Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tad u ha vai saptavidham eva cinvīta | saptavidho vāva prākṛto'gniḥ | tata ūrdhvam ekottarān iti vijñāyate || ĀpŚus_8.4 ||

nipātasamūhaḥ pakṣavyāvṛttau / ekavidhādayo na cetavyā iti / vāvetyavadhāraṇe / saptavidha eva prākṛto'gniḥ -- prakṛtirityarthaḥ / svārtha eva taddhita / saptavidhādūrdhvaṃ ekottarāniti vājasane yināṃ śrutiḥ / saptārtha eva prathamaḥ prakṛtiś ca puruṣamātreṇetyārabhya saptārdhasya vidhānādupadhānavidhau dakṣiṇe pakṣe upadadhātīti śrūyate / tata ūrdhvamekottarāniti ekapuruṣādhikāḥ paramiti, dvitīye prayoge ardhanavamaṃ, tṛtīyer'dhadaśamamityevaṃ draṣṭavyam /

karavindīyā vyākhyā

ekavidhaḥ pra tivijñāyate

saptavidhasya prakṛtitvamāśaṅkya tenaiva prakṛtitvaṃ pratipādayitumāha vidhīyate mīyata iti vidhā agnanivimānaṃ, puruṣamātreṇa veṇunā puruṣakṣetrāṇi ekaikaśo'tra mīyanta iti vidhāśabdaḥ puruṣakṣetravācī / ekā vidhā yasyāgneḥ sa ekavidhaḥ / prathamātikrame kāraṇābhāvāt prathama ekavidhaḥsa eva prakṛtiḥ, itare vikṛtayaḥ, te cāgnaya evamekapuruṣavṛddhyā udyanti adhikā bhavanti -- vardhanta ityarthaḥ / ā ekaśatavidhāt / āṅgābhividhau / kathaṃ vidhāśabdasya vimā naparyāyatvaṃ, ucyate -- vidadhāti karotītyarthaḥ / karaṇīvyāpāreṣu vimāneṣu karotiḥ tatratatrad daśyate / ato vidhāvimā nayoḥ paryāyatvam / tasmādekavidhaḥ prathamaḥ / sa ekavidhaḥ prakṛtiś ca / dvividhādayastadvikārā iti / taduhavai saptavidhameva cinvīta -- taduhavā iti nipātasamudāyaḥ pakṣavyāvṛttau / naitadastyekavidhaḥ prathama iti / kiṃ? tasmin saptavidhameva prathamaṃ cinvīteti / kutaḥ? saptavidho vāva prākṛto'gniḥ / vāva ityavadhāraṇe / "eṣa vāva sarvato rājā' ityādau darśanāt / prakṛtireva prākṛtaḥ svārthe taddhitaḥ, tasmātsaptavidha eva prakṛtibhūto'gniḥ / tasmātsaptavidha eva prathamaṃ cetavyaḥ, naikavidhaḥ tasminneva pakṣapucchādyaṅgānāmupadeśādityabhiprāyaḥ / saptavidha ityardhāṣṭama evocyate / yāvānagniḥsāratniprādeśaḥsaptavidhaḥsaṃpadyata iti vakṣyamāṇatvāt / tata ūrdhvaṃ tataḥsaptavidhādūrdhvamekottarānekenādhikānagnīṃśvinvīteti śrutiḥ / agnirbaloktaṃ vājasaneyakamiti / tasmāddvitīyādyāhāreṣu

saptavidhameva cinvītetyetadaśamaḥ ityevamekottaravidhatvaṃ ekaśatavidhāt draṣṭavyam /

sundararājīyā vyākhyā.

ekavidhaḥavidhāt

vidhīyata iti vidhā -- puruṣamātraṃ kṣetram / prathamāhāre ekavidhaḥ / evaṃ dvividhādi / ekaśatatama āhāre ekaśatapuruṣaḥ /

taduhavai vijñāyate

pakṣāntaramāha -- prakṛtireva prākṛtaḥ prajñādyaṇ / saptavidhādūrdhvamekottarānekaśatavidhāt / sarvatrāradniprādeśānāṃ na vṛddhiḥ, vidhānāmeva vṛddhivacanāt / "ekaviṃśe puruṣābhyāso nāratnaniprāde śānām' iti liṅgācca / vyaktoktametadbodhāyanena -- "ardhāṣṭamāḥ puruṣāḥ prathamo'gniḥ ardhanavamā dvitīyor'dhadaśamāstṛtīyaḥ' ityādi / yastvekavidhādikrameṇāharate tasya saptavidhādiṣvapyara tniprādeśānāmabhāvaḥ, ekottaratvāvirodhāt sāratniprādeśe saptavidha āhṛte uttare'pi nāratniprādeśāḥ /

kapardikṣāṣyam

vājasaneyikamiti agnivikalpavidhānāt vikalpaṃ saptārdhamapi dvitīye vihāre cinvītetyetadapi labhyate /

Like what you read? Consider supporting this website: