Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

te vyāpino'pi hṛnnābhyoradhomadhyordhvasaṃśrayāḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

adhaśca madhyaścordhvaṃ cādhomadhyordhvāni, tāni saṃśraya āśrayo yeṣāṃ te'dhomadhyordhvasaṃśrayāḥ| hṛcca nābhiśca hṛnnābhī, tayorhṛnnābhyoḥ| te vātādayo yāpino'pi sarvaśarīracarā api hṛnnābhyoradhomadhyordhvasaṃśrayāḥ| viśeṣeṇeti vākyaśeṣaḥ| nanu kimidaṃ vākyaśeṣatvaṃ nāma| ucyate| yasmin khalu pade'nuccāryamāṇe'rthagatiṃ paśyantyācāryāḥ, taccheṣamiti| uccāraṇakāle tena vinā'bhidheyasiddheḥ| vyākhyākāle tu mandabuddhivyutpattaye vyācakṣate| tatra nābheradho vāyoḥ sthānam| hṛnnābhyormadhye pittasya| hṛdayādūrdhvaṃ kaphasya| nanu hṛnnābhyoriti kathaṃ nirdeśo yāvatā prāṇyaṅgatvādekavadbhāve sanapuṃsakamiti napuṃsakatve hṛnnābhi iti prāpnoti| atra brūmaḥ| prāṇyaṅgānāṃ samāhāra eva dvandva ityasya pr āyikatvānnaikavadbhāvaḥ| tadabhāvācca tadāśrayaṃ napuṃsakatvaṃ na bhavati| tathā coktam| sarvo'pi dvandvo vibhāṣaikavadbhavatīti| dṛśyate cānyatrāpi| tathā ca rudrabhaṭṭaḥ (rudraṭaḥ kāvyālaṅkāre a.7/81)- - "kauṭilyaṃ kacanicaye karacaraṇādharadaleṣu rāgaste" ityādi| tathā, asyaiva granthakṛtaḥ (ni.a.7/19) "śiraḥpṛṣṭhorasāṃ śūlaṃ"iti| tathā, (ni.a.16|6) "jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu"iti| tathā, "vāyuḥ sandhyasthimajjasu" ityādi| tasmāddhṛnnābhyoriti prayogo nyāyya eva|

Commentary: Hemādri’s Āyurvedarasāyana

doṣasthānānyāha-te vyāpina iti| tāni ca trīṇi| hṛnnābhyoradho vāyoḥ sthānaṃ, madhye pittasya, ūrdhvaṃ kaphasya| sarvadehavyāpitve'pi yo yasminnādhikyena vartate tattasya sthānam| hṛnnābhiśabdābhyāṃ tadubhayāvadhipradeśo lakṣyate| anyathā hṛdo'pyadho vāyurnābherapyūrdhvaṃ kaphastiṣṭhet|

Like what you read? Consider supporting this website: