Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 5.15-16

nityaḥ // ĀpGs_5.15 //
dhāryaḥ // ĀpGs_5.16 //


Haradatta’s Anākulā-vṛtti (sūtra 5.16)

eṣa vaivāhiko'gnirnityaḥ śāśvatiko dhāryaḥ patnīsambandhānāṃ karmaṇāmarthāya //15//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.16)

pāṇigrahaṇādārabhya sarvācāralakṣaṇakarmārthamayamagnirnityaḥ, yāvajjīvaṃ notsṛjyate;'pāṇigrahaṇādiragnistamaupāsanamityācakṣate, tasmin gārhyāṇi karmāṇi'(hi.gṛ.26.1,2) iti hiraṇyakeśivacanāt /
ataḥ sāṅge vivāhe samāpte'pi'apavṛtte karmaṇi laukikassampadyate'; (āpa.pa.4-22) iti na bhavati //15//
nitya iti siddhe dhārya ityārambhāt prayāṇe'pyasya samidhyātmanyarapyorvā samāropaṇaṃ gṛhyāntaravihitaṃ vikalpenāpi na syāt /
yathā'juhvā sruveṇa sarvaprāyaścittāni juhoti'(śrau.2-11-1) ityatra'adhvaryu kartāram (āpa.pa.1-26) iti vacanāt adhvaryureva kartā, natu'juhotijutīti prāyaścitte brahmāṇam'; (āśva.śrau.1-1-16) ityāśvalāyanasṛtravihito brahmā vikalpenāpi /
evaṃ ca'samopyaitamagnimanuharanti'(āpa.gṛ.5-14) iti sarvasya dharmo'yaṃ , na vaivāhikaprayāṇasyaiva /
yathā samopyaitāvagnī anvāropya'; ityāgnikaprayāṇe'sya vihito dharmassarvārthaḥ /

evaṃ vidheṣu yadyapi yājñikā vikalpaṃ neccanti, tathāpi vikalpo'stītyatra jñāpakaṃ bhavati /
'savarṇāpūrvaśāstravihitāyāṃ yatartu gacchataḥ putrāsteṣāṃ karmabhissambandhaḥ''dāyenāvyatikramaścobhayoḥ''pūrvavatyāmasaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ'(āpa.gha.2-13-1,2,3)

ityasavarṇadārasaṅgrahaṇaṃ pratiṣidhya svayamevāha sūtrakāraḥ- sa trayāṇāṃ varṇānām'(āpa.pa.1-2) iti /
trayāṇāmityetasya padasyārtho bhāṣyakāreṇa vyākhyātaḥ-'tisro hi tasya bhāryāssmṛtyantaravacanādapratiṣiddhāḥ, tasya kathaṃ saha tābhiradhikārassyādityevamarthā trisaṅkhyā'iti /

etatsūtrabhāṣyābhyāmasavarṇadārasaṅgrahassmṛtyantaravihito na sarvathaiva niṣiddha iti gamyate /
taccānyeṣvapyevāṃvidheṣu vikalpasya jñāpakameva // 13 //


asyaupāsanasyo dvātasyotpattimāha-
16 anugatau mathanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: