Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ||35||

The Subodhinī commentary by Śrīdhara

jñānaphalamāha yajjñātveti sārdhaistribhiḥ | yajjñānaṃ jñātvā prāpya punarbandhuvadhādinimittaṃ mohaṃ na prāpsyasi | tatra hetuḥ yena jñānena bhūtāni pitāputrādīni svāvidyāvijṛmbhitāni svātmanyevābhedena drakṣyasi | atho anantaramātmānaṃ mayi paramātmanyabhedena drakṣyasītyarthaḥ ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamatinirbandhena jñānotpādane kiṃsyātata āha yajjñātveti | yatpūrvoktaṃ jñānamācāryairupadiṣṭaṃ jñātvā prāpya | odanapākaṃ pacatītivattasyaiva dhātoḥ | sāmānyavivakṣayā prayogaḥ | na punarmohamevaṃ bandhuvadhādinimittaṃ bhramaṃ yāsyasi | he parantapa !

kasmādevaṃ yasmādeva jñānena bhūtāni pitṛputrādīni aśeṣeṇa brahmādistambaparyantāni svāvidyāvijṛmbhitāni ātmani tvayi tvaṃpadārthe'tho api mayi bhagavati vāsudeve tatpadārthe paramārthato bhedarahite'dhiṣṭhānabhūte drakṣyasyabhedenaiva | adhiṣṭhānātirekeṇa kalpitasyābhāvāt | māṃ bhagavantaṃ vāsudevamātmatvena sākṣātkṛtya sarvājñānanāśe tatkāryāṇi bhūtāni na sthāsyantīti bhāvaḥ ||35||

The Sārārthavarṣiṇī commentary by Viśvanātha

jñānasya phalamāha yajjñātveti sārdhaistribhiḥ | yajjñānaṃ dehādatiikta evātmeti lakṣaṇaṃ jñātvaivaṃ mohamantaḥkaraṇadharmaṃ na prāpsyasi | yena ca mohavigamena svābhāvikanityasiddhātmajñānalābhādaśeṣāṇi bhūtāni manuṣyatiryagādīnyātmani jīvātmanyupādhitvena sthitāni pṛthagdrakṣyasi | atho mayi paramakāraṇe ca kāryatvena sthitāni drakṣyasi ||35||

The Gītābhūṣaṇa commentary by Baladeva

uktajñānaphalamāha yaditi | yajjīvajñānapūrvakaṃ paramātmasambandhijñānaṃ jñātvopalabhya punarevaṃ bandhuvadhādihetukaṃ mohaṃ na yāsyasi | kathaṃ na yāsyāmītiyatrāha yeneti | yena jñānena bhūtāni devamānavādiśarīrāṇi aśeṣeṇa sāmastyena sarvāṇītyarthaḥ | ātmani svasvarūpe upādhitvena sthitāni tāni pṛthagdrakṣyasi | atho mayi sarveśvare sarvahetau kāryatvena sthitāni tāni drakṣyasīti | etaduktaṃ bhavati dehadvayaviviktā jīvātmānasteṣāṃ harivimukhānāṃ harimāyayaiva deheṣu daihikteṣu ca mamatvāni racitāni | hantṛhantavyabhāvāvabhāsaśca tayaiva | śuddhasvarūpāṇāṃ na tattatsambaddhaḥ
| paramātmā khalu sarveśvaraḥ svāśritānāṃ jīvānāṃ tattatkarmānuguṇatayā tattaddehendriyāṇi tattaddehayātrāṃ lokāntareṣu tattatsukhabhogāṃśca sampādayatyupāsitastu muktimityeva jñānino na mohāvakāśa iti ||35||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: