Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyasi ||36||

The Subodhinī commentary by Śrīdhara

kiṃ ca api cediti | sarvebhyaḥ pāpakāribhyo yadyapyatiśayena pāpakārī tvamasi, tathāpi sarvaṃ pāpasamudraṃ jñānaplavenaiva jñānapotenaiva samyaganāyāsena tariṣyasi ||36||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca śṛṇu jñānasya māhātmyamapi cediti | api cedityasambhāvitābhyupagamapradarśanārthau nipātau | yadyapyayamartho na sambhavatyeva, tathāpi jñānaphalakathanāyābhyupetyocyate | yadyapi tvaṃ pāpakāribhyaḥ sarvebhyo'pyatiśayena pāpakārī pāpakṛttamaḥ syāstathāpi sarvaṃ vṛjinaṃ pāpamatidustaratvenārṇavasadṛśaṃ jñānaplavenaiva nānyena jñānameva plavaṃ potaṃ kṛtvā santariṣyasi samyaganāyāsena punarāvṛttivarjitatvena ca tariṣyasi atikramiṣyasi | vṛjinaśabdenātra dharmādharmarūpaṃ karma saṃsāraphalamabhipretaṃ mumukṣoḥ pāpavatpuṇyasyāpyaniṣṭatvāt ||36||
viśvanāthaḥ jñānasya māhātmyamāha api cediti | pāpibhyaḥ pāpakṛdbhyo'pi sakāśādyadyapyatiśayena pāpakārī tvamasi, tathāpi atraitāvatpāpasattve kathamantaḥkaraṇaśuddhiḥ ? tadabhāve ca kathaṃ jñānotpattiḥ ? nāpyutpannajñānasyaitaddurācāratvaṃ sambhavedato'tra vyākhyā śrīmadhusūdanasarasvatīpādānām api cedityasambhāvitābhyupagamapradarśanārthau nipātau | yadyapyayamartho na sambhavatyeva, tathāpi jñānaphalakathanāyābhyupetyocyate ityeṣā ||36||

The Gītābhūṣaṇa commentary by Baladeva

jñānaprabhāvamāha api cediti | yadyapi sarvebhyaḥ pāpakartṛbhyastvamatiśayena pāpakṛdasi, tathāpi sarvaṃ vṛjinaṃ nikhilaṃ pāpaṃ dustaratvenārṇavatulyamuktalakṣaṇajñānaplavena santariṣyasi ||36||

__________________________________________________________

Like what you read? Consider supporting this website: