Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

svāṅguṣṭhena samaṃ mūle sthaulyenāgre kaniṣṭhayā||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sthaulyena-pariṇāhena, svāṅguṣṭhena tulyaṃ mūle netram| tathā, agraṃ-prāntaḥ, tasmin kaniṣṭhayā'ṅgulyā samaṃ netraṃ syāt| kharanāde'pyuktam-"bastinetramṛju ślakṣṇaṃ suvṛttaṃ gulikāmukham| bhavedgopucchasaṃsthānaṃ supravāhaṃ trikarṇikam|| tribhāgapraṇayane maryādā karṇikā bhavet| dve karṇike copariṣṭādbastyādhāre yathāntare|| svāṅguṣṭhakaparīṇāhaṃ mūlaṃ netrasya śasyate| madhyaṃ tvanāmikātulyamagnaṃ tulyakaniṣṭhikam|| svenāṅgulipramāṇena dairghyaṃ syāddvādaśāṅgulam| karkandhupraṃvahaṃ chidraṃ śreṣṭhamanyadyathāvayaḥ|| viṃśadvādaśaṣaḍvarṣe dvādaśāṣṭaṣaḍaṅgulam| karkandhukasatīnāgramudgachidravahaṃ smṛtam||"ityādi| munirapyavocat (ca. si. a. 3|6) - "ṣaḍdvādaśāṣṭāṅgulasammitāni ṣaḍviṃśatidvādaśavarṣajānām| syurmudgakarkandhusatīnavāhicchidrāṇi vartyā pihitāni caiva|| yathāvayo'ṅguṣṭhakaniṣṭhikābhyāṃ mūlāgrayoḥ syuḥ pariṇāhavanti|"iti| §4457 10

Commentary: Hemādri’s Āyurvedarasāyana

yantrasthoulyamāha-svāṅguṣṭheneti| svāṅguṣṭhena-yamuddiṣya yantrapramāṇaṃ tasyāṅguṣṭhena, tasyaiva kaniṣṭhayā, mūle'greityubhayatra yojyam| aṅguṣhamūlavadyantramūlaṃ kaniṣṭhāgradyanrāgraṃsthūlamityarthaḥ| madhyaṃ tvānupūrvyā sthūlam|5

Like what you read? Consider supporting this website: