Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare||19||
doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca||20||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīrṇamaśanaṃ yasya tasminnauṣadhaṃ yuñjyādvaidyaḥ| kīdṛśi? stabdhaṃ-acalaṃ, gurūdaraṃ-koṣṭho, yasya tasmin| kimarthamauṣadhaṃ yuñjyāt? ityāha-doṣetyādi| gatārtham|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

avasthāviśeṣe auṣadhamāha-jīrṇāśana iti| āmadoṣiṇo yadā jīrṇamannaṃ tadā dīpanapācanamauṣadhaṃ deyam| saṅgrahe tu (sū. a. 11)- "sadyaḥ samyagviśudvaśasya śāgyanti tadupadravāḥ| śūle nirannakoṣṭho'dbhiḥ koṣṇābhiścūrṇitāḥ pibat|| hiṅguprativiṣāvyoṣasovarcalavabhayāḥ| athavā piṇṇa līmūlatrivṛtādārusaindhavam|| śuṇṭhīsnukkṣīralavaṇapippa līmaricāni ca| pāṭhāmlavetasakṣārayavānīryokarāṇi ca|| dviruttaraṃ hiṅguvacāgnikuṣṭhasuvarcikākṣārabiḍājamodam| śūlodarānāhavisūcikārśohṛdrogagulmordhvasamīraṇāghnam|| mustājamodapūtīkavacāśuṇṭyagnidhānyakaiḥ| savālakadī bilvaiḥ kvāthaṃ tṛṭśūlavān pibet|| rāsnākaṭaphalaṣaḍgranthābṛhatpīdvayajoṅgakaiḥ| guggulvativiṣākuṣṭhapatravyāghrabakhāmbudaiḥ|| kuryācchuṣkaiḥ samūtrairvā lepodvartanadhūpanam| sarugānaddhamudaramamlapiṣṭaiḥ pralepayet|| dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ| yavacūrṇaśca sakṣāratakraḥ koṣṭhārtijitparam|| yojayetsaindhavāntaiśca vāta viṇmūtrasaṅgrahe| dvikṣārajīrṇapiṇyākakuṣṭhāruṣkara citrakaiḥ|| saśuktasaindhavaistailaṃ pakvamabhyañjane hitam| succharditaviriktasya gātrāyāme sudāruṇe|| bhallātakamadhūcchiṣṭajīrṇapiṇyākanāgaraiḥ| ghṛtatailaṃ pacetsāmlairatacca khallīghnamuttamam|| tvakyatrarāsnāguruśigrukuṣṭhairamlaprapiṣṭaiḥ savacāśatāhvaiḥ| udvartanaṃ khallivisūcikāghnaṃ tailaṃ vipakvaṃ ca tadarthakāri|| yaḥ śyāvadantauṣṭhanakho'lpasaṃjñaḥ chardyardito'ntargatatāmranetraḥ| kṣāmasvaraḥstrastasamastasandhiryāyānnaro'sau punarāgamāya|| vyoṣāṃ kara ñjasya phalaṃ haridrāṃ mūlaṃ samāvāpya ca mātuluṅgayāḥ| chāyāviśuṣkā guṭikāḥ kṛtāstā hanyurvisūcīṃ nayanāñjanena|| śirīṣanaktāhvaphaṇijjabījatrāyantyapāmārgafalāni vartiḥ| bastasyamūtreṇavisūcikāghnī pralepadhūmāñjananasyayogaiḥ|| yāmaiścatubhirdvābhyaṃ ca bhojyabhaiṣajyayoḥ same| pāko'gnau yuktayordrāk tu tīkṣṇe, mande punaścirāt|| sabhaktamauṣadhaṃ tasmānmandāgneravacārayet| pūrvāhṇe bhojanaṃ sātmyaṃ laghu dīpanabṛṃhaṇam|| prātarāśe tvajīrṇe'pi sāyamāśo na duṣyati| ajīrṇe sāyamāśe tu prātarāśo hi duṣyati|| divā prabudhyate'rkeṇa hṛdayaṃ puṇḍarīkavat| tasminvibuddhe strotāṃsi sphuṭatvaṃ yānti sarvaśaḥ|| vyāyāmācca vihārācca vikṣiptatvācya cetasaḥ| na kledamupagacchanti divā tenāsya dhātavaḥ|| aklitreṣvannamāsiktamanyatteṣu na duṣyati| avidagdheṣviva payaḥsvanyat sammiśritaṃ payaḥ|| rātrau tu hṛdaye mlāne saṃvṛteṣvayaneṣu ca| yānti koṣṭhe parikledaṃ saṃvṛte dehadhātavaḥ|| klinneṣvanyadapakṣeṣu teṣvāsiktaṃ praduṣyati| vidagdheṣu payaḥsvanyat payastapteṣvivārpitam|| naiśe tasmādajīrṇe'nne nānyadbhuñjīta bhojanam| udgāraśuddhirutsāho vegotsargo yathocitaḥ|| laghutā kṣutpipāsā ca jīrṇāhārasya lakṣaṇam| prāyaḥ prajñāparādhena rogagrāmaḥ prajāyate|| nṛṇāmaśanalubdhānāṃ viśeṣeṇa visūcikā|| doṣopanaddhaṃ yadi līnamāmaṃ pittolbaṇasyāvṛṇuyānna vahvim| jāyeta duṣṭā tu tato bubhukṣā mandabuddhīn viṣavannihanti||"

iti| §2245

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: