Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vayohorātribhuktānāṃ te'ntamadhyādigāḥ kramāt||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vayaśca ahaśca rātriśca bhuktaṃ ca vayohorātribhuktāni teṣāṃ, kramādyathāsaṃkhyaṃ, te vātādayaḥ, antamadhyādigā bhavanti| antaśca madhyaścādiścāntamadhyādayasteṣu gacchantītyantamadhyādigāḥ| anyatrāpi dṛśyata iti ḍaḥ| tenāyamarthaḥ, vayasaḥ manuṣyāyuṣaḥ, antaḥ paścimo bhāgaḥ, vāyoḥ kopakālaḥ| madhyo bhāgaḥ pittasya| ādyo bhāgaḥ kaphasya| evamahno rātreśca yojyam| bhuktamāhāraḥ, tasyānte jaṭharāgnisaṃyogavaśādrasānāṃ jīrṇaprāyāvasthā, vāyoḥ kopakālaḥ| madhyo vidāhāvasthā, pittasya| ādyāvasthā tu yasyāṃ madhurībhāva āhārasya, 10 tatra kaphasya kopakālaḥ| yadyapi cāhārasya jaṭharāgnisaṃyogavaśādbahvyo'pi sūkṣmā avasthāḥ sambhāvyante, tathāpyetāsāmeva sutarāmupayogitvādiha nirdeśaḥ| tathā etā eva tisro'vasthāḥ svakarma darśayanti| vakṣyati hi (śā.a.3/57)- - "ādau ṣaḍrasamapyannaṃ madhurībhūtamīrayet| phenībhūtaṃ kaphaṃ, yātaṃ vidāhādamlatāṃ tataḥ| pittamāmāśayātkuryāccyavamānaṃ, cyutaṃ punaḥ| agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam"

iti|

Commentary: Hemādri’s Āyurvedarasāyana

doṣakālānāha-vaya iti| tatra vayaḥ śarīrapariṇāmaḥ, tasyāntaḥ vṛddhatvāvasthā vāyoḥ kālaḥ| madhyaḥ yauvanāvasthā pittasya| ādirbālyāvasthā kaphasya| ahno'ntaḥ aparāhṇaḥ vāyoḥ| madhyo madhyāhnaḥ pittasya| ādiḥ pūrvāhṇaḥ kaphasya| rātreranto'pararātro vāyoḥ| madhyo madhyarātraḥ pittasya| ādiḥ pūrvarātraḥ kaphasya| bhuktaṃ nigīrṇamannam, tasyāntaḥ pakvāvasthā vāyoḥ| madhyo vidagdhāvasthā pittasya| ādirāmāvasthā kaphasya| vyāpino'pītyanuvartate|kālaviśeṣastu sthānaviśeṣavat|

Commentary: Hemādri’s Āyurvedarasāyana

agnyavasthāviśeṣākhyaṃ doṣakāryamāha-tairiti| tatra vātenāgnirviṣamo bhavet| tīkṣṇaḥ pittena| mandaḥ kaphena| kramādityanuvartate| samaistribhiḥ samaḥ| pāriśeṣyādviṣamādayastrayo viṣamairdoṣaiḥ| vaiṣamyaṃ ca vṛddhireva, kṣīṇānāmīddakkāryādarśanāt| aniyatapāko viṣamaḥ, āśupākastīkṣṇaḥ, cirapāko mandaḥ| śeṣaḥ samaḥ| uktaṃ hi saṅgrahe (sū. a. 11)-"yāmaiścaturbhirdvābhyāṃ ca bhojyabhaiṣajyayoḥ same| pāko'gnau yuktayordrāktu tīkṣṇe mande punaścirāt" iti| yuktayorucitayoḥ| saṃsargasannipātajāstvavasthā nidarśanatantrayuktyā jvaravadavagantavyāḥ| yathā vātakaphaje jvare śītaṃ, vātapittaje dāhaḥ, vāyoryogavāhitvāt| pittakaphaje sannipātaje ca paryāyeṇa dāhaśīte| mitho viruddhatvena yugapadasambhavānna cobhayorabhāvaḥ, viruddhakāryāṇāma pyārambhakatvadarśanāt| uktaṃ ca saṅgrahe (sū. a. 21)"ārambhakaṃ virodhe'pi mitho yadvadguṇatrayam| viśvasya dṛṣṭaṃ yugapavdyādherdoṣatrayaṃ tathā||" iti| tadvadihāpi vātapittābhyāṃ tīkṣṇatvaṃ, vātakaphābhyāṃ mandatvaṃ, pittakaphābhyāṃ sannipātācca paryāyeṇa tīkṣṇatvamandatve| na caivaṃ catuṣṭvahāniḥ, avyavasthitatīkṣṇamandatvasya vaiṣamye antarbhāvāt|

Like what you read? Consider supporting this website: