Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ||1||
śīto'lpasnehalavaṇadravyamātro ghano'pi ||1||
bastiḥ saṅkṣobhya taṃ doṣaṃ durbalatvādanirharan||2||

karotyayogaṃ tena syādvātamūtraśakṛdagrahaḥ||2||
nābhibastirujā dāho hṛllepaḥ śvayathurgude||3||

kaṇḍūrgaṇḍāni vaivarṇyamaratirvahnimārdavam||3||
kvāthadvayaṃ prāgvihitaṃ madhyadoṣe'tisāriṇi||4||

uṣṇasya tasmādekasya tatra pānaṃ praśasyate||4||
phalavartyastathā svedāḥ kālaṃ jñātvā virecanam||5||

bilvamūlatrivṛddāruyavakolakulatthavān||5|| 10 surādimūtravān bastiḥ saprākpeṣyastamānayet||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

astrigdhādiguṇasya puṃsaḥ śiśirastathā'lpasnehalavaṇo'lpadravyam alpadravyakalpaḥ(lkaḥ), tathā ghano-bahudravyakalko, bastiryojitaḥ san bastisādhyaṃ doṣaṃ saṅkṣobhya durbalatvādanirharan ayogaṃ karoti| tena-ayogena, vātādigrahaḥ syāt| prāk-atisāracikitsite (ci. a. 9/6) kvāthadvayaṃpācanayugulaṃ-madhya doṣe'tisāriṇi vihitaṃ bhūtīkapippalyādireko bilvadhaniko dvitīyaḥ, tasmāt-kvāthadvayāt, ekasya-anyatarasya kvāthasyoṣṇasya, tatrāvasthāyāṃ pānaṃ praśasyate, tathā phalavartayaḥ svedāśca nānāvidhāḥ, avasthāśca jñātvā virecanaṃ śasyate| tathā bilvādimān bastistathā surādimān bastiḥ, saprākpeṣyaḥ-"balāṃ guḍūcīṃ" (ka. a. 4/1) ityādau bastau yaḥ peṣyo yavānyādikṛt tena prākpeṣyeṇa saha vartata iti saprākpeṣyaḥ| tamatra dattavastinotkliṣṭaṃ doṣamānayet-ākarṣayet|

Commentary: Hemādri’s Āyurvedarasāyana

vibandhākhyāṃ vyāpadamāha-asnigdheti| dravyaṃkvāthyaṃ peṣyaṃ ca| taṃ doṣaṃ-yadarthaṃ dattaḥ| kvāthadvayaṃ"pibet prakavathitāstoye madhyadoṣo viśoṣayan| bhutīkapippalīśuṇṭhīvacādhānyaharītakīḥ|| athavā bilvadhanikāmustanāgaravālakam|"(hṛ.ci.a. 915) ityuktam| bhūtīkaṃ-kaṭtṛṇam| prākpeṣyaṃ-"pūtoyavānīphalabilvakuṣṭhavacāśatāvhāghanapippalīnām| kalkaiḥ (hṛ.ka.a. 4/2) ityuktam| surā-madirā| ādiśabdādanyadapyamlam| gauravākhyāṃ vyāpadaṃ tvāha saṅgrahe (ka.a. 6)-"saśeṣāme nirūheṇa mṛdunā doṣa īritaḥ| mūrcchayatyanilaṃ mārgaṃ rūṇadhdyagniṃhinasti ca|| gauravaklamahṛcchūladāhasammohaveṣṭanam| tataḥ kuryādupacarettaṃ rūkṣasvedapācanaiḥ|| pippalīkaṭtṛṇośīradārumūrvāśṛtaṃ jalam| pibetsauvarcalonmiśraṃ dīpanaṃ hṛdviśodhanam|| vacānāgaraśaṭhyo ghṛtamaṇḍena mūrcchitāḥ| peyāḥ prasannayā syurariṣṭanāsavena || dāru trikaṭukaṃ pathyāṃ palāśaṃ citrakaṃ śaṭhīm| piṣṭhvā kuṣṭhaṃ ca mūtreṇa pibet kṣārāṃścha dīpanān|| bastimasya vidadhyācca samūtraṃ dāśamūlikam|" iti|

Like what you read? Consider supporting this website: