Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

visūcyāmativṛddhāyāṃ pārṣṇyordāhaḥ praśasyate||17||
tadahaścopavāsyainaṃ viriktavadupācaret||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

visūcyāṃ-pūrvoktalakṣaṇāyām, ativṛddhāyāṃ satyāṃ pārṣṇyoḥkhurikayoḥ, ayaḥśalākādinā dāhaḥ praśasyate| tadahaḥvisūcikārambhadivasa eva, enaṃ-visūcikāvantaṃ, upavāsyalaṅghayitvā, viraktavat-peyādikrameṇopācaret| suśrute (?) coktam (saṅgrahe sū.a.11)-"succharditaviriktasya gātrāyāme'tidāruṇe| bhallātakamadhūcchiṣṭajīrṇapiṇyākanāgaraiḥ|| ghṛtatailaṃ pacet sāmlaistacca khallīghnamuttamam|| tvakpatrarāsnāguruśigrukuṣṭhairamlapratiṣṭhaiḥ savacāśatāhvaiḥ| udvartanaṃ khallivisūcikāghnaṃ tailaṃ vipakvaṃ ca tadarthakāri|| śirīṣanaktāhvaphaṇijjabījatrāyantyapāmārgaphalāni vartiḥ| bastasya mūtreṇa visūcikāghnī pralepanasyāñjanadhūmayogaiḥ||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

visūcyāṃ viśeṣamāha-visūcyāmiti| ativṛddhāyāṃ-pūrvoktena prakāreṇa aśāntāyāṃ, visūcyāṃ pārṣṇyordāhaḥ praśasyate| praśabdaḥ prakarṣārthaḥ| sarveṣvāmadoṣeṣu pārṣṇyordāhaḥ śasyate, visūcyāṃ tu prakarṣeṇa| yadāha suśrutaḥ (u. a. 56/12)- "sādhyāsu pārṣṇyordahanaṃ praśastamagnipratāpo vamanaṃ ca tīkṣṇam||" iti| sādhyāsviti bahuvacanāt visucikālasavilambikānāṃ grahaṇam| uktaṃ ca vaṅgasenena-"vilambikālasakayorvisūcyuktaḥ kriyākramaḥ|" iti| pārṣṇidāhaśca pippalyādibhiḥ| yadāha bheḍaḥ-"visūcyāmativṛddhāyāṃ pārṣṇideśe ca dāhayet| pippalyā vā'pyaraṇyā śastreṇātāpitena ||" iti| nivṛttāmadoṣasya cikitsāmāha-tadahaśceti| yasminnahani āmadoṣo nivṛttaḥ, tadaharenamupavāsya| tathā ca khāraṇādiḥ-"āmāśayaviśudhyarthamathainamupavāsayet| jīrṇe viriktavṛttiḥ syādyā proktā maṇḍapūrvikā||" iti| vamanādyupakramānte paṭhyamānena prakṛtaparāmarśinā tacchabdena āmadoṣanivṛttidinameva parāmarṣṭuṃ yuktam, na punarutpattidinam|10

Like what you read? Consider supporting this website: