Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tīvrārtirapi nājīrṇī pibecchūlaghnamauṣadham||18||
āmasanno'nalo nālaṃ paktuṃ doṣauṣadhāśanam||18||
nihanyādapi caiteṣāṃ vibhramaḥ sahasā''aturam||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ajīrṇī-ajīrṇavān, tīvraśūlo'pi san śūlaharamauṣadhaṃ na pibet| vamanakaramuṣṇodakaṃ ca prāgupadiṣṭameva pibedityarthaḥ| śūlaghnamityupalakṣaṇārtham| chardyatīsāraghnamapi visūcikāyāṃ na pibet| yata āmena sannomandībhūto'gnirdoṣauṣadhāśanaṃ paktuṃ na samarthaḥ| eteṣāṃ ca-doṣauśadhāśanānāṃ, trayāṇāṃ sambandhī yo vibhramo-vyāpattiḥ, sahasā-kālamanapekṣyaiva, āturaṃ hanyāt| na kevalamidaṃ guṇāya sampadyate, pratyuta doṣaṃ karotīti sūcanārthamapi ceti kṛtam|

Commentary: Hemādri’s Āyurvedarasāyana

āmadoṣiṇaḥ śamanauṣadhaṃ niṣedhati-tīvrārtiriti| apiṣabda ubhayatra sambadhyate| tīvrārtirāpi-kiṃpunarmandārtiranartirvā|

śūlandhamapi-kiṃpunapācanādikam| kutaḥ? yata āmenānnena sanno-mandībhūto, agnirdoṣādīni paktuṃnālaṃna samarthaḥ| doṣaḥ-āmānnakṣobhitaḥ kaphādiḥ| auṣadhaṃtannivṛtyarthaṃ prayuktaṃ pācanādi| aśanaṃtaddhetubhūtamāmānnam| nakevalamauṣadhādarthānavāptiḥ, api tu anarthāvāptirarapītyāha-nihanyāditi| eteṣāṃdoṣādīnām,vyapattiḥ-pākābhāvajanitasaṅkṣobhaḥ, āturaṃ sahasā hanyāt| api ceti pratyutārthe, rogaśamanārthamauṣadhaṃ rogaṃ na śamayati pratyuta vardhayatītyarthaḥ|

Like what you read? Consider supporting this website: