Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 5.15-16

nityaḥ // ĀpGs_5.15 //
dhāryaḥ // ĀpGs_5.16 //


Haradatta’s Anākulā-vṛtti (sūtra 5.16)

eṣa vaivāhiko'gnirnityaḥ śāśvatiko dhāryaḥ patnīsambandhānāṃ karmaṇāmarthāya //15//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.16)

pāṇigrahaṇādārabhya sarvācāralakṣaṇakarmārthamayamagnirnityaḥ, yāvajjīvaṃ notsṛjyate;'pāṇigrahaṇādiragnistamaupāsanamityācakṣate, tasmin gārhyāṇi karmāṇi'(hi.gṛ.26.1,2) iti hiraṇyakeśivacanāt /
ataḥ sāṅge vivāhe samāpte'pi'apavṛtte karmaṇi laukikassampadyate'; (āpa.pa.4-22) iti na bhavati //15//
nitya iti siddhe dhārya ityārambhāt prayāṇe'pyasya samidhyātmanyarapyorvā samāropaṇaṃ gṛhyāntaravihitaṃ vikalpenāpi na syāt /
yathā'juhvā sruveṇa sarvaprāyaścittāni juhoti'(śrau.2-11-1) ityatra'adhvaryu kartāram (āpa.pa.1-26) iti vacanāt adhvaryureva kartā, natu'juhotijutīti prāyaścitte brahmāṇam'; (āśva.śrau.1-1-16) ityāśvalāyanasṛtravihito brahmā vikalpenāpi /
evaṃ ca'samopyaitamagnimanuharanti'(āpa.gṛ.5-14) iti sarvasya dharmo'yaṃ , na vaivāhikaprayāṇasyaiva /
yathā samopyaitāvagnī anvāropya'; ityāgnikaprayāṇe'sya vihito dharmassarvārthaḥ /

evaṃ vidheṣu yadyapi yājñikā vikalpaṃ neccanti, tathāpi vikalpo'stītyatra jñāpakaṃ bhavati /
'savarṇāpūrvaśāstravihitāyāṃ yatartu gacchataḥ putrāsteṣāṃ karmabhissambandhaḥ''dāyenāvyatikramaścobhayoḥ''pūrvavatyāmasaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ'(āpa.gha.2-13-1,2,3)

ityasavarṇadārasaṅgrahaṇaṃ pratiṣidhya svayamevāha sūtrakāraḥ- sa trayāṇāṃ varṇānām'(āpa.pa.1-2) iti /
trayāṇāmityetasya padasyārtho bhāṣyakāreṇa vyākhyātaḥ-'tisro hi tasya bhāryāssmṛtyantaravacanādapratiṣiddhāḥ, tasya kathaṃ saha tābhiradhikārassyādityevamarthā trisaṅkhyā'iti /

etatsūtrabhāṣyābhyāmasavarṇadārasaṅgrahassmṛtyantaravihito na sarvathaiva niṣiddha iti gamyate /
taccānyeṣvapyevāṃvidheṣu vikalpasya jñāpakameva // 13 //


asyaupāsanasyo dvātasyotpattimāha-
16 anugatau mathanam /

Like what you read? Consider supporting this website: