Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yata cittasya yuñjato yogamātmanaḥ ||19||

The Subodhinī commentary by Śrīdhara

ātmaikyākāratayāvasthitasya cittasyopamānamāha yatheti | vātaśūnye deśe sthito dīpo yathā neṅgate na vicalati | sopamā dṛṣṭāntaḥ | kasya ? ātmaviṣayaṃ yogaṃ yuñjato'bhyasyato yoginaḥ | yataṃ niyataṃ cittaṃ yasya tasya niṣkampatayā prakāśakatayā cācañcalaṃ taccittaṃ tadvattiṣṭhatītyarthaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

samādhau nivṛttikasya cittasyopamānamāha yatheti | dīpacalanahetunā vātena rahite deśe sthito dīpo yathā calanahetvabhāvānneṅgate na calati, sopamā smṛtā sa dṛṣṭāntaścintito yogajñaiḥ | kasya ? yogina ekāgrabhūmau samprajñātasamādhimato'bhyāsapāṭavādyatacittasya niruddhasarvacittavṛtterasamprajñātasamādhirūpaṃ yogaṃ nirodhabhūmau yuñjato'nutiṣṭhato ya ātmāntaḥkaraṇaṃ tasya niścalatayā sattvodrekeṇa prakāśakatayā ca niścalo dīpo dṛṣṭānta ityarthaḥ |

ātmano yogaṃ yuñjata iti vyākhyāne dārṣṭāntikālābhaḥ sarvāvasthasyāpi cittasya sarvadātmākāratayātmapadavaiyarthyaṃ ca | na hi yogenātmākāratā cittasya sampādyate, kintu svata evātmākārasya sato'nātmākāratā nivartyata iti | tasmāddārṣṭāntikapratipādanārthamevātmapadam | yatacittasyeti bhāvaparo nirdeśaḥ karmadhārayo yatasya cittasyetyarthaḥ ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

nivātastho nirvātadeśasthito dīpo neṅgate na calati yaḥ sa eva dīpa upamā yathā yathāvadityarthaḥ | so'ci lope cetpādapūraṇam [Pāṇ 6.1.134] iti sandhiḥ | kasyopamā ityata āha yogina iti |

The Gītābhūṣaṇa commentary by Baladeva

tadā yogī kīdṛśo bhavatītyapekṣāyāmāha yatheti | nirvātadeśastho dīpo neṅgate na calati niścalaḥ saprabhastiṣṭhati sa dīpo yathā yathāvadupamā yogajñaiḥ smṛtā cintitā | sopametyatra so'ci lope cetpādapūraṇam [Pāṇ 6.1.134] iti sūtrātsandhiḥ | upamāśabdenopamānaṃ bodhyam | kasyetyāha yogina iti | yatacittasya niruddhasarvacittavṛtterātmano yogaṃ dhyānaṃ yuñjato'nutiṣṭhataḥ | nivṛttasakaletaracittavṛttirabhyuditajñānayogī niścalasapradīpasadṛśo bhavatīti ||19||

__________________________________________________________

Like what you read? Consider supporting this website: