Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 4.5
śrībhagavānuvāca
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||5||
The Subodhinī commentary by Śrīdhara
rūpāntareṇopadiṣṭavānityabhiprāyeṇottaraṃ śrībhagavānuvāca bahūnīti | tānyahaṃ veda vedmi | aluptavidyāśaktitvāt | tvaṃ tu na vettha na vetsi avidyāvṛttatvāt ||5||
The Gūḍhārthadīpikā commentary by Madhusūdana
tatra sarvajñatvena prathamasya parihāramāha bahūnīti | janmāni līlādehagrahaṇāni lokadṛṣṭyabhiprāyeṇādityasyodayavanme mama bahūni vyatītāni tava cājñāninaḥ karmārjitāni dehagrahaṇāni | tava cetyupalakṣaṇamitareṣāmapi jīvānāṃ, jīvaikyābhiprāyeṇa vā | he'rjuna ! ślokenārjunavṛkṣanāmnā sambodhayannāvṛtajñānatvaṃ sūcayati | tāni janmānyahaṃ sarvajñaḥ sarvaśaktirīśvaro veda jānāmi sarvāṇi madīyāni tvadīyānyanyadīyāni ca | na tvamajño jīvastirobhūtajñānaśaktirvettha na jānāsi svīyānyapi kiṃ punaḥ parakīyāṇi | he parantapa ! paraṃ śatruṃ bhedadṛṣṭyā parikalpya hantuṃ pravṛtto'sīti viparītadarśitatvādbhrānto'sīti sūcayati
| tadanena sambodhanadvayenāvaraṇavikṣepau dvāvapyajñānadharmau darśitau ||5||
The Sārārthavarṣiṇī commentary by Viśvanātha
avatārāntareṇopadiṣṭavānityabhiprāyeṇāha bahūnīti | tava ceti yadā yadaiva mamāvatārastadā matpārṣadatvāttavāpyāvirbhāvo'bhūdevetyarthaḥ | veda vedmi sarveśvaratvena sarvajñatvāt | tvaṃ na vettha mayaiva svalīlāsiddhyarthaṃ tvajjñānāvaraṇāditi bhāvaḥ | ataeva he parantapa ! sāmpratikakuntīputratvābhimānamātreṇaiva parān śatrūṃstāpayasi ||5||
The Gītābhūṣaṇa commentary by Baladeva
eka evāhaṃ eko'pi san bahudhā yo'vabhāti ityādi śrutyuktāni nityasiddhāni bahūni rūpāṇi vaidūryavadātmani dadhānaḥ purā rūpāntareṇa taṃ pratyupadiṣṭavāniti bhāvenāha bhagavān bahūnīti | tava ceti matsakhatvāttāvanti janmāni tavāpyabhūvannityarthaḥ | na tvaṃ vettheti | idānīṃ mayaivācintyaśaktyā svalīlāsiddhaye tvajjñānācchādanāditi bhāvaḥ | etena sārvajñyaṃ svasya darśitam | atra bhagavajjanmanāṃ vāstavatvaṃ bodhyam | bahūnītyādi śrīmukhoktestava ceti dṛṣṭāntācca | na ca janmākhyo vikārastasyāgrimavyākhyayā pratyākhyānāt ||5||
__________________________________________________________