Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pālāśaṃ śamīmayaṃ vedhmamādīpyottarayāgnimuddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe'gārasyottarayāgniṃ pratiṣṭhāpayati // ĀpGs_17.7 //


(pa.7,khaṃ.,17-7)

Haradatta’s Anākulā-vṛtti (sūtra 17.7)

atha praveśanavidhiḥ /
anyathā sammitasyāpyagārasya praveśe vidhirayaṃ bhavati /
udagayanādyapekṣimiti kecit /

netyanye /
bījavato gṛhān pratipadyate (āśva.gṛ.2-10-2)ityāśvalāyanaḥ /
bījagrahaṇaṃ sarveṣāmeva gṛhopakaraṇānāmupalakṣa- ṇam /
tatra pravekṣyan pālāśaṃ samīmayaṃ idhmaṃ agnāvādīpayati /
idhmaścātrārthalakṣaṇo na niyataparimāṇaḥ /
ādīpya tamagnipātraṃ uddharacyu ttarayartā 'uddhriyamāṇa'ityetayā pañcapādayā /
yadyahani praveśo rātriliṅgo'vivādaḥ prayoktavyaḥ /
tathā rātrāvaharliṅgo nirvivādaḥ prayoktavyaḥ /

vibhajyaviniyogābhāvāt /
yeṣāṃ tūdagayanāpekṣā te rātrau praveśaṃ necchanti /
ahaḥkṛtasya rātrikṛtasya ca pāpmano viniyogaḥ prapādyata ityarthaḥ /

virodho'pi nāsti /
yathā'yadāpo naktaṃ duritaṃ carāme'ti /
tamuddhṛtamagniṃ uttareṇa yajuṣā 'indra sya gṛhā vasumanto varūthinaḥ'ityanena agāraṃ prapādayati /
prapādya agārasya uttarapūrve deśe tamagniṃ pratiṣṭhāpayati uttarayarcā 'amṛtāhuti'mityanayā /
atrāgarasyeti na vaktavyaṃ, agnimiti ca /
kasmāt?ubhayoraṣyatraiva vākye śrutatvāt /
evaṃ tarhi nāyamagāraśabdo deśaviśeṣaṇārthaḥ /
kiṃ tarhi?agniviśeṣaṇārthaḥ agārasyāgniṃ pratiṣṭhāpayatīti /
kaḥ punaragārasyāgniḥ?yaḥ pacanāgniḥ /

tasmādaupāsanādudvaraṇaṃmasyāgnerna bhavati /
laukikādeva bhavatīti kecit /
apare tu homasaṃyogādaupāsana evāyamagniriti sthitāḥ /

teṣāmagārasyetyagnimiti ca padadvayaṃ vyartham /
homāśca pacane'pi dṛṣṭā vaiśvadeve /
tasmāt pacanādrirevāyam /
yayapyevaṃ tathāpi deśasaṃskāro bhavatyeva /
homasaṃyogāt . athaupāsanasya vaihārikāṇāṃ ca tadaiva praveśanaṃ pratiṣṭhāpanaṃ ca sve sthāne /
bhāryādīnāṃ ca tadaiva praveśaḥ //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.7)

pāsāśaṃ śamīmayaṃ vedhmaṃ kāṣṭhabaupāsane'gnāvādīpayati /
idhmamiti ca'agniṣu mahata idhmānādadhāti'itivadaniyataṃ saṃkhyādikaṃ vivakṣitam /
uttarayā'uddhriyamāṇaḥ'ityetayā /
tatastamagnimuddharati /
atra ca sānuṣaṅge catuṣpade triṣṭubhau dve ṛcau pañcabhiḥ pādairāmnāte /
tayorekaivoddharaṇārthā /
anyā tu vikalpārthā /
uttarayā ityekavacanena viniyogāt /
vyavasthitaścāyaṃ vikalpo'bhipretaḥagnihotravat /

yadyahani praveśastadā rātriliṅgayā, rātrau cedaharliṅgayā /
rātrau ca praveśaśśiṣṭācāraprasiddha iti pūrvamevoktaḥ /
uttareṇa'indrasya gṛhāḥ'iti yajuṣā /
uddhṛtamagnimagāraṃ prapādya anantaraṃ vidhivatsaṃskṛte uttarapūrvadeśe'gārasya tamagnimuttarayā amṛtāhutim'ityetayā pratiṣṭhāpayati /

tathā śrautāgnīnapi vidhivadānītānasminneva kāle agāraṃ prapādyāgnyagāre yathāvidhi pratiṣṭhāpayati /

kecit-ihāgnimuddhṛtya agāraṃ prapādyeti prakṛte'pi punaruktayoretayorarthavattvāya agārasyāgnimityanvayādādīpanādipratiṣṭhāpanāntaṃ pacanārtha sya laukikāgnereva, naupāsanasyeti /
teṣāmetattulyasūtre vivāhāṅge praviśya home pacanāgnerevopasamādhānādi syāt /
athāgāraśabdasya śayanasthānavācitvāt gṛhaśabdasya cātathātvāt na tatra tulyasūtrateti cet-na;gṛhāgāraśabdayorekārthatve vivādābhāvāt /
iha ca'indrasya gṛhā vasumantaḥ'iti mantrasthagṛhaśabdenāgārābhidhānāt,pratyuta dharmaśāstre'madhye'gārasya daśamaikādaśābhyāṃ prāgapavargam /
uttara pūrvadeśe'gārasyottaraiścaturbhiḥ /
śayyādeśe kāmaliṅgena'(āpa.dha.2-3-22,23;2-4-1) iti śayanasthānasyāgārādanyatvābhidhānācca /
pinaruktiḥ sphucārthatayāpi nirvāhyā /
kiñcāgārasyāgnimityanvayo'pi agārāgniḥ śālāgniḥ,gṛhyāgnipāsanāgnirityekārthatayā yājñikānāṃ prayogādaupāsalana eva pratiṣṭhāpyaḥ, na pacanāgniḥ //7//

2 agnerdakṣiṇata udadhānāyatanakaraṇam /

Like what you read? Consider supporting this website: