Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vṛddhiḥ samānaiḥ sarveṣāṃ viparītairviparyayaḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarveṣāṃ doṣadhātumalādīnāṃ śarīrāśritānāṃ, samānaistulyasadbhāvaiḥ, vṛddhiḥ svapramāṇādhikyam| viparītairviśiṣṭatayā vyavasthitaiḥ, viparyayaḥ kṣayaḥ| ayanaṃ ayaḥ gatiḥ, viparītā gatirviparyayo'pacayaḥ| sāmānyaviśeṣairdravyaguṇakarmabhedena triprakāro'dhigacchati| 5 tathā cāhuḥ- "sarveṣāṃ sarvadā vṛddhistulyadravyaguṇakriyaiḥ| bhāvairbhavati bhāvānāṃ viparītairviparyayaḥ"| dravyato yathoktam (saṃ.sū.a.19)- "raktamāpyāyyate raktena, māṃsaṃ māṃsena, medo medasā, asthi taruṇāsthnā, majjā majnā, śukraṃ śukreṇa, tathā garbhaścāmagarbheṇa"| tatra raktena raktamityubhayamapyaudakam| māṃsena māṃsamiti pārthivam| tathā, salilātmakaṃ payastadātmakameva śleṣmāṇamabhivardhayati| tadvatkṣīrajātaṃ ghṛtaṃ śukram| tathā jīvantīkākolyādayaḥ somātmāno dravyaviśeṣāḥ saumyadhātvekakāraṇāni snehabalapuṃstvaujāṃsi| marīcapañcakolabhallātakādayo buddhimedhāgnyādīn saṃvardhayanti| guṇataḥ-cocamocakharjūrāṇi pārthivāni dravyato nirdiṣṭānyapi śleṣmāṇamudakātmakamabhivardhayanti, snigdhaguruśītādiguṇasāmānyāt| karmāpi trividhaṃ kāyavāṅmanovyāpārātmakam| tatra kāyikāni-dhāvanalaṅghanaplavanādīni calatvasāmānyādvāyorvṛddhaye|

vācikānibhāṣyādhyayanageyādīni, mānasāni-manovyāpārāścintākāmaśo tānyapi manasaḥ kṣobhaṇahetutvādvāyorvṛddhikarāṇi|

tathā santāpakṛttvasāmānyātkrodherṣyādi pittasya| svapnālasyaśayyāsukhādīni sthairyasāmānyātkaphasyeti| viparyayastu kṣayāya| yathāha| dravyataḥ (saṃ.sū.a.14, ca.sū.a.25)- "gavedhukānnaṃ karśanīyānām"| tatra vātātmikayā gavedhukayā pārthivānāṃ māṃsādīnāṃ kraśimā kriyate| tathā taijasena kṣāreṇa śleṣmaṇaḥ| guṇato yathāāranālamaudakaṃ śleṣmāṇaṃ tadviparītairlaghurūkṣoṣṇatīkṣṇaviśadaguṇaiḥ kṣapayati| karmataḥ-nidrālasyasaumanasyāni saparispandaṃ vātamaparispandasvabhāvatayā'pacinvanti| tathā parispandarūpāścintāvyavāyavyāyāmā mandaparispandavaiparītyātkaphamiti|

Like what you read? Consider supporting this website: