Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 11.22

evamanyasminnapi sadā'raṇyādedhānāhṛtya // ĀpGs_11.22 //

Haradatta’s Anākulā-vṛtti (sūtra 11.22)

yathāsyopanayanāgneḥ nityadhāraṇapakṣe samidhādānaṃ nityatvena ceditaṃ, evaṃ tryahaṃ dhāraṇapakṣe tryahādūrdhva anyasminnapya gnāvidaṃ karma kartavyamityarthaḥ //23//


araṇyagrahaṇāt grāmyāṇāṃ phalavatāṃ vṛkṣāṇāṃ pratiṣdhaḥ /
āhṛtyeti vacanāt inyairāhṛtānāṃ pratiṣedhaḥ /
edhāḥ kāṣṭhāni /
edhagrahaṇam agnerāharaṇaśaṅkānivṛtyartham /
sāmayācārikeṣu vidhiḥ gurrvatha brahmacāriṇassamidāhararaṇaṃ vidhatte /
idaṃ tvātmārtham //24//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 11.22)

evamuktena vidhinā sadā upanayanaprabhṛtyāsamāvartanāt aharahassāyaṃ prātaḥ, sāyameva samidādhānaṃ kartavyam /
etacca tryahā dūrdhvamanyasminnapi laukike'gnau bhavati /
na tūpanayanāgnirnaṣṭa iti nityasya samidādhānasya lopaḥ /
samidhaścāraṇyādevāhṛtyādhāyāḥ /
yacca dharmaśāstre'sāyaṃ prātaryathopadeśam'iti'sāyamevāgnipūjetyeke'(āpa.dha.1-4-16,17) iti sa vikalpavidhyartho'nuvādaḥ /

kecit-nityasya samassamidādhānasya atropadeśo'smin kāle prārambhārthaḥ /
tataścedaṃ prātarupakramaṃ sāyamapavargam /
sāyameveti pakṣe tu sāyamevopakramo nānyatra /
tatra yathākāmī prakrameta /
tathā tasminnanyasminnapītyārambhāt upanayanāgnestryahādūrdhvamapi vikalpena dhāraṇaṃ, tatraiva samidādhānaṃ ceti //22//


Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: