Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 298 - Sañjayī Vairaṭṭīputra's theory

20. so'haṃ yena sañjayī vairaṭṭīputrastenopasaṃkrāntaḥ; upasaṃkramya sañjayinaṃ vairaṭṭīputramidamavocam: ime bhadanta sañjayin pṛthaglokeśilpasthānakarmasthānikāḥ; tadyathā mālākārāḥ naḍakārāḥ naiṣadyikāḥ yāvasikāḥ sūtāḥ hastyārohāḥ aśvārohāḥ rathikāḥ tsarukāḥ dhanurgrahāḥ sevāḥ ceṭāḥ piṇḍabhujaḥ ugrāḥ śūrāḥ praskandinaḥ mahānagnāḥ rājaputrāḥ ārādhakāḥ kalpakāḥ snapakāḥ; te svakasvakaiḥ śilpasthānakarmasthānaiḥ kṛtyāni kurvanti, dānāni dadati, puṇyāni kurvanti, bhṛtyān bibhrati; paṃcabhiśca kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti; labhyamevaṃrūpāṇāṃ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ prajñaptum
21. sa evamāha: ahamasmi mahārāja evaṃdṛṣṭirevaṃvādī; kurvataḥ kārayataḥ chindataḥ chedayataḥ pacataḥ pācayataḥ hiṃsato ghātayataḥ prāṇino hiṃsataḥ adattamādadataḥ kāmeṣu mithyā carataḥ saṃprajānaṃ (a 505 ) mṛṣāvādaṃ bhāṣamāṇasya madyapānaṃ (i 223) pibataḥ sandhiṃ chindato granthiṃ muñcataḥ nirlopaṃ harataḥ paripanthaṃ tiṣṭhataḥ; grāmaghātaṃ kurvataḥ, nagaraghātaṃ janapadaghātaṃ kṣuraparyantīkṛtena cakreṇa ye'syāṃ mahāpṛthivyāṃ prāṇinastān sarvān saṃchindataḥ saṃbhindataḥ saṃkuṭṭayataḥ saṃpradālayataḥ tān sarvān saṃchindya saṃbhindya saṃkuṭṭya saṃpradālya ekamāṃsakhalaṃ kurvataḥ māṃsapiṇḍaṃ māṃsapuñjaṃ māṃsarāśim; idaṃ pratisaṃśikṣato nāstyatonidānaṃ pāpaṃ nāstyatonidānaṃ pāpasyāgamaḥ dakṣiṇena nadīṃ gaṅgāṃ chindan bhindan vāgaccheduttareṇa nadyā gaṃgāyā dadadvyajamānāḥ āgacchennāstyatonidānaṃ puṇyapāpaṃ; nāstyatonidānaṃ puṇyapāpasyāgamaḥ; yaduta dānena damena saṃyamena arthacaryayā samānārthatayā iti kurvatā na kriyata eva puṇyamiti
22. tadyathā bhadanta puruṣaḥ āmrāṇi pṛṣṭaḥ lakucāni vyākuryāt, lakucāni pṛṣṭaḥ āmrāṇi vyākuryādevameva saḥ; mayā sañjayī vairaṭṭīputraḥ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ praśnaṃ pṛṣṭaḥ akriyāmeva vyākārṣīt; tasya mama etadabhavat; kathamidānīṃ mādṛśo vijñapuruṣaḥ sādhurūpasaṃmataṃ viṣayanivāsinaṃ śramaṇaṃ brāhmaṇaṃ saṃmukhamavasādayediti; so'haṃ sañjayino vairaṭṭīputrasya bhāṣitaṃ nābhinandāmi na pratikrośāmi; anabhinandya apratikrośya utthāyāsanātprakrāntaḥ

Like what you read? Consider supporting this website: