Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

te vyāpino'pi hṛnnābhyoradhomadhyordhvasaṃśrayāḥ||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

adhaśca madhyaścordhvaṃ cādhomadhyordhvāni, tāni saṃśraya āśrayo yeṣāṃ te'dhomadhyordhvasaṃśrayāḥ| hṛcca nābhiśca hṛnnābhī, tayorhṛnnābhyoḥ| te vātādayo yāpino'pi sarvaśarīracarā api hṛnnābhyoradhomadhyordhvasaṃśrayāḥ| viśeṣeṇeti vākyaśeṣaḥ| nanu kimidaṃ vākyaśeṣatvaṃ nāma| ucyate| yasmin khalu pade'nuccāryamāṇe'rthagatiṃ paśyantyācāryāḥ, taccheṣamiti| uccāraṇakāle tena vinā'bhidheyasiddheḥ| vyākhyākāle tu mandabuddhivyutpattaye vyācakṣate| tatra nābheradho vāyoḥ sthānam| hṛnnābhyormadhye pittasya| hṛdayādūrdhvaṃ kaphasya| nanu hṛnnābhyoriti kathaṃ nirdeśo yāvatā prāṇyaṅgatvādekavadbhāve sanapuṃsakamiti napuṃsakatve hṛnnābhi iti prāpnoti| atra brūmaḥ| prāṇyaṅgānāṃ samāhāra eva dvandva ityasya pr āyikatvānnaikavadbhāvaḥ| tadabhāvācca tadāśrayaṃ napuṃsakatvaṃ na bhavati| tathā coktam| sarvo'pi dvandvo vibhāṣaikavadbhavatīti| dṛśyate cānyatrāpi| tathā ca rudrabhaṭṭaḥ (rudraṭaḥ kāvyālaṅkāre a.7/81)- - "kauṭilyaṃ kacanicaye karacaraṇādharadaleṣu rāgaste" ityādi| tathā, asyaiva granthakṛtaḥ (ni.a.7/19) "śiraḥpṛṣṭhorasāṃ śūlaṃ"iti| tathā, (ni.a.16|6) "jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu"iti| tathā, "vāyuḥ sandhyasthimajjasu" ityādi| tasmāddhṛnnābhyoriti prayogo nyāyya eva|

Commentary: Hemādri’s Āyurvedarasāyana

doṣasthānānyāha-te vyāpina iti| tāni ca trīṇi| hṛnnābhyoradho vāyoḥ sthānaṃ, madhye pittasya, ūrdhvaṃ kaphasya| sarvadehavyāpitve'pi yo yasminnādhikyena vartate tattasya sthānam| hṛnnābhiśabdābhyāṃ tadubhayāvadhipradeśo lakṣyate| anyathā hṛdo'pyadho vāyurnābherapyūrdhvaṃ kaphastiṣṭhet|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: