Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā ||12||

The Subodhinī commentary by Śrīdhara

tarhi mokṣārthameva kimiti sarve tvāṃ na bhajantīti | ata āha kāṅkṣanta iti | karmaṇāṃ siddhiṃ karmaphalaṃ kāṅkṣantaḥ prāyeneha mānuṣyaloke indrādidevatā eva yajante | na tu sākṣānmāmeva | hi yasmātkarmajā siddhiḥ karmajaṃ phalaṃ śīghraṃ bhavati | na tu jñānaphalaṃ kaivalyaṃ, duṣprāpyatvājjñānasya ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu tvāmeva bhagavantaṃ vāsudevaṃ kimiti sarve na prapadyanta iti tatrāha kāṅkṣanta iti | karmaṇāṃ siddhiṃ phalaniṣpattiṃ kāṅkṣanta iha loke devatā devānindrāgnyādyān yajante pūjayanti ajñānapratihatatvānna tu niṣkāmāḥ santo māṃ bhagavantaṃ vāsudevamiti śeṣaḥ | kasmāt? hi yasmādindrādidevatāyājināṃ tatphalakāṅkṣiṇāṃ karmajā siddhiḥ karmajanyaṃ phalaṃ kṣipraṃ śīghrameva bhavati mānuṣe loke | jñānaphalaṃ tvantaḥkaraṇaśuddhisāpekṣatvānna kṣipraṃ
bhavati |

mānuṣe loke karmaphalaṃ śīghraṃ bhavatīti viśeṣaṇādanyaloke'pi varṇāśramadharmavyatiriktakarmaphalasiddhirbhagavatā sūcitā | yatastattatkṣudraphalasiddhyarthaṃ sakāmā mokṣavimukhā anyā devatā yajante'to na mumukṣava iva māṃ vāsudevaṃ sākṣātte prapadyanta ityarthaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatrāpi manuṣyeṣu madhye kāminastu mama sākṣādbhūtamapi bhaktimārgaṃ parihāya śīghraphalasādhakaṃ karmavartmaivānuvartanta ityāha kāṅkṣanta iti | karmajā siddhiḥ svargādimayī ||12||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ prāsaṅgikaṃ procya prakṛtasya niṣkāmakarmaṇo jñānākāratvaṃ vadiṣyaṃstadanuṣṭhātuṃ viralatvamāha kāṅkṣanta iti | iha loke'nādibhogavāsanāniyantritāḥ prāṇinaḥ karmaṇāṃ siddhiṃ paśuputrādiphalaniṣpattiṃ kāṅkṣanto'nityālpadānapīndrādidevān yajante sakāmaiḥ karmabhirna tu sarvadeveśvaraṃ nityānandaphalapradamapi māṃ niṣkāmaistairyajante | hi yasmādasminmānuṣe loke karmajā siddhiḥ kṣipraṃ bhavati | niṣkāmakarmārādhitānmatto jñānato mokṣalakṣaṇā siddhis
tu cireṇaiva bhavatīti | sarve lokā bhogavāsanāgrastasadasadvivekāḥ śīghrabhogecchavastadarthaṃ madbhṛtyān devān bhajanti | na tu kaścitsadasadvivekī saṃsāraduḥkhavitrastaduḥkhanivṛttaye niṣkāmakarmabhiḥ sarvadeveśaṃ māṃ bhajatīti viralastadadhikārīti bhāvaḥ ||12||

__________________________________________________________

Like what you read? Consider supporting this website: