Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

upanāho vacākiṇvaśatāhvādevadārubhiḥ||2||
dhānyaiḥ samastairgandhaiśca rāsnairaṇḍajaṭāmiṣaiḥ||2||
udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ||3||

kevale pavane, śleṣmasaṃsṛṣṭe surasādibhiḥ||3||
pittena padmakādyaistu sālvaṇākhyaiḥ punaḥpunaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upanāho-bandhanam| kiṇvaṃ-surāprakṛtiḥ| śatāhvā-śatapuṣpā| dhānyairiti sāmānyoktāvapi tilātasīmāṣādīniyogyatvādyānyuṣṇavīryāṇi snigdhāni tāni prāyeṇa prayojyānīti| samastagrahaṇaṃ gandhaireva yujyate| ata eva saṅgrahe'vadat (sū. a. 26) - "sarvagandha" iti| gandhaiḥgandhadravyaiḥ kuṣṭhāgurutagarasurasādibhiḥ| tathā, rāsnādibhiḥ| kimbhūtaiḥ pūrvoktaiḥ? udriktalavaṇaiḥlavaṇāḍhyaiḥ| tathā, snehaśca cukraṃ ca takraṃ ca payaśca, taiḥ plutaiḥ-āloḍitaiḥ| cukraṃ-amlam| takrasya cukratvādeva grahaṇe siddhe takragrahaṇamatiśayārtham, atiśayena sālvaṇākhye svede takraṃ prayojyamiti| kevale pavane vacādibhirupānāhasvedaḥ kāryaḥ| śleṣmasaṃsṛṣṭe pavane surasādibhiḥ-surasayugādinā gaṇena (hṛ.

sū. a. 15|30)| pittena saṃsṛṣṭe pavane padmakādyaiḥ"padmakapuṇḍrau" (hṛ. sū. a. 15|12) ityādibhiḥ| pittena saṃsṛṣṭe pavana ityatra kiñcideva pittena saṃsṛṣṭe pavane padmakādibhirupanāhaḥ kārya ityavabodhyam, nādhikena pittena yukte pavane, nāpi tulyena pittena yukte pavana iti| evaṃ hyuktam (hṛ. sū. a. 13|14)- "graiṣmaḥ prāyo marutpitte" vidhiḥ kāryaḥ| graiṣmaśca vidhiḥ prāyeṇa sarvaḥ śītaḥ| tatra svedo dūrotsārita eva| tasmāt kiñcitpittena saṃsṛṣṭe pavane padmakādyairupanāhaḥ kārya iti vedyam| ete ca traya upanāhāḥ kevale vāyau tathā kaphayukte pittayukte ca krameṇa yojyāḥ| ete ca sālvaṇābhidhānāḥ svedā ityāha-sālvaṇākhyairiti| punaḥpunariti asakṛttaiḥ svedayojanā kāryetyarthaḥ| nirapāyo hi yathā'yaṃ sālvaṇāparasaṃjña upanāhākhyaḥ svedo na tathā'pare svedā iti| upanahyate-badhyate carmapaṭādinā, ityanvarthaṃ nāmāsyopanāha iti| sālvaṇa ityasya tantrāntaraprasiddhaṃ nāma| tathā ca dhanvantariḥ (su. ci. a. 4|14) "kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ| sānūpaudakamāṃsastu sarvasnehasamanvitaḥ|| sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ|" iti| 'udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ|' iti triṣvapi svedeṣu yojyam| §4077

Commentary: Hemādri’s Āyurvedarasāyana

upanāhasya lakṣaṇamāha-upanāha ityādi| vacādibhiryaḥ svedaḥ kriyate sa upanāhaḥ| kiṇvaṃ-surākāñjikādyadhaḥsthitadravyam| gandhaiḥ-kuṣṭhādigandhadravyaiḥ| eraṇḍajaṭā-eraṇḍamūlam| āmiṣaṃ-māṃsam| udriktalavaṇaiḥ-saindhavādyutkaṭaiḥ|

snehādibhiḥ plutaiḥ-āloḍitaiḥ| cukraṃ-suktam| payaḥkṣīram| eṣaḥ svedaḥ kevale pavane| eṣa eva śleṣmasaṃsṛṣṭapavane surasādivargeṇa saha kāryaḥ| pittena saṃsṛṣṭe pavane padmakādivargeṇa saha kāryaḥ| sālvaṇākhyaiḥsālvaṇa ityākhyā upanāhasya yebhyaḥ padmakādibhyastaiḥ| padmakādibhiryukta upanāhaḥ-sālvaṇākhyaḥ| uktaṃ ca suśrutena (ci.a. 4/14)-"kākolyādiḥ savātaghnaḥ sarvāmladravyasaṃyutaḥ| sānūpamāṃsaḥ susvinnaḥ sarvasnehasamanvitaḥ|| sukhoṣṇaḥ spṛṣṭalavaṇaḥ sālvaṇaḥ parikirtitaḥ| tenopanāhaṃ kurvīta sarvadā vātarogiṇām||" iti| tavdyākhyānaṃ ca,- "kākolyādirgaṇo grāhyo nāṣṭavargakasaṃjñitaḥ| vātaghno bhadradārvādivargo'mlo dāḍimādikaḥ|| sarvasnehaścatuḥsneho lavaṇaṃ saindhavādikam| amlādibhiśca saṃskāryaḥ kākolyāditrayaṃ tribhiḥ||" iti| padmakādireva tanmate kākolyādiḥ| sa copanāhaḥ punaḥ punaḥ kāryaḥ| upanāhobandhanam|

Like what you read? Consider supporting this website: