Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

sammitamuttarairyathāliṅgam // ĀpGs_17.6 //


(pa.7khaṃ.,17-6)

Haradatta’s Anākulā-vṛtti (sūtra 17.6)

tatastadagāraṃ sammitaṃ saṃkḷptaṃ uttarairmantraiḥ'brahma ca te kṣatra'mityādibhiṣṣaḍbhiḥ /
kim?abhimantrayate ityeva /

yathāliṅgamiti yasyāgārāṅgasya liṅgaṃ yasmin mantre dṛśyate tena tadabhimukho'gāramabhimantrayata ityarthaḥ /
yadāpi pūrvasthūṇā baddhā tadāpi dve evābhisandhāyābhimantraṇam /
agārasya dvivacanasaṃyogāt /
evaṃ sarvatra agāramadhye yaḥ sthūṇārājaḥ stūpaḥ /
pṛṣṭhavaṃśaḥ atraike sthūṇāliṅgeṣu caturṣu mantreṣu'sthūṇe abhirakṣatu'ityevamanuṣaṅgāmcchanti /
yajñaśca dakṣiṇāśca dakṣiṇe sthūṇe abhirakṣatu iti /
anye'te'śabdasyāpi-yajñaśca te dakṣiṇāśceti /
sākāṃkṣatvānmantrāṇām, neti vayam /
dhakṣiṇā iṣaścorjaścetibahuvacanāntaiḥ abhirakṣatvityekavacanāntasya sambandhānupapatteḥ, ūhasya cāvidhānāt abhyātānavat pāṭhābhāvacca sarvānuṣaṅgeṣu dṛṣṭasyānte punaḥ pāṭhasyābhāvācca /
yattu sākāṃkṣatvamuktaṃ tadapi nānuṣaṅgahetuḥ sannidhimātreṇākāṅkṣāyā nivartanāt /
yadi dharmaste sthūṇārāja śrīste ityatrābhirakṣatvityasya nāpekṣā , dvayorapi prathamāntatvāt /
evaṃ dakṣiṇā ityādikaṃ prathamāntaṃ draṣṭavyam /
tasmādākāṅkṣaiva nāsti /
sannidhānācca sthūṇāpratipattiḥ //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.6)

sammitaṃ nirmitamagāraṃ uttarāḥ'brahma ca te kṣatraṃ ca'ityādibhiḥ pañcabhirmantraiḥ yathāliṅgaṃ mantraliṅgāvagatadiṅmukho'bhimantrayate tatra pañcamena madhyamābhimukhaḥ, ananvitatvāt /

kecit-ṣaḍbhiḥ /
tatra'dharmaste sthūṇārājaḥ'iti madhyamaśca'śrīste stūpaḥ'iti pṛṣṭhavaṃśamiti /

atra yadyapi mantrairagārāvayavāssthūṇāḥ stūyante;tathāpyebhiḥ sthūṇāvadagārameva stūyate, yathā pādavandanena pādavāneva vandyate /

atra kecit-dvitīyādiṣu triṣu mantreṣu vākyasamāptyartha'sthūṇe abhirakṣatu'ityādyanuṅgaṃ manyante /

anye'te'śabdasyāpi /
tathā'dharmaste'ityādau abhirakṣatvityasya ca /

apare tu-naiveha kasyācitkvacidapyanuṣaṅgaḥ;anuṣajyamānasya vairūpyāt, ante'pi ca pāṭhābhāvācca /
vākyasamāptistu prakṛtatayā buddhisthapadārthānvayātsidhyati, yathā'iṣe tvā'(tai.saṃ.1-1-1)iti mantrasya buddhisthacchedanānvayāt chinadbhīti vākyasamāptiriti //6//


atha gṛhapraveśavidhimāha--

17 gṛhapraveśavidhiḥ-
1 gṛhasyeśānadigbhāge'gnipratiṣṭhāpanam /

Like what you read? Consider supporting this website: