Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pittājāyāṃ sitāyuktaḥ pakvodumbarajo rasaḥ||69||
tatkvātho himastadvatsārivādigaṇāmbu ||69||
tadvidhaiśca gaṇaiḥ śītakaṣāyān sasitāmadhūn||70||

madhurairauṣadhaistadvat kṣīrivṛkṣaiśca kalpitān||70||
bījapūrakamṛdvīkāvaṭavetasapallavān||71||
mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam||71||
jvaroditaṃ drākṣādi pañcasārāmbu pibet||72||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pittotthāyāṃ śarkarānvitaḥ pakvodumbaraphalajo rasaḥ, teṣāṃ-udumbarāṇāṃ kvātho himaḥ, tadvat-sitāyuktaḥ, śasyate| tathaiva sārivādigaṇāmbu-"sārivośīra"(hṛ.sū.a.15|11) ityādi praśasyate| tadvidhaiḥ-śītavīryaiśca, gaṇaiḥ kṛtān śītakaṣāyān sasitāmākṣikān pibet| tathaiva madhuraiḥdrākṣādibhirdravyaiḥ, kalpitān| kṣīrivṛkṣaiśca-aśvatthanyagrodhādibhiḥ,

kalpitān śītakaṣāyān saśarkarāmadhūn pibet| bījapūrakādipallavān kuśakāśānāṃ mūlāni madhukaṃ caitajjale śṛtaṃ pibet| śītamiti prakṛtatvādyogyatvāccātra yojyam| athavā, jvaracikitsitoktaṃ [drākṣādi-] "drākṣāmadhūka"(hṛ.ci.a.1|55) ityādikaṃ phāṇṭaṃ śītakaṣāyaṃ [] pibet| pañcasārāmbu -"madhukharjūramṛdvīkā"(hṛ.ci.a.2/14) ityādi raktapittacikitsite paṭhitaṃ, pibet|

Commentary: Hemādri’s Āyurvedarasāyana

pittatṛṣṇauṣadhamāha-pittajāyāmiti| tadvidhaiḥ-pittaghnaiḥ| tadvat-sasitāmadhūn| kṣīrivṛkṣaiṣca tadvat| bījapūrapallavādisaptakaṃ jale śṛtam| vaṅgasene (tṛṣā. ślo. 18)- "kāśmaryaṃ śarkarāyuktaṃ candanośīradhānyakam| drākṣāmadhūkasaṃyuktaṃ pittatarṣe jalaṃ pibet|| syājjīvanīyasiddhakṣīraghṛtaṃ vātapittaje tarṣe| tadvaddrākṣācandanakharjūrośīramadhuyutaṃ toyam|| jīrṇabhuktaḥ pibedvā'pi madhunā taṇḍulodakam|"[iti|]

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śleṣmajāyāṃ tṛṣṇāyāṃ nimbapatrapānīyena vamanaṃ śastam| bilvādibhirjalaṃ sādhitaṃ kaphatṛṣṇāyāṃ pibet| rajanyā-haridrayā, jalaṃ siddhaṃ pibet| sakṣaudraśarkaraṃ kaphatṛṣṇāyāṃ mudgayūṣaṃ ca trikaṭupaṭolanimbapallavānvitaṃ pibet| yavānnaṃ tīkṣṇakavalaṃ tīkṣṇanasyaṃ tīkṣṇalehaṃ ca śīlayet| śimbīdhānyam| kacchakaḥ-tumu(tūṇī)kaḥ| vaṅgasene (tṛṣāślo.22)-"bilvāḍhakīdhātakīpañcakoladarbheṣu siddhaṃ kaphajāṃ nihanti| "iti| yogaratne-"bilvāḍhakī[kanyaka] pañcamūladarbheṣu siddhaṃ kaphajāṃ nihanti|"iti| kacchaka(dhātaki)-10 pañcakolayoḥ sthāne laghu [pañcamūlam]| vaṅgasene(tṛṣā. ślo.23)-"sajīrakāṇyārdrakaśṛṅgaberasauvarcalānyardhajalaplutāni| madyāni hṛdyāni ca gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām||" iti|

Like what you read? Consider supporting this website: