Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute||14||
maruto yogavāhitvāt, kaphapitte tu śāradaḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upakrama ityanuvartate| vātapittasaṃsarge grīṣmartucaryāvihita upakramaḥ prāyeṇa yojyaḥ| yathā (hṛ. sū. a. 3|27) - "ato'smin paṭukaṭvamlavyāyāmārkakarāṃstyajet| bhajenmadhuramevānnam" ityādi sarvaṃ tyājyaṃ sevyaṃ ca| kaphamārutasaṃsarge vasantartubhavaḥ "tīkṣṇairvamananasyādyaiḥ"(hṛ. sū. a. 3|19) ityādirupakramo yojyaḥ| prāyeṇetyatrāpi yojyam| nanu, grīṣme'tyantaśītasevoktā, vasante ca tīkṣṇaṃ vamananasyādyuktam| etacca dvayamapyekāntena pavanahetuḥ| tatkathamuktam? "graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute|"ityāśaṅkyāha-maruto yogavāhitvāt| atrāyaṃ bhāvaḥ,-yadā kila vāyuḥ pittena yujyate tadā dāhādikṛt, na ca pitte same sati dāhādikaṃ kartuṃ marutsamarthaḥ| api ca grīṣme śītameva sevyata iti nāyaṃ niyamaḥ| kiṃ tarhi? snigdhādyapi| tasmānmarutpitte grīṣmavidhiryuktaḥ| vasante ca kaphayogāt kaphavikārakāryeva bhavati pavanaḥ, yogavāhitvāt| atastīkṣṇo vamananasyādirnyāyya eva| pittena saha sthitasya vāyoḥ pittacikitsā, kaphena saha sthitasya vāyoḥ kaphacikitsā, svabhāvavaśāditi bhāvaḥ| tathā ca granthaḥ,-"yogavāhī" (pṛ. 9|23) ityādi| kaphapittasaṃsarge tu śāradaḥ-śaradṛtucaryāvihita upakramaḥ| nanu, sannipāte ka upakramaḥ? brūmaḥ| varṣartucaryāvihitaḥ| prāvṛṣi hi doṣatrayakopa uktaḥ| ata eva tatrāha (hṛ. sū. a. 3|44) - "bhajetsādhāraṇaṃ sarvam" ityādi|

Commentary: Hemādri’s Āyurvedarasāyana

saṃsargabhedānāmauṣadhāntaramāha-graiṣma iti| marutpitte saṃsṛṣṭe graiṣma upacāraḥ kāryaḥ| kaphamārute vāsantaḥ| kaphapitte śāradaḥ| tatra śāradasya kaphapittaghnatvādyukto nirdeśaḥ| graiṣmasya pittaghnatvādvāsantasya kaphapittaghnatvādayuktaḥ, tatrāha-maruto yogavāhitvāditi| yogaṃ-sambandhaṃ, vahatinirvahati, dvitīyasyānusaraṇeneti-yogavāhī| tena pittayuktasya vāyoḥ pittaghnenopaśāntiḥ, kaphayuktasya kaphaghnena| prāyograhaṇādanucitāṃśasya tyāgo'pi|

Like what you read? Consider supporting this website: