Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ||5||

The Subodhinī commentary by Śrīdhara

rūpāntareṇopadiṣṭavānityabhiprāyeṇottaraṃ śrībhagavānuvāca bahūnīti | tānyahaṃ veda vedmi | aluptavidyāśaktitvāt | tvaṃ tu na vettha na vetsi avidyāvṛttatvāt ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra sarvajñatvena prathamasya parihāramāha bahūnīti | janmāni līlādehagrahaṇāni lokadṛṣṭyabhiprāyeṇādityasyodayavanme mama bahūni vyatītāni tava cājñāninaḥ karmārjitāni dehagrahaṇāni | tava cetyupalakṣaṇamitareṣāmapi jīvānāṃ, jīvaikyābhiprāyeṇa | he'rjuna ! ślokenārjunavṛkṣanāmnā sambodhayannāvṛtajñānatvaṃ sūcayati | tāni janmānyahaṃ sarvajñaḥ sarvaśaktirīśvaro veda jānāmi sarvāṇi madīyāni tvadīyānyanyadīyāni ca | na tvamajño jīvastirobhūtajñānaśaktirvettha na jānāsi svīyānyapi kiṃ punaḥ parakīyāṇi | he parantapa ! paraṃ śatruṃ bhedadṛṣṭyā parikalpya hantuṃ pravṛtto'sīti viparītadarśitatvādbhrānto'sīti sūcayati
| tadanena sambodhanadvayenāvaraṇavikṣepau dvāvapyajñānadharmau darśitau ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

avatārāntareṇopadiṣṭavānityabhiprāyeṇāha bahūnīti | tava ceti yadā yadaiva mamāvatārastadā matpārṣadatvāttavāpyāvirbhāvo'bhūdevetyarthaḥ | veda vedmi sarveśvaratvena sarvajñatvāt | tvaṃ na vettha mayaiva svalīlāsiddhyarthaṃ tvajjñānāvaraṇāditi bhāvaḥ | ataeva he parantapa ! sāmpratikakuntīputratvābhimānamātreṇaiva parān śatrūṃstāpayasi ||5||

The Gītābhūṣaṇa commentary by Baladeva

eka evāhaṃ eko'pi san bahudhā yo'vabhāti ityādi śrutyuktāni nityasiddhāni bahūni rūpāṇi vaidūryavadātmani dadhānaḥ purā rūpāntareṇa taṃ pratyupadiṣṭavāniti bhāvenāha bhagavān bahūnīti | tava ceti matsakhatvāttāvanti janmāni tavāpyabhūvannityarthaḥ | na tvaṃ vettheti | idānīṃ mayaivācintyaśaktyā svalīlāsiddhaye tvajjñānācchādanāditi bhāvaḥ | etena sārvajñyaṃ svasya darśitam | atra bhagavajjanmanāṃ vāstavatvaṃ bodhyam | bahūnītyādi śrīmukhoktestava ceti dṛṣṭāntācca | na ca janmākhyo vikārastasyāgrimavyākhyayā pratyākhyānāt ||5||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: