Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
matvā bhajante māṃ budhā bhāvasamanvitāḥ ||8||

The Subodhinī commentary by Śrīdhara

yathā ca vibhūtiyogayorjñānena samyagjñānāvāptistaddarśayati ahamityādicaturbhiḥ | ahaṃ sarvasya jagataḥ prabhavo bhṛgvādimanvādirūpavibhūtidvāreṇotpattihetuḥ | matta eva ca sarvasya buddhirjñānamasaṃmoha ityādi sarvaṃ pravartata iti | evaṃ matvāvabudhya budhā vivekino bhāvasamanvitāḥ prītiyuktā māṃ bhajante ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

yādṛśena vibhūtiyogayorjñānenāvikampayogaprāptistaddarśayati ahamityādicaturbhiḥ | ahaṃ paraṃ brahma vāsudevākhyaṃ sarvasya jagataḥ prabhava utpattikāraṇamupādānaṃ nimittaṃ ca sthitināśādi ca sarvaṃ satta eva pravartate bhavati | mayaivāntaryāmiṇā sarvajñena sarvaśaktinā preryamāṇaṃ svasvamaryādāmanatikramya sarvaṃ jagatpravartate ceṣṭata iti | ityevaṃ matvā budhā vivekenāvagatatattvabhāvena paramārthatattvagrahaṇaarūpeṇa premṇā samanvitāḥ santo māṃ bhajante ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra mahaiśvaryalakṣaṇāṃ vibhūtimāha ahaṃ sarvasya prākṛtāprākṛtavastumātrasya prabhavaḥ utpattiprādurbhāvayorhetuḥ | matta evāntaryāmisvarūpātsarvaṃ jagatpravartate cesṭate | tathā matta eva nāradādyavatarātmakātsarvaṃ bhaktijñānatapaḥkarmādikaṃ sādhanaṃ tattatsādhyaṃ ca pravṛttaṃ bhavati | aikāntikabhaktilakṣaṇaṃ yogamāha iti matvā āstikyato jñānena niścitya ityarthaḥ | bhāvo dāsyasakhyādistadyuktāḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

atha catuḥślokyā paramaikāntināṃ bhaktiṃ bruvan tasyā janakaṃ poṣakaṃ cātmayāthātmyaṃ tāvadāha ahamiti | svayaṃ bhagavān kṛṣṇo'haṃ sarvasyāsya vidhirudrapramukhasya prapañcasya prabhavo hetuḥ | evamevātharvasu paṭhyate yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃśca gāpayati sma kṛṣṇaḥ [GTU 1.22] iti | atha puruṣo ha vai nārāyaṇo'kāmayata prajāḥ sṛjaye ityupakramya nārāyaṇādbrahmā jāyate nārāyaṇātprajāpatiḥ prajāyate nārāyaṇādindro jāyate nārāyaṇādaṣṭau vasavo jāyante nārāyaṇādekādaśa rudrā jāyante nārāyaṇāddvādaśādityāḥ ityādi | eṣa
nārāyaṇaḥ kṛṣṇo bodhyaḥ brahmaṇyo devakīputraḥ ityādyuttarapāṭhāt | tadāhuḥ eko vai nārāyaṇa āsīnna brahmā na īśāno nāpo nāgī samau neme dyāvāpṛthivī na nakṣatrāṇi na sūryaḥ sa ekākī na ramate tasya dhyānāntaḥsthasya yatra chāndogaiḥ kriyamāṇāṣṭakādisaṃjñakā stutistomaḥ stomamucyate ityādyupakramya pradhānādisṛṣṭimabhidhāyātha punareva nārāyaṇaḥ so'nyatkāmo manasā dhyāyata tasya dhyānātaḥsthasya tallalāṭāttrakṣyaḥ śūlapāṇiḥ puruṣo'jāyata bibhracchriyaṃ satyaṃ brahmacaryaṃ tapovairāgyamiti | tatra caturmukho jāyate ityādi ca | ṛkṣu
ca yaṃ kāmaye taṃ tamugraṃ kṛṣṇomi taṃ brahmāṇaṃ tamṛṣiṃ taṃ sumedhasamityādi | mokṣadharme ca

prajāpatiṃ ca rudraṃ cāpyahameva sṛjāmi vai |
tau hi māṃ vijānīto mama māyāvimohitau || iti |

vārāhe ca
nārāyaṇaḥ paro devastasmājjātaścaturmukhaḥ |
tasmādrudro'bhavaddevaḥ sa ca sarvajñatāṃ gataḥ || iti |

madanyanikhilaniyantā cāhamityuktam | iti matvā mamedṛśatvaṃ sadgurumukhānniścitya bhāvena premṇā samanvitāḥ santo budhā māṃ bhajante ||8||

__________________________________________________________

Like what you read? Consider supporting this website: