Apastamba Sulba-sutra [sanskrit]
29,967 words
The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)
Sutra 8.5
ekavidhaprabhṛtīnāṃ na pakṣapucchāni bhavanti | saptavidhavākyaśeṣatvāc chrutivipratiṣedhāc ca || ĀpŚus_8.5 ||
itaś ca paśyāmaḥ saptārdhavidha eva cetavya iti / yasmādekavidhaprabhṛtīnāṃ ṣaḍvidhaparyantānāṃ na pakṣapucchāni bhavanti / kimuktaṃ bhavati? yataḥ pakṣapucchāni na bhavanti teṣu na śerata ityarthaḥ / kuta ityāha -- sapteti / saptavidhamagniṃ prakutya vidhīyanta ityarthaḥ / rathantaraṃ dakṣiṇe pakṣe upadadhāti bṛhaduttarapakṣa ityevamādayo na viyujyante / tasmānna cetavyā ekavidhādayaḥ / saptavidha eva cetavyaḥ / teṣveva pakṣapucchāni kimiti na kriyerannityata āha -- śrutīti / virodho -- vipratiṣedhaḥ / yadyekavidhasyapakṣapucchātmanāṃ vibhāgaḥ kriyate; pakṣapucchatmanāṃ vyāyāmamātratā hīyate / athaiṣa doṣo na bhavediti vyāyāmamātratā pakṣapucchātmanāṃ gṛhyeta; tadaikavidhatvaṃ hīyeta / tasmādvirodhaḥ / ataś ca viro dhānna kartavyā ekavidhādayaḥ ṣaḍvidhaparyantāḥ / kathamaṣṭavidhādayo mātavyā ityata āha --