Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.14

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||14||

The Subodhinī commentary by Śrīdhara

kiṃ ca ahamiti | ahamīśvara eva vaiśvānaro jaṭharāgnirbhūtvā prāṇināṃ dehasyāntaḥ praviśya prānāpānābhyāṃ ca taduddīpakābhyāṃ sahitaḥ prāṇibhirbhuktaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti caturvidhamannaṃ pacāmi | tatra yaddantairavakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tadbhakṣyam | yattu kevalaṃ jihvayā viloḍya nigīryate pāyasādi tadbhojyam | yajjihvāyāṃ nikṣipya rasāsvādena kramaśo nigīryate dravībhūtaṃ guḍādi tallehyam | yattu daṃṣṭrādibhirniṣpīḍya sārāṃśaṃ nigīryāvaśiṣṭaṃ
tyajyata ikṣudaṇḍādi taccoṣyamiti caturvidho'sya bhedaḥ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca ahamiti | ahamīśvara eva vaiśvānaro jaṭharo'gnirbhūtvā ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṃ pacyate yadidamadyate [BAU 5.9.1] ityādi śrutipratipāditaḥ san prāṇināṃ sarveṣāṃ dehamāśrito'ntaḥ praviṣṭaḥ prānāpānābhyāṃ taduddīpakābhyāṃ saṃyuktaḥ saṃdhukṣitaḥ san pacāmi prāṇibhirbhuktamannaṃ caturvidhaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyaṃ ceti | tatra yaddantairavakhaṇḍyāvakhaṇḍya bhakṣyate pūpādi tadbhakṣyam | yattu kevalaṃ jihvayā
viloḍya nigīryate sūpaudanādi tadbhojyam | yajjihvāyāṃ nikṣipya rasāsvādena nigīryate kiṃciddravībhūtaṃ guḍarasālāśikhariṇyādi tallehyam | yattu dantairniṣpīḍya rasāṃśaṃ nigīryāvaśiṣṭaṃ tyajyate yathekṣudaṇḍādi taccoṣyamiti bhedaḥ | bhoktā yaḥ so'gnri vaiśvānaro yadbhojyamannaṃ sa somastadetadubhayamagnīṣomau sarvamiti dhyāyato'nnadoṣalepo na bhavatītyapi draṣṭavyam ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

vaiśvānaro jaṭharānalaḥ prāṇāpānābhyāṃ taduddīpakābhyāṃ sahitaścaturvidhaṃ bhakṣyaṃ bhojyaṃ lehyaṃ coṣyam | bhakṣyaṃ dantacchedyaṃ bhṛṣṭacanakādi bhojyaṃ modakādi | lehyaṃ guḍādi | coṣyamikṣudaṇḍādi ||14||

The Gītābhūṣaṇa commentary by Baladeva

bhogyānāmannādīnāṃ pākahetuścāhamevetyāha ahamiti | vaiśvānaro jaṭharāgnistaccharīrako bhūtvā prāṇināṃ sarveṣāṃ dehamudaramāśritaḥ prānāpānābhyāṃ taduddīpakābhyāṃ samāyuktaśca sannahaṃ tairbhuktaṃ caturvidhamannaṃ pacāmi pākaṃ nayāmi | śrutiścaivamāha ayamagnirvaiśvānaro yo'yamantaḥ puruṣe yenedaṃ annaṃ pacyate ityādinā | tathā cāhameva jāṭharāgniśarīrastadupakārītyevamāha sūtrakāraḥ śabdādibhyo'ntaḥ pratiṣṭhānācca ityādinā | annasya cāturvidhyaṃ ca bhakṣyaṃ bhojyaṃ lehyaṃ cūṣyaṃ
ceti bhedāt | dantacchedyaṃ caṇakapūpādi | bhakṣyaṃ carvyamiti cocyate | modakaudanasūpādi bhojyam | pāyasaguḍamadhvādi lehyam | pakvāmrekṣudaṇḍādi cūṣyam | somavaiśvānarayoḥ svābhedenoktiḥ svavyāpyatvāditi bodhyam ||14||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: