Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.21

pari tve ti parimṛjya tasminnuttarairmantraissamidha ādadhyāt // ĀpGs_11.21 //


Haradatta’s Anākulā-vṛtti (sūtra 11.21)

tamupanayanāgniṃ'pari tve'tyanena mantreṇa parimṛjya sarvato mārjamudakena kṛtvā uttarairmantraiḥ 'agnaye samidha'mityādibhiḥ dvādaśabhiḥ pratimantraṃ samidho nityamādadhyāt brahmacārī /
'sāyaṃ prāta'(āpa.dha.14-16) riti viśeṣaḥ sāmayācārikaḥ pratyetavyaḥ /

'sāyamevāgnipūjetyeke'(āpa.dha.1-4-17) iti ca /
ayaṃ tūpadeśo'smin kāle prārambhārthaḥ /
tena prātarupakramaṃ samidādhānaṃ sāyamapavargam

pakṣāntare sāyamevopakramaḥ, nānyasmin kāle /
tatra yathākāmī prakrameta /
adhikārādeva siddhe tasminniti vacanaṃ tryahādūrdvamapi tasminupanayanāgnāveva samidādhānaṃ yathā syāditi /
tena nityadhāraṇamapyasya vikalpena sādhitaṃ bhavati /
vyāhṛtibhirapyante catasrassamidha ādadhāti /
tattprāyaścittatvena draṣṭavyam, kalpāntaradarśanācca /
'yatte agne tejaḥ'ityādibhirupasthānaṃ samācārādbhasita dāraṇam //22//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.21)

'paritvāgne'ityagniṃ parimṛjya parisamūhya, tasmin upanayanāgnau yāvaddhāraṇa muttarairmantrai rdvaadaśabhiḥla'agnaye samidhamāhārṣa'ityādibhiḥ pratimantramekaikāṃ samidhamādadhyāt /
punaścānte tūṣṇīṃ parisamūhanam /
anantaramubhayastūrṣṇīṃ samantaṃ pariṣecanaṃ, smṛtyantarāt

ācārācca /
etacca samidādhānaṃ pūrva kāṣṭhairagnimiddhvā kāryam;dharmaśāstre'agnimiddhvā parisamūhya samidha ādadhyāt'(āpa.dha.1-4 -16)

iti vacanāt /
parisamabahanasya'paritveti parimṛjya'iti vidhiḥ /
tathā dharmaśāstre tu'samiddhamagniṃ pāṇinā parisamūhenna samūhanyā'; (āpa.dha.1-4-18) iti guṇārtho'nuvādaḥ //21//


evamagnipūjāparaśabdaṃ samidādhānaṃ savidhikamabhidhāya, idānīṃ taseyaivādhikārasambandhaṃ guṇāntaraṃ cāha--

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: