Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tadviddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ ||34||

The Subodhinī commentary by Śrīdhara

evambhūtātmajñāne sādhanamāha taditi | tadtajjñānaṃ viddhi jānīhi prāpnuhītyarthaḥ | jñānināṃ praṇipātena daṇḍavannamaskāreṇa | tataḥ paripraśnena | kuto'yaṃ me saṃsāraḥ ? kathaṃ nivarteta ? iti paripraśnena | sevayā guruśuśrūṣayā ca | jñāninaḥ śāstrajñāḥ | tattvadarśino'parokṣānubhavasampannāśca | te tubhyaṃ jñānamupadeśena sampādayiṣyanti ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

etādṛśajñānaprāptau ko'tipratyāsanna upāya ityucyate tadviddhīti | tatsarvakarmaphalabhūtaṃ jñānaṃ viddhi labhasva ācāryānabhigamya teṣāṃ praṇipātena prakarṣeṇa nīcaiḥ patanaṃ praṇipāto dīrghanamaskārastena ko'haṃ kathaṃ baddho'smi kenopāyena mucyeyamityādi paripraśnena bahuviṣayeṇa praśnena | sevayā sarvabhāvena tadanukūlakāritayā | evaṃ bhaktiśraddhātiśayapūrvakeṇāvanativiśeṣeṇābhimukhāḥ santa upadekṣyantyupadeśena sampādayiṣyanti te tubhyaṃ jñānaṃ paramātmaviṣayaṃ sākṣānmokṣaphalaṃ jñāninaḥ padavākyanyāyādimānanipuṇās
tattvadarśinaḥ kṛtasākṣātkārāḥ | sākṣātkāravadbhirupadiṣṭameva jñānaṃ phalaparyavasāyi na tu tadrahitaiḥ padavākyanyāyādimānanipuṇairapīti bhagavato matam | tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭhamiti śrutisaṃvādi | tatrāpi śrotriyamadhītavedaṃ brahmaniṣṭhaṃ kṛtabrahmasākṣātkāramiti vyākhyānāt | bahuvacanaṃ cedamācāryaviṣayamekasminnapi gauravātiśayārthaṃ na tu bahutvavivakṣayā | ekasmādeva tattvasākṣātkāravata ācāryāttattvajñānodaye satyācāryāntaragamanasya tadarthamayogāditi draṣṭavyam ||34||

The Sārārthavarṣiṇī commentary by Viśvanātha

tajjñānaprāptaye prakāramāha taditi | praṇipātena jñānopadeṣṭari gurau daṇḍavannamaskāreṇa | bhagavan ! kuto'yaṃ me saṃsāraḥ ? kathaṃ nivartiṣyate ? iti paripraśnena ca | sevayā tatparicaryayā ca | tadvijñānārthaṃ sa gurumevābhigacchetsamitpāṇiḥ śrotriyaṃ brahmaniṣṭhamiti śruteḥ ||34||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ jīvasvarūpajñānaṃ tatsādhanaṃ ca sāṅgamupadiśya parasvarūpopāsanajñānamupadśan satprasaṅgalabhyatvaṃ tasyāha taditi | yadarthaṃ tadubhayaṃ mayā tavopadiṣṭaṃ avināśi tu tadviddhi [Gītā 2.17] ityādinā tatparātmasambandhijñānaṃ praṇipātādibhiḥ prasāditebhyo jñānibhyaḥ sadbhyastvamavagatasvasvarūpo viddhi prāpnuhi | tatra praṇipāto daṇḍavatpraṇatiḥ | sevā bhṛtyavatteṣāṃ paricaryā | paripraśnaḥ tatsvarūpatadguṇatadvibhūtiviṣayako vividhaḥ praśnaḥ |

nanūdāsīnāste na vakṣyantīti cettatrāha upeti | te jñānino'dhigatasvarūpātmānaḥ praṇipātādinā tajjijñāsutāmālakṣya te tubhyaṃ tādṛśāya tatsambandhi jñānamupadekṣyanti tattvadarśinastajjñānapracārakāḥ kāruṇikā iti yāvat |

nanvatra taditi jīvajñānaṃ vācyaṃ prakṛtatvāditi cen, na | na tvevāhaṃ jātu nāsaṃ [Gītā 2.12], yukta āsīta matparaḥ [Gītā 2.61], ajo'pi sannavyayātmā [Gītā 4.6] ityādinā parātmano'pyaprākṛtatvāt | evamāha sūtrakāraḥ anyārthaśca parāmarśaḥ [Vs. 1.3.20] iti | anyathā śrutisūtrārthasaṃvādino'grimasya jñānamahimno virodhaḥ syāduktameva suṣṭhu ||34||

__________________________________________________________

Like what you read? Consider supporting this website: