Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 15.12

yadādityagataṃ tejo jagadbhāsayate'khilam |
yaccandramasi yaccāgnau tattejo viddhi māmakam ||12||

The Subodhinī commentary by Śrīdhara

tadevaṃ na tadbhāsayate sūrya ityādinā pārameśvaraṃ paraṃ dhāmoktam | tatprāptānāṃ cāpunarāvṛttiruktā | tatra ca saṃsāriṇo'bhāvamāśaṅkya saṃsārisvarūpaṃ dehādivyatiriktaṃ darśitam | idānīṃ tadeva pārameśvaraṃ rūpamanantaśaktitvena nirūpayati yadityādicaturbhiḥ | ādiyādiṣu sthitaṃ yadanekaprakāraṃ tejo viśvaṃ prakāśayati tatsarvaṃ tejo madīyameva jānīhi ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ yatpadaṃ sarvāvabhāsanakṣamā apyādityādayo bhāsayituṃ na kṣamante yatprāptāśca mumukṣavaḥ punaḥ saṃsārāya nāvartante yasya ca padasyopādibhedamanu vidhīyamānā jīvā ghaṭākāśādaya ivākāśasya kalpitāṃśā mṛṣaiva saṃsāramanubhavanti tasya padasya sarvātmatvasarvavyavahārāspadatvapradarśanena brahmaṇo hi pratiṣṭhāham [Gītā 14.27] iti prāguktaṃ vivarītuṃ caturbhiḥ ślokairātmano vibhūtisaṃkṣepamāha bhagavān yaditi | na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto'yamagniḥ [KaṭhU 2.2.15] ityādinā | tameva bhāntamanubhāti sarvaṃ
tasya bhāsā sarvamidaṃ vibhāti [KaṭhU 2.2.15] iti śrutyarthamanena vyākhyāyate | yadādityagataṃ tejaścaitnyātmakaṃ jyotiryaccandramasi yaccāgnau sthitaṃ tejo jagadakhilamavabhāsayate tattejo māmakaṃ madīyaṃ viddhi | yadyapi sthāvarajaṅgameṣu samānaṃ caitanyātmakaṃ jyotistathāpi sattvotkarṣeṇādityādīnāmutkarṣāttatraivāvistarāṃ caitanyajyotiriti tairviśeṣyate yadādityagatamityādi | yathā tulye'pi mukhasaṃnidhāne kāṣṭhakuḍyādau na mukhamāvirbhavati | ādarśādau ca svacche svacchatare ca tāratamyenāvirbhavati tadvadyadādityagataṃ teja ityuktvā punastattejo viddhi māmakamiti tejograhaṇādyadādityādigataṃ tejaḥ prakāśaḥ
paraprakāśasamarthaṃ sitabhāsvaraṃ rūpaṃ jagadakhilaṃ rūpavadvastu avabhāsayate | evaṃ yaccandramasi yaccāgnau jagadavabhāsakaṃ tejastanmāmākaṃ viddhīti vibhūtikathanāya dvitīyo'pyartho draṣṭavyaḥ | anyathā tanmāmakaṃ viddhītyetāvadbrūyāttejograhaṇamantareṇaiveti bhāvaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ jīvasya baddhāvasthāyāṃ yatyatprāpyavastu tatrāhameva sūryacandrādyātmakaḥ sannupakaromītyāha yaditi tribhiḥ | ādityasthitaṃ teja eva udayaparvate prātaruditya jīvasya dṛṣṭādṛṣṭabhogasādhanakarmapravartanārthaṃ jagadbhāsayata evaṃ ca yaccandramasi aganau ca tattadakhilaṃ māmakameva | sūryādisaṃjño'hameva bhavāmītyarthaḥ | tattejasa eva tattadvibhūtiriti bhāvaḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

atha madaṃśasya jīvasya saṃsāraraktasya mumukṣośca bhogamokṣasādhanamahameveti bhāvenāha yaditi caturbhiḥ | āditye sthitaṃ yattejo yaccandre'gnau ca sthitaṃ satsarvaṃ jagatprakāśayati, tattejo māmakaṃ madīyaṃ viddhi | uditena sūryeṇa jvalitena ca vahninādṛṣṭabhogasādhanāni karmāṇi niṣpadyante | timirajāḍyanāśādayaśca sukhahetavo bhavanti | uditena candreṇa cauṣadhipoṣatāpaśāntijyotsnāvihārāstathābhūtā bhavantīti teṣāṃ tattatsādhakaṃ tejo mattejovibhūtirityarthaḥ ||12||

gāmāviśya ca bhūtāni dhārayāmyahamojasā |
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ||13||

The Subodhinī commentary by Śrīdhara

kiṃ ca gāmiti | gāṃ pṛthvīmojasā balenādhiṣṭhāyāhameva carācarāṇi bhūtāni dhārayāmi | ahameva rasamayaḥ somo bhūtvā brīhyādyauṣadhīḥ sarvāḥ saṃvardhayāmi ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca, gāṃ pṛthivīṃ pṛthivīdevatārūpeṇāviśyaujasā nijena balena pṛthivīṃ dhūlimuṣṭitulyāṃ dṛḍhīkṛtya bhūtāni pṛthivyādheyāni vastūnyahameva dhārayāmi | anyathā pṛthivī sikatāmuṣṭivadviśīryatādho nimajjedvā | yena dyaurugrā pṛthivī ca dṛḍhā [YajuḥK 1.8.5, TaittS 4.1.8] iti mantravarṇāt | sa dādhāra pṛthivīm [Ṛk 8.7.3.1] iti ca hiraṇyagarbhabhāvāpannaṃ bhagavantamevāha | kiṃ ca, rasātmakaḥ sarvarasasvabhāvaḥ somo bhūtvauṣadhīḥ sarvā brīhiyavādyāḥ pṛthivyāṃ jātā ahameva puṣṇāmi puṣṭimatī rasasvādumatīśca karomi ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

gāṃ pṛthvīmojasā svaśaktyāviśyādhiṣṭhāyāhameva carācarāṇi bhūtāni dhārayāmi | tathāhamevāmṛtarasamayaḥ somo bhūtvā brīhyādyauṣadhīḥ sarvāḥ saṃvardhayāmi ||13||

The Gītābhūṣaṇa commentary by Baladeva

gāmiti pāṃśumuṣṭitulyāṃ gāṃ pṛthivīmojasā svaśaktyāviśya dṛḍhīkṛtya bhūtāni sthiracarāṇi dhārayāmi | mantravarṇaścaivamāha yena dyaurugrā pṛthivī ca dṛḍhā [Ṛk 8.7.3.1] iti | anyathāsau sikatāmuṣṭivadviśīryeṇa nimajjedveti bhāvaḥ | tathāhameva rasātmakaḥ somo'mṛtamayaścandro bhūtvā sarvā auṣadhīrnikhilā brīhyādyāḥ puṣṇāmi | svāduvividharasapūrṇāḥ karomi | tathā ca bhūmiloke sthitasya jīvasya vividhaprāsādabāṭikātaḍāgādikrīḍāsthānāni nirmāya nānārasān bhuñjānasya tattatsādhanamahameveti ||13||

__________________________________________________________

Like what you read? Consider supporting this website: