Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 5 - The tasting of the pṛthivīrasa

athānyatamo lolupajātīyaḥ satvaḥ pṛthivīrasamaṅgulyagreṇāsvādayati | yathā yathāsvādayati tathā tathā rocayate; yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte | adrākṣuranye'pi satvā taṃ satvaṃ pṛthivīrasamaṅgulyagreṇāsvādayamānaṃ yathā yathāsvādayati tathā tathā rocayate; yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavāniti | dṛṣṭvā ca punaste satvāḥ pṛthivīrasamaṅgulyagreṇa āsvādayitumārabdhāḥ; yathā yathāsvādayanti tathā tathā rocayante; yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ; yatasca te satvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktāstatasteṣāṃ satvānāṃ kharatvaṃ ca gurutvaṃ ca kāye'vakrāntam | teṣāṃ yāsau śubhā varṇanibhā sāntarhitā | andhakāraṃ loke prādurbhūtam | dharmatā khalu gautamā andhakārasya loke prādurbhāvātsūryācandramasorloke prādurbhāvo bhavati; nakṣatrāṇāṃ kṣaṇalavamuhūrtānāṃ rātrindivasānāṃ māsārdhamāsaritusaṃvatsarāṇāṃ loke prādurbhāvo bhavati (9) | te tadbhakṣāstadāhārā dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | teṣāṃ yo'lpataramāhāramāharati sa varṇavān bhavati; yaḥ prabhūtataramāhāramāharati sa durvarṇo bhavati; ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate | varṇadvimātratāyāṃ satyāṃ satvaḥ satvamavamanyate: hambhoḥ satva varṇavānahaṃ; duvarṇastvamiti; teṣāṃ varṇābhimānikānāṃ satāṃ teṣāmeva pāpakānāmakuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso'ntarhitaḥ | antarhite pṛthivīrase te satvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante | evaṃ cāhuraho rasa aho rasa iti | tadyathaitarhi manuṣyāḥ kiṃcideva svādu subhojanaṃ bhuktvā tadeva purāṇamakṣarapadavyañjanamanusmaranta evamāhuraho rasa aho rasa iti | evaṃ te satvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante | evaṃ cāhuraho rasa aho rasa iti | arthaṃ cāsya na jānanti: ayamasya bhāṣitasyārtho'yamasya bhāṣitasyārtha iti

Like what you read? Consider supporting this website: