Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare||19||
doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca||20||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīrṇamaśanaṃ yasya tasminnauṣadhaṃ yuñjyādvaidyaḥ| kīdṛśi? stabdhaṃ-acalaṃ, gurūdaraṃ-koṣṭho, yasya tasmin| kimarthamauṣadhaṃ yuñjyāt? ityāha-doṣetyādi| gatārtham|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

avasthāviśeṣe auṣadhamāha-jīrṇāśana iti| āmadoṣiṇo yadā jīrṇamannaṃ tadā dīpanapācanamauṣadhaṃ deyam| saṅgrahe tu (sū. a. 11)- "sadyaḥ samyagviśudvaśasya śāgyanti tadupadravāḥ| śūle nirannakoṣṭho'dbhiḥ koṣṇābhiścūrṇitāḥ pibat|| hiṅguprativiṣāvyoṣasovarcalavabhayāḥ| athavā piṇṇa līmūlatrivṛtādārusaindhavam|| śuṇṭhīsnukkṣīralavaṇapippa līmaricāni ca| pāṭhāmlavetasakṣārayavānīryokarāṇi ca|| dviruttaraṃ hiṅguvacāgnikuṣṭhasuvarcikākṣārabiḍājamodam| śūlodarānāhavisūcikārśohṛdrogagulmordhvasamīraṇāghnam|| mustājamodapūtīkavacāśuṇṭyagnidhānyakaiḥ| savālakadī bilvaiḥ kvāthaṃ tṛṭśūlavān pibet|| rāsnākaṭaphalaṣaḍgranthābṛhatpīdvayajoṅgakaiḥ| guggulvativiṣākuṣṭhapatravyāghrabakhāmbudaiḥ|| kuryācchuṣkaiḥ samūtrairvā lepodvartanadhūpanam| sarugānaddhamudaramamlapiṣṭaiḥ pralepayet|| dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ| yavacūrṇaśca sakṣāratakraḥ koṣṭhārtijitparam|| yojayetsaindhavāntaiśca vāta viṇmūtrasaṅgrahe| dvikṣārajīrṇapiṇyākakuṣṭhāruṣkara citrakaiḥ|| saśuktasaindhavaistailaṃ pakvamabhyañjane hitam| succharditaviriktasya gātrāyāme sudāruṇe|| bhallātakamadhūcchiṣṭajīrṇapiṇyākanāgaraiḥ| ghṛtatailaṃ pacetsāmlairatacca khallīghnamuttamam|| tvakyatrarāsnāguruśigrukuṣṭhairamlaprapiṣṭaiḥ savacāśatāhvaiḥ| udvartanaṃ khallivisūcikāghnaṃ tailaṃ vipakvaṃ ca tadarthakāri|| yaḥ śyāvadantauṣṭhanakho'lpasaṃjñaḥ chardyardito'ntargatatāmranetraḥ| kṣāmasvaraḥstrastasamastasandhiryāyānnaro'sau punarāgamāya|| vyoṣāṃ kara ñjasya phalaṃ haridrāṃ mūlaṃ samāvāpya ca mātuluṅgayāḥ| chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena|| śirīṣanaktāhvaphaṇijjabījatrāyantyapāmārgafalāni vartiḥ| bastasyamūtreṇavisūcikāghnī pralepadhūmāñjananasyayogaiḥ|| yāmaiścatubhirdvābhyaṃ ca bhojyabhaiṣajyayoḥ same| pāko'gnau yuktayordrāk tu tīkṣṇe, mande punaścirāt|| sabhaktamauṣadhaṃ tasmānmandāgneravacārayet| pūrvāhṇe bhojanaṃ sātmyaṃ laghu dīpanabṛṃhaṇam|| prātarāśe tvajīrṇe'pi sāyamāśo na duṣyati| ajīrṇe sāyamāśe tu prātarāśo hi duṣyati|| divā prabudhyate'rkeṇa hṛdayaṃ puṇḍarīkavat| tasminvibuddhe strotāṃsi sphuṭatvaṃ yānti sarvaśaḥ|| vyāyāmācca vihārācca vikṣiptatvācya cetasaḥ| na kledamupagacchanti divā tenāsya dhātavaḥ|| aklitreṣvannamāsiktamanyatteṣu na duṣyati| avidagdheṣviva payaḥsvanyat sammiśritaṃ payaḥ|| rātrau tu hṛdaye mlāne saṃvṛteṣvayaneṣu ca| yānti koṣṭhe parikledaṃ saṃvṛte dehadhātavaḥ|| klinneṣvanyadapakṣeṣu teṣvāsiktaṃ praduṣyati| vidagdheṣu payaḥsvanyat payastapteṣvivārpitam|| naiśe tasmādajīrṇe'nne nānyadbhuñjīta bhojanam| udgāraśuddhirutsāho vegotsargo yathocitaḥ|| laghutā kṣutpipāsā ca jīrṇāhārasya lakṣaṇam| prāyaḥ prajñāparādhena rogagrāmaḥ prajāyate|| nṛṇāmaśanalubdhānāṃ viśeṣeṇa visūcikā|| doṣopanaddhaṃ yadi līnamāmaṃ pittolbaṇasyāvṛṇuyānna vahvim| jāyeta duṣṭā tu tato bubhukṣā mandabuddhīn viṣavannihanti||"

iti| §2245

Like what you read? Consider supporting this website: