Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.24

dhyānenātmani paśyanti ke cidātmānamātmanā |
anye sāṃkhyena yogena karmayogena cāpare ||24||

The Subodhinī commentary by Śrīdhara

evambhūtaviviktātmajñānasādhanavikalpānāha dhyāneneti dvābhyām | dhyānenātmākārapratyayāvṛttyā | ātmani deha eva ātmanā manasā evamātmānaṃ kecitpaśyanti | anye tu sāṅkhyena prakṛtipuruṣavailakṣaṇyālocanena yogenāṣṭāṅgena | apare ca karmayogena | paśyantīti sarvatrānuṣaṅgaḥ | eteṣāṃ ca dhyānādīnāṃ yathāyogyaṃ kramasamuccaye satyapi tattanniṣṭhābhedābhiprāyeṇa vikalpoktiḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

atrātmadarśane sādhanavikalpā ime kathyante dhyāneneti | iha hi caturvidhā janāḥ, keciduttamāḥ kecinmadhyamāḥ kecinmandāḥ kecinmandatarā iti | tatrottamānāmātmajñānasādhanamāha | dhyānena vijātīyapratyayānantaritena sajātīyapratyayapravāheṇa śravaṇamananaphalabhūtenātmacintanena nididhyāsanaśabdenoditenātmani buddhau paśyanti sākṣātkurvanti ātmānaṃ pratyakcetanamātmanā dhyānasaṃskṛtenāntaḥkaraṇena keciduttamā yoginaḥ |

madhyamānāmātmajñānasādhanamāha anye madhyamāḥ sāṃkhyena yogena nididhyāsanapūrvabhāvinā śravaṇamananarūpeṇa nityānityavivekādipūrvakeṇeme guṇatrayapariṇāmā anātmanaḥ sarve mithyābhūtāstatsākṣibhūto nityo vibhurnirvikāraḥ satyaḥ samastajaḍasambandhaśūnya ātmāhamityevaṃ vedāntavākyavicārajanyena cintanena paśyanti ātmānamātmaniti vartate | dhyānenotpattidvāreṇetyarthaḥ |

mandānāṃ jñānasādhanamāha karmayogeneśvarārpaṇabuddhyā kriyamāṇena phalābhisandhirahitena tattadvarṇāśramocitena vedavihitena karmakalāpena cāpare mandāḥ paśyanti ātmānamātmaniti vartate | sattvaśuddhyā śravaṇamananadhyānotpattidvāreṇetyarthaḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

atra sādhanavikalpamāha dhyāneti dvābhyām | kecidbhaktā dhyānena bhagavaccintanenaiva | bhaktyā māmabhijānāti [Gītā 18.55] ityagrimokterātmani mansyātmanā svayameva na tvanyena kenāpyupakārekeṇetyarthaḥ | anye jñāninaḥ sāṅkhyamātmānātmavivekastena | apare yogino yogenāṣṭāṅgena karmayogena niṣkāmakarmaṇā ca | atra sāṅkhyāṣṭāṅgayoganiṣkāmakarmayogāḥ paramātmadarśane parasparayaiva hetavo na tu sākṣāddhetavasteṣāṃ sāttvikatvātparamātmanastu guṇātītatvāt | kiṃ ca jñānaṃ ca mayi sannyaset[BhP 11.19.1] iti bhagavadukterjñānādisannyāsānantarameva bhaktyāhamekayā grāhyaḥ [BhP 11.14.11] ityukterjñānaṃ vimucya tayā bhaktyaiva
paśyanti ||24||

The Gītābhūṣaṇa commentary by Baladeva

maheśvarasya prāptau sādhanavikalpānāha dhyāneneti dvābhyām | kecidviśuddhacittā ātmani manasi sthitamātmānaṃ maheśvaraṃ māṃ dhyānenopasarjanībhūtajñānena paśyanti sākṣātkurvantyātmanā svayameva, na tvanyenopakārakeṇa | anye sāṅkhyenopasarjanībhūtadhyānena jñānena paśyanti | anyayogenopasarjanībhūtajñānenāṣṭāṅgena paśyanti | apare tu karmayogenāntargatadhyānajñānena niṣkāmeṇa karmaṇā ||24||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: