Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

upanāho vacākiṇvaśatāhvādevadārubhiḥ||2||
dhānyaiḥ samastairgandhaiśca rāsnairaṇḍajaṭāmiṣaiḥ||2||
udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ||3||

kevale pavane, śleṣmasaṃsṛṣṭe surasādibhiḥ||3||
pittena padmakādyaistu sālvaṇākhyaiḥ punaḥpunaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upanāho-bandhanam| kiṇvaṃ-surāprakṛtiḥ| śatāhvā-śatapuṣpā| dhānyairiti sāmānyoktāvapi tilātasīmāṣādīniyogyatvādyānyuṣṇavīryāṇi snigdhāni tāni prāyeṇa prayojyānīti| samastagrahaṇaṃ gandhaireva yujyate| ata eva saṅgrahe'vadat (sū. a. 26) - "sarvagandha" iti| gandhaiḥgandhadravyaiḥ kuṣṭhāgurutagarasurasādibhiḥ| tathā, rāsnādibhiḥ| kimbhūtaiḥ pūrvoktaiḥ? udriktalavaṇaiḥlavaṇāḍhyaiḥ| tathā, snehaśca cukraṃ ca takraṃ ca payaśca, taiḥ plutaiḥ-āloḍitaiḥ| cukraṃ-amlam| takrasya cukratvādeva grahaṇe siddhe takragrahaṇamatiśayārtham, atiśayena sālvaṇākhye svede takraṃ prayojyamiti| kevale pavane vacādibhirupānāhasvedaḥ kāryaḥ| śleṣmasaṃsṛṣṭe pavane surasādibhiḥ-surasayugādinā gaṇena (hṛ.

sū. a. 15|30)| pittena saṃsṛṣṭe pavane padmakādyaiḥ"padmakapuṇḍrau" (hṛ. sū. a. 15|12) ityādibhiḥ| pittena saṃsṛṣṭe pavana ityatra kiñcideva pittena saṃsṛṣṭe pavane padmakādibhirupanāhaḥ kārya ityavabodhyam, nādhikena pittena yukte pavane, nāpi tulyena pittena yukte pavana iti| evaṃ hyuktam (hṛ. sū. a. 13|14)- "graiṣmaḥ prāyo marutpitte" vidhiḥ kāryaḥ| graiṣmaśca vidhiḥ prāyeṇa sarvaḥ śītaḥ| tatra svedo dūrotsārita eva| tasmāt kiñcitpittena saṃsṛṣṭe pavane padmakādyairupanāhaḥ kārya iti vedyam| ete ca traya upanāhāḥ kevale vāyau tathā kaphayukte pittayukte ca krameṇa yojyāḥ| ete ca sālvaṇābhidhānāḥ svedā ityāha-sālvaṇākhyairiti| punaḥpunariti asakṛttaiḥ svedayojanā kāryetyarthaḥ| nirapāyo hi yathā'yaṃ sālvaṇāparasaṃjña upanāhākhyaḥ svedo na tathā'pare svedā iti| upanahyate-badhyate carmapaṭādinā, ityanvarthaṃ nāmāsyopanāha iti| sālvaṇa ityasya tantrāntaraprasiddhaṃ nāma| tathā ca dhanvantariḥ (su. ci. a. 4|14) "kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ| sānūpaudakamāṃsastu sarvasnehasamanvitaḥ|| sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ|" iti| 'udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ|' iti triṣvapi svedeṣu yojyam| §4077

Commentary: Hemādri’s Āyurvedarasāyana

upanāhasya lakṣaṇamāha-upanāha ityādi| vacādibhiryaḥ svedaḥ kriyate sa upanāhaḥ| kiṇvaṃ-surākāñjikādyadhaḥsthitadravyam| gandhaiḥ-kuṣṭhādigandhadravyaiḥ| eraṇḍajaṭā-eraṇḍamūlam| āmiṣaṃ-māṃsam| udriktalavaṇaiḥ-saindhavādyutkaṭaiḥ|

snehādibhiḥ plutaiḥ-āloḍitaiḥ| cukraṃ-suktam| payaḥkṣīram| eṣaḥ svedaḥ kevale pavane| eṣa eva śleṣmasaṃsṛṣṭapavane surasādivargeṇa saha kāryaḥ| pittena saṃsṛṣṭe pavane padmakādivargeṇa saha kāryaḥ| sālvaṇākhyaiḥsālvaṇa ityākhyā upanāhasya yebhyaḥ padmakādibhyastaiḥ| padmakādibhiryukta upanāhaḥ-sālvaṇākhyaḥ| uktaṃ ca suśrutena (ci.a. 4/14)-"kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ| sānūpamāṃsaḥ susvinnaḥ sarvasnehasamanvitaḥ|| sukhoṣṇaḥ spṛṣṭalavaṇaḥ sālvaṇaḥ parikirtitaḥ| tenopanāhaṃ kurvīta sarvadā vātarogiṇām||" iti| tavdyākhyānaṃ ca,- "kākolyādirgaṇo grāhyo nāṣṭavargakasaṃjñitaḥ| vātaghno bhadradārvādivargo'mlo dāḍimādikaḥ|| sarvasnehaścatuḥsneho lavaṇaṃ saindhavādikam| amlādibhiśca saṃskāryaḥ kākolyāditrayaṃ tribhiḥ||" iti| padmakādireva tanmate kākolyādiḥ| sa copanāhaḥ punaḥ punaḥ kāryaḥ| upanāhobandhanam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: