣopādhitvena puruṣaśabdavyapadeśyau loke saṃsāre | kau tau ? ityāha kṣarākṣara eva ca kṣaratīti kṣaro vināśī kāryarāśirekaḥ puruṣaḥ | na kṣaratītyakṣaro vināśarahitaḥ kṣarākhyasya puruṣasyotpattibījaṃ bhagavato māyāśaktirdvitīyaḥ puruṣaḥ
| tau puruṣau vyācaṣṭe svayameva bhagavān kṣaraḥ sarvāṇi bhūtāni samastaṃ kāryajātamityarthaḥ | kūṭasthaḥ kūṭo yathārthavastvācchādanenāyathārthvastuprakāśanaṃ vañcanaṃ māyetyanarthāntaram | tenāvaraṇavikṣepaśaktidvayarūpeṇa sthitaḥ kūṭastho bhagavānmāyāśaktirūpaḥ kāraṇopādhiḥ saṃsārabījatvenānantyādakṣara ucyate |

kecittu kṣaraśabdenācetanavargamuktvā kūṭastho'kṣara ucyata ityanena jīvamāhuḥ | tanna samyak | kṣetrajñasyaiveha puruṣottamatvena pratipādyatvāt | tasmātkṣarākṣaraśabdābhyāṃ kāryakāraṇopādhī ubhāvapi jaḍāvevocyete ityeva yuktam ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmādahameva vedavittasmātsarvavedārthaniṣkarṣaṃ saṅkṣepeṇa bravīmi śṛṇu ityāha dvāvimāviti tribhiḥ | loke caturdaśabhuvanātmake jaḍaprapañce imau dvau puruṣau cetanau staḥ | kau tāvata āha kṣaraṃ svasvarūpātkṣarati vicyuto bhavatīti kṣaro jīvaḥ | svasvarūpānna kṣaratītyakṣara brahmaiva | etadvai tadakṣaraṃ gārgi brāhmaṇā vividiṣanti | iti śruteḥ | akṣaraṃ brahma paramamiti smṛteśca akṣaraśabdo brahmavācaka eva dṛṣṭaḥ | kṣarākṣarayorarthaṃ punarviśadayati sarvāṇi bhūtāni eko
jīva eva anādyavidyayā svarūpavicyutaḥ san karmaparatantraḥ samaṣṭyātmako brahmādisthāvarāntāni bhūtāni bhavatītyarthaḥ | jātyā ekavacanam | dvitīyapuruṣo'kṣarastu kūṭastha ekenaiva svarūpeṇavicyutimatā sarvakālavyāpī | ekarūpatayā tu yaḥ kālavyāpī sa kūṭasthaḥ ityamaraḥ ||16||

The Gītābhūṣaṇa commentary by Baladeva

bādarāyaṇātmanā nirṇītaṃ vedārthaṃ saṅkṣipyāha dvāviti | lokyate tattvamanena iti vyutpatterloke vede | dvau puruṣau prathitau imāviti pramāṇasiddhatā sūcyate | tau kāvityāha kṣaraśceti | śarīrakṣaraṇātkṣaro'nekāvastho baddho'citsaṃsargaikadharmasambandhādekatvena nirdiṣṭaḥ | akṣarastadabhāvādekāvastho mukto'cidviyogaikadharmasambandhādekatvena nirdiṣṭaḥ | kṣarākṣarau sphuṭayati sarvāṇi brahmādistambāntāni bhūtāni kṣaraḥ | kūtasthaḥ sadiakāvastho muktastvakṣaraḥ | ekatvanirdeśaḥ prāguktayukterbodhyaḥ | bahavo jñānatapasā
ityādeḥ | idaṃ jñānamupāśritya ityādeśca bahutvasaṅkhyākaḥ saḥ ||16||

__________________________________________________________

Like what you read? Consider supporting this website: