Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.24

dhyānenātmani paśyanti ke cidātmānamātmanā |
anye sāṃkhyena yogena karmayogena cāpare ||24||

The Subodhinī commentary by Śrīdhara

evambhūtaviviktātmajñānasādhanavikalpānāha dhyāneneti dvābhyām | dhyānenātmākārapratyayāvṛttyā | ātmani deha eva ātmanā manasā evamātmānaṃ kecitpaśyanti | anye tu sāṅkhyena prakṛtipuruṣavailakṣaṇyālocanena yogenāṣṭāṅgena | apare ca karmayogena | paśyantīti sarvatrānuṣaṅgaḥ | eteṣāṃ ca dhyānādīnāṃ yathāyogyaṃ kramasamuccaye satyapi tattanniṣṭhābhedābhiprāyeṇa vikalpoktiḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

atrātmadarśane sādhanavikalpā ime kathyante dhyāneneti | iha hi caturvidhā janāḥ, keciduttamāḥ kecinmadhyamāḥ kecinmandāḥ kecinmandatarā iti | tatrottamānāmātmajñānasādhanamāha | dhyānena vijātīyapratyayānantaritena sajātīyapratyayapravāheṇa śravaṇamananaphalabhūtenātmacintanena nididhyāsanaśabdenoditenātmani buddhau paśyanti sākṣātkurvanti ātmānaṃ pratyakcetanamātmanā dhyānasaṃskṛtenāntaḥkaraṇena keciduttamā yoginaḥ |

madhyamānāmātmajñānasādhanamāha anye madhyamāḥ sāṃkhyena yogena nididhyāsanapūrvabhāvinā śravaṇamananarūpeṇa nityānityavivekādipūrvakeṇeme guṇatrayapariṇāmā anātmanaḥ sarve mithyābhūtāstatsākṣibhūto nityo vibhurnirvikāraḥ satyaḥ samastajaḍasambandhaśūnya ātmāhamityevaṃ vedāntavākyavicārajanyena cintanena paśyanti ātmānamātmaniti vartate | dhyānenotpattidvāreṇetyarthaḥ |

mandānāṃ jñānasādhanamāha karmayogeneśvarārpaṇabuddhyā kriyamāṇena phalābhisandhirahitena tattadvarṇāśramocitena vedavihitena karmakalāpena cāpare mandāḥ paśyanti ātmānamātmaniti vartate | sattvaśuddhyā śravaṇamananadhyānotpattidvāreṇetyarthaḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

atra sādhanavikalpamāha dhyāneti dvābhyām | kecidbhaktā dhyānena bhagavaccintanenaiva | bhaktyā māmabhijānāti [Gītā 18.55] ityagrimokterātmani mansyātmanā svayameva na tvanyena kenāpyupakārekeṇetyarthaḥ | anye jñāninaḥ sāṅkhyamātmānātmavivekastena | apare yogino yogenāṣṭāṅgena karmayogena niṣkāmakarmaṇā ca | atra sāṅkhyāṣṭāṅgayoganiṣkāmakarmayogāḥ paramātmadarśane parasparayaiva hetavo na tu sākṣāddhetavasteṣāṃ sāttvikatvātparamātmanastu guṇātītatvāt | kiṃ ca jñānaṃ ca mayi sannyaset[BhP 11.19.1] iti bhagavadukterjñānādisannyāsānantarameva bhaktyāhamekayā grāhyaḥ [BhP 11.14.11] ityukterjñānaṃ vimucya tayā bhaktyaiva
paśyanti ||24||

The Gītābhūṣaṇa commentary by Baladeva

maheśvarasya prāptau sādhanavikalpānāha dhyāneneti dvābhyām | kecidviśuddhacittā ātmani manasi sthitamātmānaṃ maheśvaraṃ māṃ dhyānenopasarjanībhūtajñānena paśyanti sākṣātkurvantyātmanā svayameva, na tvanyenopakārakeṇa | anye sāṅkhyenopasarjanībhūtadhyānena jñānena paśyanti | anyayogenopasarjanībhūtajñānenāṣṭāṅgena paśyanti | apare tu karmayogenāntargatadhyānajñānena niṣkāmeṇa karmaṇā ||24||
__________________________________________________________

Like what you read? Consider supporting this website: