Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

carakastvāha vīryaṃ tat kriyate yena kriyā||13||
nāvīryaṃ kurute kiñcitsarvā vīryakṛtā hi ||14||

Commentary: Hemādri’s Āyurvedarasāyana

carakamataṃ darśayati-carakastvāheti| yena kriyate tatvīryam, dravyakartṛke karmāṇi karaṇabhūtamityarthaḥ| katividhaṃ tat? ityapekṣāyāmāha- kriyeti| kriyā yena kriyate tasyāṃ tadvīryam, yāvatyaḥ kriyāstāvantyeva vīryāṇītyarthaḥ| kutaḥ? ityāha-nāvīryamiti| avīryaṃ dravyaṃ na kiñcitkurute-vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ| kutaḥ? ityāha-sarvā vīryakṛtā hi | hi-yasmāt, sākriyā sarvo'pi vīryakṛtā|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yena-svabhāvena, kriyā kriyate-yatkarma niṣpādyate, tadvīryam| tadevaṃ yāvat kiñcidguṇajātaṃ dravye sthitaṃ tatsarvaṃ vīryameva| sarvaṃ karotītyata evāhanāvīryamityādi| yanna vīryaṃ tanna kiñcitkaroti-na kāñcidapyarthakriyāṃ niṣpādayati, pratiniyataśaktipariṣvaktatvāt sarvabhāvānām| ata evāha-sarvetyādi| hiśabdo yasmādarthe| yasmātsarvā kriyā vīryakṛtā-vīryeṇa janitā| tato yanna vīryaṃ tanna kiñcitkurute|

Commentary: Hemādri’s Āyurvedarasāyana

nanu, evaṃ rasādīnāmapi vīryatvaprasaṅga ityāha-gurvādiṣviti| tena-carakeṇa, gurvādiṣveva vīryākhyā varṇyate| kutaḥ? amvartheti kṛtvā| itiśabdo hetau| yatasteṣu kriyamāṇā vīryasaṃjñā'nvarthā syāt| anvarthatvameva darśayatisamagretyādi| karaṇaṃ hi vīryam| karaṇaṃ ca sādhakatamam| sādhakatamatvaṃ ca gurvādīnāmeva| kutaḥ? samagraguṇasāratvāt| samagreṣu guṇeṣu madhye sthira

(sāra)tvāt-cirasthāyitvāt, śaktyutkarṣavivartanāt-utkṛṣṭaśaktitvāt, vyavahārāya mukhyatvāt-loke śāstre ca mukhyatvena vyavahniyamāṇatvāt, bahnagragrahaṇāt-bahuguṇagaṇanāyāṃ prathamagrahaṇāt| vipāke'pi sthiratvasya, prabhāve'pi śakyutkarṣasya, mṛdukaṭhinādāvapi vyavahāramukhyatvasya, raseṣvapi bahvagragrahaṇasya darśanāt caturṇāmupādānam|

Like what you read? Consider supporting this website: