Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 299 - Ajita Keśakambala's theory

23. so'haṃ yena ajitaḥ keśakambalastenopasaṃkrāntaḥ; upasaṃkramya ajitaṃ keśakambalamidamavocam: ime bhadanta ajita pṛthaglokeśilpasthānakarmasthānikāḥ; tadyathā mālākārāḥ naḍakārāḥ naiṣadyikāḥ yāvasikāḥ sūtāḥ hastyārohāḥ aśvārohāḥ rathikāḥ tsarukāḥ dhanurgrahāḥ sevāḥ ceṭāḥ piṇḍabhujaḥ ugrāḥ śūrāḥ praskandinaḥ mahānagnāḥ rājaputrāḥ ārādhakāḥ kalpakāḥ snapakāḥ; te svakasvakaiḥ śilpasthānakarmasthānaiḥ kṛtyāni kurvanti, dānāni dadati, puṇyāni kurvanti, bhṛtyān bibhrati; paṃcabhiśca kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti; labhyamevaṃrūpāṇāṃ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ prajñaptum (i 224)
24. evamuktaḥ ajitaḥ keśakambalaḥ māmidamavocat: ahamasmi mahārāja evaṃdṛṣṭirevaṃvādī; sapta ime kāyāḥ akṛtāḥ akṛtakṛtāḥ anirmitāḥ anirmāṇakṛtāḥ avadhyāḥ kūṭasthāḥ iṣīkāvadavasthitaḥ; katame sapta tadyathā pṛthivīkāyaḥ apkāyaḥ tejaḥkāyaḥ vāyukāyaḥ sukhaṃ duḥkhaṃ jīvajīvameva saptamamitīme sapta kāyāḥ akṛtāḥ akṛtakṛtāḥ anirmitāḥ anirmāṇakṛtāḥ avadhyāḥ kūṭasthāḥ iṣīkāvadavasthitaḥ; te neñjanti; na pariṇamanti; nānyonyaṃ vyābādhante puṇyāya pāpāya ; puṇyapāpāya ; sukhāya duḥkhāya ; sukhaduḥkhāya ; yo'pyasau puruṣaḥ puruṣasya śiraśchinatti so'pi na kiṃcilloke vyābādhate trasaṃ sthāvaraṃ saptānāṃ kāyānāṃ vivaramantareṇa śastraṃ vyativartate; na cātra jīvo vadhyate; tatra nāsti kaścidhantā ghātayitā (a 506 ) chettā chedayitā ; smartā smārayitā ; cottā codayitā ; vijñaptā vijñāpayitā ; caturdaśemāni yonipramukhasahasrāṇi ṣaṣṭisahasrāṇi mahāpratipadaḥ ṣaṭśatāni pañca ca karmāṇi trīṇi ca karmāṇi dve ca karmaṇī karma ca ardhakarma ca dvāṣaṣṭiḥ karmāṇi dvāṣaṣṭiḥ antarapratipadaḥ sapta saṃjñāḥ viṃśatyadhikaṃ narakaśataṃ triṃśadadhikamindriyaśataṃ ṣaṭtriṃśadrajodhātavaḥ ekānnapañcāśannāgakulasahasrāṇi ekānnapañcāśatsuparṇikulasahasrāṇyekānnapañcāśadājīvakulasahasrāṇyekānnapañcāśadacelakulasahasrāṇyekānnapañcāśannigranthakulasahasrāṇysapta saṃjñikalpāḥ sapta (i 225) asaṃjñikalpāḥ sapta surāḥ sapta paiśācāḥ sapta ādityāḥ sapta mānuṣāḥ sapta sarāṃsi sapta saraśśatāni sapta apāyāḥ sapta apāyaśatāni sapta svapnāḥ sapta svapnaśatāni sapta prabuddhāḥ sapta prabuddhaśatānisapta prapātāḥ sapta prapātaśatāni ṣaḍabhijātayo daśa abhivṛddhayaḥ aṣṭau mahāpuruṣabhūmayaḥ iti; imāni caturaśītirmahākalpasahasrāṇi yāni bālaśca paṇḍitaśca saṃdhāvya saṃsṛtya duḥkhasyāntaṃ kurutaḥ; tadyathā laghusūtraguḍakamupari vihāyasā kṣiptaṃ yāvatpṛthivīmudveṣṭyamānaṃ paraityevamevaitāni caturaśītirmahākalpasahasrāṇi yāni bālaśca paṇḍitaśca saṃdhāvya saṃsṛtya duḥkhasyāntaṃ kurutaḥ; tatra nāsti kaścitśramaṇo brāhmaṇo ya evaṃ vadet: ahamanena śīlena vratena tapasā brahmacaryavāsena aparipakvaṃ karma paripācayiṣyāmi paripakvaṃ karma spṛṣṭvā vāntīkariṣyāmi; dhruvamidaṃ sukhaduḥkham; utkarṣāpakarṣau na prajñāyete; evaṃ no tulitaḥ saṃsāraḥ iti
25. tadyathā bhadanta puruṣaḥ āmrāṇi pṛṣṭaḥ lakucāni vyākuryāt, lakucāni pṛṣṭaḥ āmrāṇi vyākuryādevameva ajitaḥ keśakambalaḥ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ pṛṣṭaḥ saṃsāraśuddhatāmeva vyākārṣīt; tasya mama etadabhavat; kathamidānīṃ mādṛśo vijñapuruṣaḥ sādhurūpasaṃmataṃ viṣayanivāsinaṃ śramaṇaṃ brāhmaṇaṃ saṃmukhamavasādayediti; so'hamajitasya keśakambalasya bhāṣitaṃ nābhinandāmi na pratikrośāmi; anabhinandya apratikrośya utthāyāsanātprakrāntaḥ

Like what you read? Consider supporting this website: