Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gurvādiṣveva vīryākhyā tenānvartheti varṇyate||14||
samagraguṇasāreṣu śaktyutkarṣavivartiṣu||15||
vyavahārāya mukhyatvādbahvagragrahaṇādapi||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣvevāṣṭāsu vīryākhyā anvartheti-anugatārtheti, bhaṇyate| evakāro'vadhāraṇārthaḥ| gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu [mandasāndrādiṣu ]| kimbhūteṣu gurvādiṣu? samagretyādi| samagrāśca te guṇāśca, teṣu sārāḥ-cirakālāvasthitayo gurvādaya eva| tathā ca, jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati| sarteḥ susthira iti ghañi sāraśabdaḥ| tathā, anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo gurvādayaḥ śaktyutkarṣavivartinaḥ| śakteḥ-sāmarthyasya, utkarṣaḥ-ādhikyam, viśeṣeṇa vartovivartaḥ,-viśeṣeṇa bhavanam, śaktyutkarṣasya vivartaḥ, sa vidyate yeṣāṃ ta evam| kiñca, gurvādīnāṃ guṇānāṃ vyavahārāya-vyavahārārtham, mukhyatvāt-anyebhyo guṇebhyo gurvādayaḥ pradhānabhūtā ityarthaḥ| tathā ca, (ślo. 4)-"gurvādayo guṇā dravye pṛthivyādau rasāśraye|" ityuktam, na madhurādayo guṇā iti| tasmāt gurvādīnāṃ guṇānāṃ vyavahāramukhyatvaṃ rasādibhyaḥ| tathā, bahvagragrahaṇāt-bahugrahaṇādagragrahaṇācca, bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti| tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnāmagre grahaṇaṃ dṛṣṭam| yathā,-vātādidoṣaguṇanirūpaṇāyāṃ gurvādīnāmeva pūrvaṃ grahaṇam, na rasādīnām| tathā ca, "tatra rūkṣo laghuḥ" ityācāryo'paṭhadvāyvādilakṣaṇe (hṛ. sū. a. 1|11)| evaṃ gurvādīnāmevāgragrahaṇāt gurvādiṣveva vīryākhyā'nvarthā-anugatārtheti bhaṇyate|

Like what you read? Consider supporting this website: