Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pūrṇe'bde'ṅgulamādāya tadarddhārddhapravarddhitam||13||
tryaṅgulaṃ paramaṃ chidraṃ mūle'gre vahate tu yat||13||
mudgaṃ māṣaṃ kalāyaṃ ca klinnaṃ karkandhukaṃ kramāt||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

varṣe pūrṇe satyaṅgulamādāya svāṅgulātprabhṛti krameṇa tryaṅgulaṃ chidraṃ mūle netrasya bhavati| kimbhūtaṃ chidram? arddhasyārddhamarddhārddham| tasya-aṅgulasyārddhārddhaṃ tadarddhārddham, tena pravarddhitam| tatra prathame varṣe'ṅgulamātraṃ chidram, yāvadvarṣāṇi ṣaṭ| saptame varṣe sapādamaṅgulam, yāvadekādaśa varṣāṇi| dvādaśe varṣe sārddhamaṅgulam, yāvatṣoḍaśa varṣāṇi| ṣoḍaśavarṣasya tu pādonamaṅguladvayam| saptadaśe varṣe'ṅguladvayam| aṣṭādaśe varṣe sapādamaṅguladvayam| ekonaviṃśativarṣasya sārddhamaṅguladvayam| viṃśativarṣasya pādonamaṅgulatrayam| ekaviṃśativarṣasya tryaṅgulaṃ chidramiti kramo vedyaḥ| paramamityanenaitadgamayati,-paramaṃutkarṣamāśrityedaṃ mūlacchidram| madhyamaṃ tu mūlacchidraṃ "svāṅguṣṭhena" ityanenoktam| ūnavarṣasya tvarddhāṅgulaṃ chidrametadapekṣayā kalpyam| agre tu chidraṃ tadbhavati yanmudgādi vahati| tatra vārṣikasya mudgavāhi, yāvatṣaḍvarṣam| saptavarṣasya māṣavāhi, yāvadekādaśo'bdaḥ| dvādaśavarṣasya kalāyavāhi, ṣoḍaśavarṣasya klinnakalāyavāhi, ekaviṃśativarṣasya karkandhuvāhi, iti kramādvayaḥpramāṇam| ūnavarṣasya ca na mudgavāhi kalpyam| agracchidrapramāṇaṃ caitat "agre kaniṣṭhayā"ityatrāpi saṅgacchata eva| dairghyapramāṇaṃ cātra pakṣe pūrvameva yojyam| "svāṅguṣṭhena samaṃ mūle sthaulyena" ityanena (ityatra) chidrapramāṇaṃ svamatyā bhiṣajā prakalpyam| tathā, "tryaṅgulaṃ paramaṃ chidraṃ" ityatra ca sthaulyapramāṇaṃ svadhiyaiva nirūpyam| tantrakṛtā tu granthagauravabhayāduktaprāyatvācceha noktam|

Commentary: Hemādri’s Āyurvedarasāyana

yantrācchidrapramāṇamāha-pūrṇe'bde iti| ṣadaṅgulasya yantrasya mūlacchidramaṅgulapramāṇam| saptāṅgulasya sārddhāṅgulam| aṣṭāṅgulasya dvyaṅgulam| navāṅgulasya sārddhadvyaṅgulam| dvādaśāṅgulasya tryaṅgulam| ṣaḍaṅgulasyādracchidraṃ mudgavāhi| saptāṅgulasya māṣavāhi | aṣāṭṅgulasya kalāyavāhi| navāṅgulasya klinnakalāyavāhi | dvādaśāṅgulasya hrasvabadaravāhi | aṅgulamānaṃ tu chidrasva vṛttaparidhau jñeyam| " pañjcāṅgulasya mūle'rddhāṅgulam, agre vanamudgavāhi|"iti saṅgrahoktaṃ (sū. a. 28) jñeyam|

Like what you read? Consider supporting this website: