Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yukto'lpavīryo doṣāḍhye rūkṣe krūrāśaye'thavā||6||
bastirdoṣāvṛto rūddhamārgo rundhyātsamīraṇam||7||
sa vimārgo'nilaḥ kuryādādhmānaṃ marmapīḍanam||7||

vidāhaṃ gudakoṣṭhasya muṣkavaṅkṣaṇavedanām||8||
ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati||8||

svabhyaktasvinnagātrasya tatra vartiṃ prayojayet||9||
bilvādiśca nirūhaḥ syātpīlusarṣapamūtravān||9||
saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣāḍhye tathā rūkṣe krūrakoṣṭhe bastiralpavīryo datto doṣaiḥ-vāyvādyavarakairāvṛtaḥ, anantaraṃ sa bastī ruddhamārgaḥ-pratihatagatiprasaraṇo, vāyuṃ rundhyāt| so'nilo vimārgaga ādhmānaṃ kuryāt| tathā hṛdayādīnāṃ marmaṇāṃ vyadhanaṃ-pīḍanaṃ, tathā gudakoṣṭhasya vidāhaṃ, tathā muṣkavaṅkṣaṇavedanāṃ ca kuryāt| tathā śūlaiḥ-nānāvidhābhirbhagnaruddhamṛditapīḍitāvanaddhādibhiḥ pīḍābhiḥ, hṛdayaṃ ruṇaddhi-āvṛṇoti| hṛdayamāvṛtyānantaram, itaścetaśca-aniyate deśe, dhāvati pavanaḥ| tatra-avasthāviśeṣe, suṣṭvabhyaktāṅgasya svinnāṅgasya ca phalavartiṃ prayojayet| bilvādikaśca niruhaḥ syāt pīlusarṣapamūtravān| saraladevadārubhyāṃ sādhitaṃ tailaṃ cānuvāsanaṃ syāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ādhmānākhyāṃ vyāpadamāha-yukta iti| bilvādiḥ-vibandhavyāpadyukta pīlu-pīluphalam| śirorujākhyāṃ vyāpadaṃ tvāha saṅgrahe (ka.a. 6)-"bahudoṣe'bale krūrakoṣṭhe bastistanurmṛduḥ| śīto'lpaśchāvṛto doṣaiḥ pratihanti samīraṇam|| ūrdhvaṃ so'nusaran dehaṃ kuryādvāyuḥ śirorujam| grīvāstambhaṃ pratiśyāyaṃ bādhiryaṃ dṛṣṭivibhramam|| tamuṣṇatailalavaṇapradigdhasvinnamarditam| tīkṣṇairdhūmaiḥ pradhamanairnasyairāsyavirecanaiḥ|| virekairbastibhiśchāśu yojayedānulomikaiḥ|" iti| vāhānākhyāṃ ca vyāpadamāha saṅgrahe (ka.a. 6)"snigdhasvinne mahādoṣe bastimṛdvalpabheṣajaḥ| utkleśyālpaṃ hareddoṣaṃ janayecca pravāhikām|| śophaṃ bastāvapāne ca sadanaṃ corujaṅghayoḥ| vibaddhamāruto janturabhīkṣṇaṃ sa pravāhate|| svedābhyaṅgānniruhāṃścha śodhanīyānulomikān| vidadhyāllaṅghayitvā ca vṛttiṃ tasya viriktavat||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

ūrdhvamārutākhyāṃ vyāpadamāha-kurvata iti| mṛjyātmardayet| bhīṣayet-trāsayet| pāṇibhiśca vastraiśca| suprasiddhataraṃgudaṃ meḍhraṃ ca, ayanamasya sa tathā| kramukaṃpūgaḥ| daśamūlayavādīnāṃ mūtre kvāthaḥ, amṛtādīnāṃ saptānām| amṛtā-guḍūcī| tvak patraṃ ca pūtīkarañjasya| tailādiyogastu dvayorapi kvāthayoḥ, bilvādikvāthasyāpi| ityayogavyāpadaḥ|

Like what you read? Consider supporting this website: