Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————malā mūtraśakṛtsvedādayo'pi ca||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mūtraśakṛdādayo malā ucyante| apicetiśabdād dūṣyāśceti| na kevalaṃ rasādaya eva dūṣyāḥ, yāvanmalāste'pi vātādibhirdūṣyanta iti dūṣyāḥ| evaṃ ca rasādīnāṃ dūṣyasaṃjñā dhātusaṃjñā ca| tathā viṇmūtrādīnāṃ malasaṃjñā dūṣyasaṃjñā ca| iti doṣadhātumalanirdeśena deho vyākhyātaḥ| tathā cottaragranthe (sū.a.11/1)- "doṣadhātumalā mūlaṃ sadā dehasya" iti| tasya ca dehasya yathā santataṃ kenacidupāyena paripālanaṃ niṣpadyate, tamupāyaṃ darśayitumāha-

Commentary: Hemādri’s Āyurvedarasāyana

mūtrādayo ye sapta malāste'pi ca dūṣyāḥ| mūtraśakṛtī annamalau, svedo medomalaḥ, ādiśabdāt māṃsāsthimajjaśukramalāḥ| vakṣyati hi (śā.a. 3/63)- "kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca| sneho'kṣitvagviśāmojo dhātūnāṃ kramaśo malāḥ||" iti| kaphapittayordoṣatvānna dūṣyatvam| saṅgrahe tu (sū.a. 1)-"rasādistheṣu doṣeṣu vyādhayaḥ sambhavanti ye| tajjā ityupacāreṇa tānāhurghṛtadāhavat||" iti| iti dūṣyavyākhyā| ityantaraṅgo hetuḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha bahiraṅgaṃ vyācaṣṭe-doṣadūṣyavikṛtyutpādanadvāreṇa yo vyādhīnāṃ kāraṇaṃ, sa bahiraṅgaḥ| sa ca dvedhā, vṛddhihetuḥ kṣayahetuśca| tatra vṛddhihetumāhavṛddhiriti| sarveṣāṃ doṣadūṣyāṇāṃ samānaistulyadharmakairdravyairvṛddhirbhavet| yathā rūkṣādiguṇasya vāyoḥ, tatsamānaguṇaṃ śyāmāmākādi varddhanam| sasnehādiguṇasya pittasya tailādi| snigdhādiguṇasya kaphasya kṣīrādi| dūṣyeśu svedaraktayoḥ pittavat vṛddhihetuḥ| śeṣāṇāṃ śleṣmavat| vakṣyati hi (sū.a. 11/26)"tatrāsthani sthito vāyuḥ pittaṃ tu svedaraktayoḥ| śelṣmā śeṣeṣu tenaiṣāmāśrayāśrayiṇāṃ mithaḥ|| yadekasya tadanyasya varddhanakṣapaṇauṣadham| asthimārutayornaivam|" iti| kṣayahetumāha-viparītairiti| sarveṣāṃ doṣadūṣyāṇāṃ viparītairviruddhadharmakairdravyairvṛddherviparyayaḥ kṣayo bhavet|yathā-vāyorgodhūmadi kṣapaṇam| pittasya yavādi| kaphasya kulatthādi| dūṣyeṣu pūrvavat|

Like what you read? Consider supporting this website: