Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.23

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha |
sarvathā vartamāno'pi na sa bhūyo'bhijāyate ||23||

The Subodhinī commentary by Śrīdhara

evaṃ prakṛtipuruṣavivekajñāninaṃ stauti ya evamiti | evamupadraṣṭṛtvādirūpeṇa puruṣaṃ yo vetti prakṛtiṃ ca guṇaiḥ saha sukhaduḥkhādipariṇāmaiḥ sahitāṃ yo vetti sa puruṣaḥ sarvathā vidhimatilaṅghyeha vartamāno'pi punarnābhijāyate | mucyate evetyarthaḥ ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ sa ca yo yatprabhāvaśca [Gītā 13.4] iti vyākhyātamidānīṃ yajjñātvāmṛtamaśnute ityuktamupasaṃharati ya evamiti | ya evamuktena prakāreṇa vetti puruṣamayamahamasmīti sākṣātkaroti prakṛtiṃ cāvidyāṃ guṇaiḥ svavikāraiḥ saha mithyābhūtāmātmavidyayā bādhitāṃ vetti nivṛtte mamājñānatātkārye iti, sa sarvathā prārabdhakarmavaśādindravadvidhimatikramya vartamāno'pi bhūyo na jāyate patite'smin vidvaccharīre punardehagrahaṇaṃ na karoti | avidyāyāṃ vidyayā nāśitāyāṃ tatkāryāsaṃbhavasya bahudhoktatvāttadadhigama uttarapūrvārdhayoraśleṣavināśau tadvyapadeśāt[Vs 4.1.13] iti nyāyāt | apiśabdādvidha
िmanatikramya vartamānaḥ
svavṛttastho bhūyo na jāyata iti kimu vaktavyamityabhiprāyaḥ ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

etajjñānaphalamāha ya iti | puruṣaṃ paramātmānaṃ prakṛtiṃ māyāśaktim | cakārājjīvaśaktiṃ ca | sarvathā vartamāno'pi layavikṣepādiparābhūto'pi ||23||

The Gītābhūṣaṇa commentary by Baladeva

etajjñānaphalamāha ya iti | evaṃ maduktavidhayā mitho viviktatayā yaḥ puruṣaṃ maheśvaraprakṛtiṃ ca jīvaṃ ca vetti ! sarvathā vyavahārasamparkeṇa vartamāno'pi bhūyo nābhijāyate dehānte vimucyata ityarthaḥ ||23||

__________________________________________________________

Like what you read? Consider supporting this website: