Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.14

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||14||

The Subodhinī commentary by Śrīdhara

kiṃ ca ahamiti | ahamīśvara eva vaiśvānaro jaṭharāgnirbhūtvā prāṇināṃ dehasyāntaḥ praviśya prānāpānābhyāṃ ca taduddīpakābhyāṃ sahitaḥ prāṇibhirbhuktaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti caturvidhamannaṃ pacāmi | tatra yaddantairavakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tadbhakṣyam | yattu kevalaṃ jihvayā viloḍya nigīryate pāyasādi tadbhojyam | yajjihvāyāṃ nikṣipya rasāsvādena kramaśo nigīryate dravībhūtaṃ guḍādi tallehyam | yattu daṃṣṭrādibhirniṣpīḍya sārāṃśaṃ nigīryāvaśiṣṭaṃ
tyajyata ikṣudaṇḍādi taccoṣyamiti caturvidho'sya bhedaḥ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca ahamiti | ahamīśvara eva vaiśvānaro jaṭharo'gnirbhūtvā ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate [BAU 5.9.1] ityādi śrutipratipāditaḥ san prāṇināṃ sarveṣāṃ dehamāśrito'ntaḥ praviṣṭaḥ prānāpānābhyāṃ taduddīpakābhyāṃ saṃyuktaḥ saṃdhukṣitaḥ san pacāmi prāṇibhirbhuktamannaṃ caturvidhaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti | tatra yaddantairavakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tadbhakṣyam | yattu kevalaṃ jihvayā
viloḍya nigīryate sūpaudanādi tadbhojyam | yajjihvāyāṃ nikṣipya rasāsvādena nigīryate kiṃciddravībhūtaṃ guḍarasālāśikhariṇyādi tallehyam | yattu dantairniṣpīḍya rasāṃśaṃ nigīryāvaśiṣṭaṃ tyajyate yathekṣudaṇḍādi taccoṣyamiti bhedaḥ | bhoktā yaḥ so'gnri vaiśvānaro yadbhojyamannaṃ sa somastadetadubhayamagnīṣomau sarvamiti dhyāyato'nnadoṣalepo na bhavatītyapi draṣṭavyam ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

vaiśvānaro jaṭharānalaḥ prāṇāpānābhyāṃ taduddīpakābhyāṃ sahitaścaturvidhaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyam | bhakṣyaṃ dantacchedyaṃ bhṛṣṭacanakādi bhojyaṃ modakādi | lehyaṃ guḍādi | coṣyamikṣudaṇḍādi ||14||

The Gītābhūṣaṇa commentary by Baladeva

bhogyānāmannādīnāṃ pākahetuścāhamevetyāha ahamiti | vaiśvānaro jaṭharāgnistaccharīrako bhūtvā prāṇināṃ sarveṣāṃ dehamudaramāśritaḥ prānāpānābhyāṃ taduddīpakābhyāṃ samāyuktaśca sannahaṃ tairbhuktaṃ caturvidhamannaṃ pacāmi pākaṃ nayāmi | śrutiścaivamāha ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedaṃ annaṃ pacyate ityādinā | tathā cāhameva jāṭharāgniśarīrastadupakārītyevamāha sūtrakāraḥ śabdādibhyo'ntaḥ pratiṣṭhānācca ityādinā | annasya cāturvidhyaṃ ca bhakṣyaṃ bhojyaṃ lehyaṃ cūṣyaṃ
ceti bhedāt | dantacchedyaṃ caṇakapūpādi | bhakṣyaṃ carvyamiti cocyate | modakaudanasūpādi bhojyam | pāyasaguḍamadhvādi lehyam | pakvāmrekṣudaṇḍādi cūṣyam | somavaiśvānarayoḥ svābhedenoktiḥ svavyāpyatvāditi bodhyam ||14||

__________________________________________________________

Like what you read? Consider supporting this website: