Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 13.25

anye tvevamajānantaḥ śrutvānyebhya upāsate |
te'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||25||

The Subodhinī commentary by Śrīdhara

atimandādhikāriṇāṃ nistāropāyamāha anya iti | anye tu sāṅkhyayogādimārgeṇa evambhūtamupadraṣṭṛtvādilakṣaṇamātmānaṃ sākṣātkartumajānanto'nyebhya ācāryebhya upadeśataḥ śrutvā upāsante dhyāyanti | te'pi ca śraddhayopadeśaśravaṇaparāyaṇāḥ santo mṛtyuṃ saṃsāraṃ śanairatitarantyeva ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

mandatarāṇāṃ jñānasādhanamāha anya iti | anye tu mandatarāḥ | tuśabdaḥ pūrvaślokoktatrividhādhikārivailakṣaṇyadyotanārthaḥ | eṣūpāyeṣvanyatareṇāpyevaṃ yathoktamātmānamajānanto'nyebhyaḥ kāruṇikebhya ācāryebhyaḥ śrutvāidameva cintayataityuktā upāsate śraddadhānāḥ santaścintayanti | te'pi cātitarantyeva mṛtyuṃ saṃsāraṃ śrutiparāyaṇāḥ svayaṃ vicārāsamarthā api śraddadhānatayā gurūpadeśaśravaṇamātraparāyaṇāḥ | te'pītyapiśabdādye svayaṃ vicārasamarthāste mṛtyumatitarantīti kimu vaktavyamityabhiprāyaḥ ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

anye itastataḥ kathāśrotāraḥ ||25||

The Gītābhūṣaṇa commentary by Baladeva

anye tvevamīdṛśānupāyānajānantaḥ śrutiparāyaṇāstattatkathāśravaṇādiniṣṭhāḥ sāmpratikā anyebhyastadvaktṛbhyastānupāyān śrutvā taṃ maheśvaramupāsate | te'pi cāttasaṅginaśca krameṇa tānupalabhyānuṣṭhāya ca mṛtyumatitarantyeveti tatkathāśrutimahimātiśayo darśitaḥ ||25||
__________________________________________________________

Like what you read? Consider supporting this website: